ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
                    Upādinnattikahetudukaṃ
     [80]   Upādinnupādāniyaṃ  hetuṃ  dhammaṃ  paṭicca  upādinnupādāniyo
hetu   dhammo   uppajjati   hetupaccayā:   .  anupādinnupādāniyaṃ  hetuṃ
Dhammaṃ  paṭicca  anupādinnupādāniyo  hetu  dhammo uppajjati hetupaccayā:.
Anupādinnaanupādāniyaṃ    hetuṃ    dhammaṃ   paṭicca   anupādinnaanupādāniyo
hetu dhammo uppajjati hetupaccayā:.
     [81]   Hetuyā   tīṇi  ārammaṇe  tīṇi  adhipatiyā  dve  vipāke
dve.
     [82]   Naadhipatiyā   tīṇi   napurejāte   tīṇi   naāsevane  tīṇi
navipāke dve navippayutte tīṇi.
       Sahajātavāropi sampayuttavāropi vitthāretabbā.
     [83]   Upādinnupādāniyo   hetu   dhammo   upādinnupādāniyassa
hetussa   dhammassa   hetupaccayena   paccayo:   .   anupādinnupādāniyo
hetu   dhammo   anupādinnupādāniyassa   hetussa   dhammassa  hetupaccayena
paccayo:    .    anupādinnaanupādāniyo   hetu   dhammo   anupādinna-
anupādāniyassa hetussa dhammassa hetupaccayena paccayo:.
     [84]   Upādinnupādāniyo   hetu   dhammo   upādinnupādāniyassa
hetussa    dhammassa    ārammaṇapaccayena   paccayo:   upādinnupādāniyo
hetu   dhammo  anupādinnupādāniyassa  hetussa  dhammassa  ārammaṇapaccayena
paccayo:       .       anupādinnupādāniyo       hetu      dhammo
anupādinnupādāniyassa   hetussa   dhammassa   ārammaṇapaccayena   paccayo:
anupādinnupādāniyo    hetu    dhammo    upādinnupādāniyassa   hetussa
dhammassa    ārammaṇapaccayena    paccayo:    .   anupādinnaanupādāniyo
Hetu   dhammo  anupādinnupādāniyassa  hetussa  dhammassa  ārammaṇapaccayena
paccayo:.
     [85]   Upādinnupādāniyo   hetu   dhammo  anupādinnupādāniyassa
hetussa   dhammassa   adhipatipaccayena   paccayo:   .  anupādinnupādāniyo
hetu   dhammo   anupādinnupādāniyassa   hetussa  dhammassa  adhipatipaccayena
paccayo:    .    anupādinnaanupādāniyo   hetu   dhammo   anupādinna-
anupādāniyassa     hetussa     dhammassa    adhipatipaccayena    paccayo:
anupādinnaanupādāniyo      hetu      dhammo     anupādinnupādāniyassa
hetussa dhammassa adhipatipaccayena paccayo:.
     [86]   Upādinnupādāniyo   hetu   dhammo   upādinnupādāniyassa
hetussa   dhammassa   anantarapaccayena   paccayo:  .  anupādinnupādāniyo
hetu   dhammo   anupādinnupādāniyassa  hetussa  dhammassa  anantarapaccayena
paccayo:     tīṇi     .     anupādinnaanupādāniyo    hetu    dhammo
anupādinnaanupādāniyassa      hetussa      dhammassa     anantarapaccayena
paccayo:   anupādinnaanupādāniyo   hetu   dhammo  anupādinnupādāniyassa
hetussa dhammassa anantarapaccayena paccayo:.
     [87]   Upādinnupādāniyo   hetu   dhammo   upādinnupādāniyassa
hetussa    dhammassa    upanissayapaccayena   paccayo:   upādinnupādāniyo
hetu   dhammo  anupādinnupādāniyassa  hetussa  dhammassa  upanissayapaccayena
paccayo:   upādinnupādāniyo   hetu   dhammo   anupādinnaanupādāniyassa
Hetussa       dhammassa       upanissayapaccayena      paccayo:     .
Anupādinnupādāniyo    hetu    dhammo   anupādinnupādāniyassa   hetussa
dhammassa   upanissayapaccayena   paccayo:   tīṇi  .  anupādinnaanupādāniyo
hetu      dhammo     anupādinnaanupādāniyassa     hetussa     dhammassa
upanissayapaccayena paccayo: tīṇi .pe.
     [88]   Hetuyā   tīṇi   ārammaṇe   pañca   adhipatiyā   cattāri
anantare     cha    samanantare    cha    sahajāte    tīṇi    aññamaññe
tīṇi    nissaye   tīṇi   upanissaye   nava   āsevane   dve   vipāke
dve avigate tīṇi.
     [89] Nahetuyā nava naārammaṇe nava.
     [90] Hetupaccayā naārammaṇe tīṇi.
     [91] Nahetupaccayā ārammaṇe pañca.
        Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ.
     [92]  Upādinnupādāniyaṃ  nahetuṃ  dhammaṃ  paṭicca  upādinnupādāniyo
nahetu     dhammo     uppajjati     hetupaccayā:     upādinnupādāniyaṃ
nahetuṃ   dhammaṃ   paṭicca   anupādinnupādāniyo   nahetu  dhammo  uppajjati
hetupaccayā:      upādinnupādāniyaṃ      nahetuṃ      dhammaṃ     paṭicca
upādinnupādāniyo   nahetu   ca  anupādinnupādāniyo  nahetu  ca  dhammā
uppajjanti   hetupaccayā:   .  anupādinnupādāniyaṃ  nahetuṃ  dhammaṃ  paṭicca
anupādinnupādāniyo nahetu dhammo uppajjati hetupaccayā:.
     {92.1}  Anupādinnaanupādāniyaṃ  nahetuṃ  dhammaṃ  paṭicca  anupādinna-
anupādāniyo   nahetu   dhammo   uppajjati   hetupaccayā:  anupādinna-
anupādāniyaṃ   nahetuṃ  dhammaṃ  paṭicca  anupādinnupādāniyo  nahetu  dhammo
uppajjati   hetupaccayā:   anupādinnaanupādāniyaṃ   nahetuṃ   dhammaṃ  paṭicca
anupādinnupādāniyo   nahetu   ca   anupādinnaanupādāniyo   nahetu   ca
dhammā    uppajjanti   hetupaccayā:   .   upādinnupādāniyaṃ   nahetuñca
anupādinnupādāniyaṃ   nahetuñca  dhammaṃ  paṭicca  anupādinnupādāniyo  nahetu
dhammo    uppajjati   hetupaccayā:   .   anupādinnupādāniyaṃ   nahetuñca
anupādinnaanupādāniyaṃ    nahetuñca   dhammaṃ   paṭicca   anupādinnupādāniyo
nahetu dhammo uppajjati hetupaccayā:.
     [93]      Upādinnupādāniyaṃ      nahetuṃ      dhammaṃ     paṭicca
upādinnupādāniyo   nahetu   dhammo   uppajjati   ārammaṇapaccayā:  .
Anupādinnupādāniyaṃ   nahetuṃ   dhammaṃ   paṭicca  anupādinnupādāniyo  nahetu
dhammo   uppajjati   ārammaṇapaccayā:   .  anupādinnaanupādāniyaṃ  nahetuṃ
dhammaṃ    paṭicca    anupādinnaanupādāniyo    nahetu   dhammo   uppajjati
ārammaṇapaccayā:.
     [94]    Hetuyā    nava    ārammaṇe   tīṇi   adhipatiyā   pañca
anantare    tīṇi    samanantare    tīṇi    sahajāte    nava   aññamaññe
tīṇi   nissaye   nava   upanissaye   tīṇi   purejāte   tīṇi   āsevane
dve kamme nava vipāke nava avigate nava.
     [95]  Upādinnupādāniyaṃ  nahetuṃ  dhammaṃ  paṭicca  upādinnupādāniyo
nahetu dhammo uppajjati nahetupaccayā:.
     [96] Nahetuyā pañca naārammaṇe cha.
     [97] Hetupaccayā naārammaṇe cha.
     [98] Nahetupaccayā ārammaṇe dve.
        Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ.
                 Upādinnattikahetudukaṃ niṭṭhitaṃ.
                             ----------



             The Pali Tipitaka in Roman Character Volume 44 page 354-359. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=1991&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=1991&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=1991&items=19              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=1991&items=19              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=1991              Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :