ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
     [1541]   Anupādinnaṃ   kusalaṃ   dhammaṃ   paṭicca  anupādinno  kusalo
dhammo uppajjati hetupaccayā:.
     [1542] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
                      Sabbattha ekaṃ.
              Sahajātavārepi pañhāvārepi ekaṃ.
                   Sappaccayadukakusalasadisaṃ.
                          -----------
                         Paṭiccavāro
     [1543]   Anupādinnaṃ   akusalaṃ  dhammaṃ  paṭicca  anupādinno  akusalo
dhammo uppajjati hetupaccayā:.
     [1544] Hetuyā ekaṃ avigate ekaṃ.
           Sahajātavārepi pañhāvārepi sabbattha ekaṃ.
                           ----------
                          Paṭiccavāro
     [1545]    Upādinnaṃ    abyākataṃ    dhammaṃ    paṭicca   upādinno
abyākato  dhammo  uppajjati  hetupaccayā:  tīṇi  .  anupādinnaṃ abyākataṃ
dhammaṃ     paṭicca     anupādinno     abyākato    dhammo    uppajjati
Hetupaccayā:    .   upādinnaṃ   abyākatañca   anupādinnaṃ   abyākatañca
dhammaṃ   paṭicca   anupādinno  abyākato  dhammo  uppajjati  hetupaccayā:
upādinne    khandhe    ca    mahābhūte    ca    paṭicca   cittasamuṭṭhānaṃ
rūpaṃ.
     [1546]     Hetuyā    pañca    ārammaṇe    dve    adhipatiyā
ekaṃ  .pe.  purejāte  dve  āsevane  ekaṃ  kamme  pañca  vipāke
pañca avigate pañca.
     [1547]    Nahetuyā   pañca   naārammaṇe   cattāri   naadhipatiyā
pañca    .pe.    napurejāte    cattāri   nakamme   ekaṃ   navipāke
dve   naāhāre   dve   naindriye   dve   najhāne  dve  namagge
pañca     nasampayutte    cattāri    navippayutte    dve    nonatthiyā
cattāri novigate cattāri.
                Sahajātavārādi vitthāretabbaṃ.
                       Pañhāvāro
     [1548]     Upādinno     abyākato     dhammo    upādinnassa
abyākatassa   dhammassa   hetupaccayena   paccayo:   tīṇi  .  anupādinno
abyākato   dhammo   anupādinnassa   abyākatassa  dhammassa  hetupaccayena
paccayo:.
     [1549]  Hetuyā  cattāri  .  ārammaṇe  cattāri: upādinnamūlake
dve     anupādinnamūlake     dve    .    anupādinno    abyākato
Dhammo     anupādinnassa     abyākatassa     dhammassa    adhipatipaccayena
paccayo:   ārammaṇādhipati   sahajātādhipati   ekaṃ  .  anantare  cattāri
samanantare    cattāri   sahajāte   pañca   aññamaññe   dve   nissaye
pañca upanissaye cattāri.
     [1550]     Upādinno     abyākato     dhammo    upādinnassa
abyākatassa   dhammassa   purejātapaccayena   paccayo:   ārammaṇapurejātaṃ
vatthupurejātaṃ    dve   pañhā   .   anupādinno   abyākato   dhammo
anupādinnassa    abyākatassa    dhammassa    purejātapaccayena   paccayo:
dve   ārammaṇapurejātaṃyeva   .   ghaṭanā   dve   ārammaṇapurejātampi
vatthupurejātampi. Cha.
     [1551]   Pacchājāte   cha   āsevane   ekaṃ   kamme  cattāri
vipāke   cattāri   āhāre   nava  indriye  cattāri  jhāne  cattāri
magge   cattāri   sampayutte   dve   vippayutte   cha   atthiyā   nava
natthiyā cattāri vigate cattāri avigate nava .pe.
     [1552] Nahetuyā nava naārammaṇe nava.
     [1553] Hetupaccayā naārammaṇe cattāri.
     [1554] Nahetupaccayā ārammaṇe cattāri.
                 Upādinnadukakusalattikaṃ niṭṭhitaṃ.
                 Mahantaradukakusalattikaṃ niṭṭhitaṃ.
                          -----------
                    Upādānadukakusalattikaṃ
                         paṭiccavāro



             The Pali Tipitaka in Roman Character Volume 44 page 269-272. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=1541&items=14&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=1541&items=14              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=1541&items=14&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=1541&items=14&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=1541              Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :