ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
                   Atītārammaṇattikahetudukaṃ
     [399]   Atītārammaṇaṃ   hetuṃ   dhammaṃ  paṭicca  atītārammaṇo  hetu
dhammo    uppajjati   hetupaccayā:   .   anāgatārammaṇaṃ   hetuṃ   dhammaṃ
paṭicca   anāgatārammaṇo   hetu   dhammo   uppajjati   hetupaccayā: .
Paccuppannārammaṇaṃ    hetuṃ    dhammaṃ   paṭicca   paccuppannārammaṇo   hetu
dhammo uppajjati hetupaccayā:.
     [400] Hetuyā tīṇi ārammaṇe tīṇi avigate tīṇi.
     [401]    Naadhipatiyā    tīṇi   napurejāte   tīṇi   napacchājāte
tīṇi naāsevane tīṇi navipāke tīṇi navippayutte dve.
      Sahajātavāropi sampayuttavāropi paṭiccavārasadisā.
     [402]   Atītārammaṇo   hetu   dhammo   atītārammaṇassa  hetussa
dhammassa   hetupaccayena   paccayo:   .   anāgatārammaṇo  hetu  dhammo
anāgatārammaṇassa    hetussa    dhammassa   hetupaccayena   paccayo:  .
Paccuppannārammaṇo    hetu    dhammo    paccuppannārammaṇassa    hetussa
dhammassa hetupaccayena paccayo:.
     [403]   Atītārammaṇo   hetu   dhammo   atītārammaṇassa  hetussa
dhammassa    ārammaṇapaccayena   paccayo:   atītārammaṇo   hetu   dhammo
Anāgatārammaṇassa    hetussa    dhammassa    ārammaṇapaccayena   paccayo:
atītārammaṇo   hetu   dhammo   paccuppannārammaṇassa   hetussa   dhammassa
ārammaṇapaccayena    paccayo:    .    anāgatārammaṇo   hetu   dhammo
anāgatārammaṇassa    hetussa    dhammassa    ārammaṇapaccayena   paccayo:
tīṇi    .    paccuppannārammaṇo    hetu   dhammo   paccuppannārammaṇassa
hetussa dhammassa ārammaṇapaccayena paccayo: tīṇi.
     [404]    Hetuyā    tīṇi   ārammaṇe   nava   adhipatiyā   satta
anantare    cha    samanantare   cha   sahajāte   tīṇi   aññamaññe   tīṇi
nissaye tīṇi upanissaye nava avigate tīṇi.
     [405] Nahetuyā nava naārammaṇe nava.
     [406] Hetupaccayā naārammaṇe tīṇi.
     [407] Nahetupaccayā ārammaṇe nava.
      Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ.
     [408]    Atītārammaṇaṃ    nahetuṃ   dhammaṃ   paṭicca   atītārammaṇo
nahetu   dhammo   uppajjati   hetupaccayā:   .   anāgatārammaṇaṃ  nahetuṃ
dhammaṃ  paṭicca  anāgatārammaṇo  nahetu  dhammo  uppajjati  hetupaccayā:.
Paccuppannārammaṇaṃ           nahetuṃ           dhammaṃ          paṭicca
paccuppannārammaṇo nahetu dhammo uppajjati hetupaccayā:.
     [409]    Hetuyā    tīṇi    ārammaṇe   tīṇi   adhipatiyā   tīṇi
avigate tīṇi.
     [410]   Nahetuyā   tīṇi   naadhipatiyā   tīṇi   napurejāte   tīṇi
napacchājāte    tīṇi    naāsevane    tīṇi   nakamme   tīṇi   navipāke
tīṇi najhāne ekaṃ namagge tīṇi navippayutte tīṇi.
      Sahajātavāropi sampayuttavāropi paṭiccavārasadisā.
     [411]   Atītārammaṇo   nahetu  dhammo  atītārammaṇassa  nahetussa
dhammassa    ārammaṇapaccayena    paccayo:    tīṇi   .   anāgatārammaṇo
nahetu   dhammo   anāgatārammaṇassa  nahetussa  dhammassa  ārammaṇapaccayena
paccayo:     tīṇi     .     paccuppannārammaṇo     nahetu     dhammo
paccuppannārammaṇassa      nahetussa      dhammassa      ārammaṇapaccayena
paccayo: tīṇi.
     [412] Ārammaṇe nava adhipatiyā satta avigate tīṇi.
     [413] Nahetuyā nava naārammaṇe nava.
     [414] Ārammaṇapaccayā nahetuyā nava.
     [415] Nahetupaccayā ārammaṇe nava.
       Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ.
                Atītārammaṇattikahetudukaṃ niṭṭhitaṃ.
                              ----------



             The Pali Tipitaka in Roman Character Volume 44 page 423-425. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=2310&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=2310&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=2310&items=17              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=2310&items=17              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=2310              Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :