ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
                    Upādinnattikahetudukaṃ
     [80]   Upādinnupādāniyaṃ  hetuṃ  dhammaṃ  paṭicca  upādinnupādāniyo
hetu   dhammo   uppajjati   hetupaccayā:   .  anupādinnupādāniyaṃ  hetuṃ

--------------------------------------------------------------------------------------------- page355.

Dhammaṃ paṭicca anupādinnupādāniyo hetu dhammo uppajjati hetupaccayā:. Anupādinnaanupādāniyaṃ hetuṃ dhammaṃ paṭicca anupādinnaanupādāniyo hetu dhammo uppajjati hetupaccayā:. [81] Hetuyā tīṇi ārammaṇe tīṇi adhipatiyā dve vipāke dve. [82] Naadhipatiyā tīṇi napurejāte tīṇi naāsevane tīṇi navipāke dve navippayutte tīṇi. Sahajātavāropi sampayuttavāropi vitthāretabbā. [83] Upādinnupādāniyo hetu dhammo upādinnupādāniyassa hetussa dhammassa hetupaccayena paccayo: . anupādinnupādāniyo hetu dhammo anupādinnupādāniyassa hetussa dhammassa hetupaccayena paccayo: . anupādinnaanupādāniyo hetu dhammo anupādinna- anupādāniyassa hetussa dhammassa hetupaccayena paccayo:. [84] Upādinnupādāniyo hetu dhammo upādinnupādāniyassa hetussa dhammassa ārammaṇapaccayena paccayo: upādinnupādāniyo hetu dhammo anupādinnupādāniyassa hetussa dhammassa ārammaṇapaccayena paccayo: . anupādinnupādāniyo hetu dhammo anupādinnupādāniyassa hetussa dhammassa ārammaṇapaccayena paccayo: anupādinnupādāniyo hetu dhammo upādinnupādāniyassa hetussa dhammassa ārammaṇapaccayena paccayo: . anupādinnaanupādāniyo

--------------------------------------------------------------------------------------------- page356.

Hetu dhammo anupādinnupādāniyassa hetussa dhammassa ārammaṇapaccayena paccayo:. [85] Upādinnupādāniyo hetu dhammo anupādinnupādāniyassa hetussa dhammassa adhipatipaccayena paccayo: . anupādinnupādāniyo hetu dhammo anupādinnupādāniyassa hetussa dhammassa adhipatipaccayena paccayo: . anupādinnaanupādāniyo hetu dhammo anupādinna- anupādāniyassa hetussa dhammassa adhipatipaccayena paccayo: anupādinnaanupādāniyo hetu dhammo anupādinnupādāniyassa hetussa dhammassa adhipatipaccayena paccayo:. [86] Upādinnupādāniyo hetu dhammo upādinnupādāniyassa hetussa dhammassa anantarapaccayena paccayo: . anupādinnupādāniyo hetu dhammo anupādinnupādāniyassa hetussa dhammassa anantarapaccayena paccayo: tīṇi . anupādinnaanupādāniyo hetu dhammo anupādinnaanupādāniyassa hetussa dhammassa anantarapaccayena paccayo: anupādinnaanupādāniyo hetu dhammo anupādinnupādāniyassa hetussa dhammassa anantarapaccayena paccayo:. [87] Upādinnupādāniyo hetu dhammo upādinnupādāniyassa hetussa dhammassa upanissayapaccayena paccayo: upādinnupādāniyo hetu dhammo anupādinnupādāniyassa hetussa dhammassa upanissayapaccayena paccayo: upādinnupādāniyo hetu dhammo anupādinnaanupādāniyassa

--------------------------------------------------------------------------------------------- page357.

Hetussa dhammassa upanissayapaccayena paccayo: . Anupādinnupādāniyo hetu dhammo anupādinnupādāniyassa hetussa dhammassa upanissayapaccayena paccayo: tīṇi . anupādinnaanupādāniyo hetu dhammo anupādinnaanupādāniyassa hetussa dhammassa upanissayapaccayena paccayo: tīṇi .pe. [88] Hetuyā tīṇi ārammaṇe pañca adhipatiyā cattāri anantare cha samanantare cha sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye nava āsevane dve vipāke dve avigate tīṇi. [89] Nahetuyā nava naārammaṇe nava. [90] Hetupaccayā naārammaṇe tīṇi. [91] Nahetupaccayā ārammaṇe pañca. Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ. [92] Upādinnupādāniyaṃ nahetuṃ dhammaṃ paṭicca upādinnupādāniyo nahetu dhammo uppajjati hetupaccayā: upādinnupādāniyaṃ nahetuṃ dhammaṃ paṭicca anupādinnupādāniyo nahetu dhammo uppajjati hetupaccayā: upādinnupādāniyaṃ nahetuṃ dhammaṃ paṭicca upādinnupādāniyo nahetu ca anupādinnupādāniyo nahetu ca dhammā uppajjanti hetupaccayā: . anupādinnupādāniyaṃ nahetuṃ dhammaṃ paṭicca anupādinnupādāniyo nahetu dhammo uppajjati hetupaccayā:.

--------------------------------------------------------------------------------------------- page358.

{92.1} Anupādinnaanupādāniyaṃ nahetuṃ dhammaṃ paṭicca anupādinna- anupādāniyo nahetu dhammo uppajjati hetupaccayā: anupādinna- anupādāniyaṃ nahetuṃ dhammaṃ paṭicca anupādinnupādāniyo nahetu dhammo uppajjati hetupaccayā: anupādinnaanupādāniyaṃ nahetuṃ dhammaṃ paṭicca anupādinnupādāniyo nahetu ca anupādinnaanupādāniyo nahetu ca dhammā uppajjanti hetupaccayā: . upādinnupādāniyaṃ nahetuñca anupādinnupādāniyaṃ nahetuñca dhammaṃ paṭicca anupādinnupādāniyo nahetu dhammo uppajjati hetupaccayā: . anupādinnupādāniyaṃ nahetuñca anupādinnaanupādāniyaṃ nahetuñca dhammaṃ paṭicca anupādinnupādāniyo nahetu dhammo uppajjati hetupaccayā:. [93] Upādinnupādāniyaṃ nahetuṃ dhammaṃ paṭicca upādinnupādāniyo nahetu dhammo uppajjati ārammaṇapaccayā: . Anupādinnupādāniyaṃ nahetuṃ dhammaṃ paṭicca anupādinnupādāniyo nahetu dhammo uppajjati ārammaṇapaccayā: . anupādinnaanupādāniyaṃ nahetuṃ dhammaṃ paṭicca anupādinnaanupādāniyo nahetu dhammo uppajjati ārammaṇapaccayā:. [94] Hetuyā nava ārammaṇe tīṇi adhipatiyā pañca anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi āsevane dve kamme nava vipāke nava avigate nava.

--------------------------------------------------------------------------------------------- page359.

[95] Upādinnupādāniyaṃ nahetuṃ dhammaṃ paṭicca upādinnupādāniyo nahetu dhammo uppajjati nahetupaccayā:. [96] Nahetuyā pañca naārammaṇe cha. [97] Hetupaccayā naārammaṇe cha. [98] Nahetupaccayā ārammaṇe dve. Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ. Upādinnattikahetudukaṃ niṭṭhitaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 44 page 354-359. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=1991&items=19&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=1991&items=19&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=1991&items=19&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=1991&items=19&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=1991              Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :