ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

page59.

Hetudukapītittikaṃ paṭiccavāro [316] Hetuṃ pītisahagataṃ dhammaṃ paṭicca hetu pītisahagato dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ pītisahagataṃ dhammaṃ paṭicca nahetu pītisahagato dhammo uppajjati hetupaccayā:. [317] Hetuyā nava ārammaṇe nava adhipatiyā nava kamme nava vipāke nava āhāre nava avigate nava. [318] Nahetuṃ pītisahagataṃ dhammaṃ paṭicca nahetu pītisahagato dhammo uppajjati nahetupaccayā:. [319] Hetuṃ pītisahagataṃ dhammaṃ paṭicca hetu pītisahagato dhammo uppajjati naadhipatipaccayā:. [320] Nahetuyā ekaṃ naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava namagge ekaṃ navippayutte nava. [321] Hetupaccayā naadhipatiyā nava. [322] Nahetupaccayā ārammaṇe ekaṃ. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.

--------------------------------------------------------------------------------------------- page60.

Pañhāvāro [323] Hetu pītisahagato dhammo hetussa pītisahagatassa dhammassa hetupaccayena paccayo: tīṇi. [324] Hetu pītisahagato dhammo hetussa pītisahagatassa dhammassa ārammaṇapaccayena paccayo: tīṇi . nahetu pītisahagato dhammo nahetussa pītisahagatassa dhammassa ārammaṇapaccayena paccayo: nava. [325] Hetu pītisahagato dhammo hetussa pītisahagatassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . Nahetu pītisahagato dhammo nahetussa pītisahagatassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . Hetu pītisahagato ca nahetu pītisahagato ca dhammā hetussa pītisahagatassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi. [326] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava atthiyā nava natthiyā nava vigate nava avigate nava.

--------------------------------------------------------------------------------------------- page61.

[327] Hetu pītisahagato dhammo hetussa pītisahagatassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [328] Nahetuyā nava naārammaṇe nava. [329] Hetupaccayā naārammaṇe tīṇi. [330] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. --------- Paṭiccavāro [331] Hetuṃ sukhasahagataṃ dhammaṃ paṭicca hetu sukhasahagato dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ sukhasahagataṃ dhammaṃ paṭicca nahetu sukhasahagato dhammo uppajjati hetupaccayā: tīṇi . hetuṃ sukhasahagatañca nahetuṃ sukhasahagatañca dhammaṃ paṭicca hetu sukhasahagato dhammo uppajjati hetupaccayā: tīṇi. [332] Hetuyā nava ārammaṇe nava adhipatiyā nava avigate nava. [333] Nahetuṃ sukhasahagataṃ dhammaṃ paṭicca nahetu sukhasahagato dhammo uppajjati nahetupaccayā: . [334] Hetuṃ sukhasahagataṃ dhammaṃ paṭicca hetu sukhasahagato dhammo

--------------------------------------------------------------------------------------------- page62.

Uppajjati naadhipatipaccayā: nava. [335] Nahetuyā ekaṃ naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava najhāne ekaṃ namagge ekaṃ navippayutte nava. [336] Hetupaccayā naadhipatiyā nava. [337] Nahetupaccayā ārammaṇe ekaṃ. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [338] Hetu sukhasahagato dhammo hetussa sukhasahagatassa dhammassa hetupaccayena paccayo: tīṇi. [339] Hetu sukhasahagato dhammo hetussa sukhasahagatassa dhammassa ārammaṇapaccayena paccayo: nava. [340] Hetu sukhasahagato dhammo hetussa sukhasahagatassa dhammassa adhipatipaccayena paccayo: nava. [341] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava atthiyā nava natthiyā

--------------------------------------------------------------------------------------------- page63.

Nava vigate nava avigate nava. [342] Hetu sukhasahagato dhammo hetussa sukhasahagatassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [343] Nahetuyā nava naārammaṇe nava. [344] Hetupaccayā naārammaṇe tīṇi. [345] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. -------- Paṭiccavāro [346] Hetuṃ upekkhāsahagataṃ dhammaṃ paṭicca hetu upekkhāsahagato dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ upekkhāsahagataṃ dhammaṃ paṭicca nahetu upekkhāsahagato dhammo uppajjati hetupaccayā: tīṇi . hetuṃ upekkhāsahagatañca nahetuṃ upekkhāsahagatañca dhammaṃ paṭicca hetu upekkhāsahagato dhammo uppajjati hetupaccayā: tīṇi. [347] Hetuyā nava ārammaṇe nava adhipatiyā nava kamme nava vipāke nava avigate nava. [348] Nahetuṃ upekkhāsahagataṃ dhammaṃ paṭicca nahetu upekkhāsahagato

--------------------------------------------------------------------------------------------- page64.

Dhammo uppajjati nahetupaccayā: dve. [349] Hetuṃ upekkhāsahagataṃ dhammaṃ paṭicca hetu upekkhāsahagato dhammo uppajjati naadhipatipaccayā: nava. [350] Hetuṃ upekkhāsahagataṃ dhammaṃ paṭicca hetu upekkhāsahagato dhammo uppajjati napurejātapaccayā: nava. [351] Hetuṃ upekkhāsahagataṃ dhammaṃ paṭicca hetu upekkhāsahagato dhammo uppajjati napacchājātapaccayā: nava. [352] Nahetuyā dve naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava najhāne ekaṃ namagge ekaṃ navippayutte nava. [353] Hetupaccayā naadhipatiyā nava. [354] Nahetupaccayā ārammaṇe dve. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [355] Hetu upekkhāsahagato dhammo hetussa upekkhāsahagatassa dhammassa hetupaccayena paccayo: tīṇi. [356] Hetu upekkhāsahagato dhammo hetussa upekkhāsahagatassa dhammassa ārammaṇapaccayena paccayo: nava. [357] Hetu upekkhāsahagato dhammo hetussa upekkhāsahagatassa

--------------------------------------------------------------------------------------------- page65.

Dhammassa adhipatipaccayena paccayo: nava. [358] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. [359] Hetu upekkhāsahagato dhammo hetussa upekkhāsahagatassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [360] Nahetuyā nava naārammaṇe nava. [361] Hetupaccayā naārammaṇe tīṇi. [362] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. Hetudukapītittikaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 44 page 59-65. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=316&items=47&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=316&items=47&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=316&items=47&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=316&items=47&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=316              Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :