ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
                     Hetudukavedanāttikaṃ
                       paṭiccavāro
[72]  Hetuṃ  sukhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca hetu sukhāyavedanāya-
sampayutto   dhammo   uppajjati   hetupaccayā:   hetuṃ  sukhāyavedanāya-
sampayuttaṃ     dhammaṃ     paṭicca     nahetu     sukhāyavedanāyasampayutto
dhammo   uppajjati   hetupaccayā:   hetuṃ   sukhāyavedanāyasampayuttaṃ  dhammaṃ
paṭicca  hetu  sukhāyavedanāyasampayutto  ca  nahetu sukhāyavedanāyasampayutto
ca   dhammā  uppajjanti  hetupaccayā:  .  nahetuṃ  sukhāyavedanāyasampayuttaṃ
dhammaṃ         paṭicca         nahetu         sukhāyavedanāyasampayutto
dhammo    uppajjati    hetupaccayā:    nahetuṃ    sukhāyavedanāyasampayuttaṃ
dhammaṃ    paṭicca    hetu    sukhāyavedanāyasampayutto   dhammo   uppajjati
hetupaccayā:    nahetuṃ   sukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   hetu
sukhāyavedanāyasampayutto    ca    nahetu    sukhāyavedanāyasampayutto   ca
dhammā   uppajjanti   hetupaccayā:   .  hetuṃ  sukhāyavedanāyasampayuttañca
nahetuṃ      sukhāyavedanāyasampayuttañca      dhammaṃ      paṭicca     hetu
sukhāyavedanāyasampayutto    dhammo    uppajjati    hetupaccayā:    hetuṃ
sukhāyavedanāyasampayuttañca    nahetuṃ    sukhāyavedanāyasampayuttañca    dhammaṃ
paṭicca   nahetu  sukhāyavedanāyasampayutto  dhammo  uppajjati  hetupaccayā:
hetuṃ    sukhāyavedanāyasampayuttañca    nahetuṃ    sukhāyavedanāyasampayuttañca
Dhammaṃ     paṭicca     hetu     sukhāyavedanāyasampayutto    ca    nahetu
sukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā:.
     [73]   Hetuyā   nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   purejāte   nava  āsevane  nava  kamme  nava
vipāke nava āhāre nava .pe. Avigate nava.
     [74]   Nahetuṃ   sukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   nahetu
sukhāyavedanāyasampayutto dhammo uppajjati nahetupaccayā:.
     [75]    Hetuṃ    sukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   hetu
sukhāyavedanāyasampayutto    dhammo    uppajjati   naadhipatipaccayā:   hetuṃ
sukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   nahetu  sukhāyavedanāyasampayutto
dhammo uppajjati naadhipatipaccayā: .pe.
     [76]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napurejāte   nava
napacchājāte   nava   naāsevane   nava   nakamme   tīṇi  navipāke  nava
najhāne ekaṃ namagge ekaṃ navippayutte nava.
     [77] Hetupaccayā naadhipatiyā nava.
     [78] Nahetupaccayā ārammaṇe ekaṃ.
     Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
     sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [79]     Hetu    sukhāyavedanāyasampayutto    dhammo    hetussa
sukhāyavedanāyasampayuttassa dhammassa hetupaccayena paccayo: tīṇi.
     [80]     Hetu    sukhāyavedanāyasampayutto    dhammo    hetussa
sukhāyavedanāyasampayuttassa   dhammassa  ārammaṇapaccayena  paccayo:  tīṇi .
Nahetu  sukhāyavedanāyasampayutto  dhammo nahetussa sukhāyavedanāyasampayuttassa
dhammassa      ārammaṇapaccayena     paccayo:     tīṇi     .     hetu
sukhāyavedanāyasampayutto    ca    nahetu    sukhāyavedanāyasampayutto   ca
dhammā   hetussa   sukhāyavedanāyasampayuttassa   dhammassa  ārammaṇapaccayena
paccayo: tīṇi.
     [81]   Hetu   sukhāyavedanāyasampayutto  dhammo  hetussa  sukhāya-
vedanāyasampayuttassa   dhammassa  adhipatipaccayena  paccayo:  ārammaṇādhipati
sahajātādhipati      tīṇi      .     nahetu     sukhāyavedanāyasampayutto
dhammo   nahetussa   sukhāyavedanāyasampayuttassa   dhammassa   adhipatipaccayena
paccayo:   ārammaṇādhipati  sahajātādhipati  tīṇi  .  hetu  sukhāyavedanāya-
sampayutto    ca    nahetu    sukhāyavedanāyasampayutto    ca    dhammā
hetussa   sukhāyavedanāyasampayuttassa   dhammassa   adhipatipaccayena  paccayo:
ārammaṇādhipati tīṇi.
     [82]     Hetu    sukhāyavedanāyasampayutto    dhammo    hetussa
sukhāyavedanāyasampayuttassa     dhammassa     upanissayapaccayena    paccayo:
Ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo nava.
     [83]    Nahetu    sukhāyavedanāyasampayutto    dhammo   nahetussa
sukhāyavedanāyasampayuttassa    dhammassa   kammapaccayena   paccayo:   nahetu
sukhāyavedanāyasampayutto    dhammo    hetussa   sukhāyavedanāyasampayuttassa
dhammassa    kammapaccayena    paccayo:   nahetu   sukhāyavedanāyasampayutto
dhammo      hetussa     sukhāyavedanāyasampayuttassa     ca     nahetussa
sukhāyavedanāyasampayuttassa   ca   dhammassa   kammapaccayena   paccayo:  .
... Vipākapaccayena paccayo:.
     [84]    Nahetu    sukhāyavedanāyasampayutto    dhammo   nahetussa
sukhāyavedanāyasampayuttassa dhammassa āhārapaccayena paccayo: tīṇi.
     [85]     Hetu    sukhāyavedanāyasampayutto    dhammo    hetussa
sukhāyavedanāyasampayuttassa dhammassa avigatapaccayena paccayo:.
     [86]   Hetuyā   tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   āsevane   nava   kamme   tīṇi  vipāke  nava
āhāre   tīṇi   indriye   nava   jhāne  tīṇi  magge  nava  sampayutte
nava atthiyā nava natthiyā nava vigate nava avigate nava.
     [87]     Hetu    sukhāyavedanāyasampayutto    dhammo    hetussa
sukhāyavedanāyasampayuttassa     dhammassa     ārammaṇapaccayena    paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo: .pe.
     [88] Nahetuyā nava naārammaṇe nava noavigate nava.
     [89] Hetupaccayā naārammaṇe tīṇi.
     [90] Nahetupaccayā ārammaṇe nava.
     Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi
     paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                         ----------
                       Paṭiccavāro
     [91]    Hetuṃ   dukkhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   hetu
dukkhāyavedanāyasampayutto    dhammo    uppajjati    hetupaccayā:   hetuṃ
dukkhāyavedanāyasampayuttaṃ   dhammaṃ  paṭicca  nahetu  dukkhāyavedanāyasampayutto
dhammo    uppajjati    hetupaccayā:    hetuṃ    dukkhāyavedanāyasampayuttaṃ
dhammaṃ  paṭicca  hetu  dukkhāyavedanāyasampayutto  ca nahetu dukkhāyavedanāya-
sampayutto    ca    dhammā    uppajjanti   hetupaccayā:   .   nahetuṃ
dukkhāyavedanāyasampayuttaṃ   dhammaṃ  paṭicca  nahetu  dukkhāyavedanāyasampayutto
dhammo   uppajjati   hetupaccayā:   tīṇi   .   hetuṃ   dukkhāyavedanāya-
sampayuttañca       nahetuṃ       dukkhāyavedanāyasampayuttañca      dhammaṃ
paṭicca     hetu     dukkhāyavedanāyasampayutto     dhammo     uppajjati
hetupaccayā: tīṇi.
     [92]   Hetuyā   nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
Nava   upanissaye   nava   purejāte   nava  āsevane  nava  kamme  nava
vipāke   ekaṃ   āhāre   nava   indriye   nava  jhāne  nava  magge
nava    sampayutte    nava   vippayutte   nava   atthiyā   nava   natthiyā
nava vigate nava avigate nava.
     [93]   Nahetuṃ   dukkhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  nahetu
dukkhāyavedanāyasampayutto dhammo uppajjati nahetupaccayā:.
     [94]    Hetuṃ   dukkhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   hetu
dukkhāyavedanāyasampayutto dhammo uppajjati naadhipatipaccayā:.
     [95]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napacchājāte  nava
naāsevane    nava   nakamme   tīṇi   navipāke   nava   najhāne   ekaṃ
namagge ekaṃ.
     [96] Hetupaccayā naadhipatiyā nava.
     [97] Nahetupaccayā ārammaṇe ekaṃ.
     Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
     sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                      Pañhāvāro
     [98]    Hetu    dukkhāyavedanāyasampayutto    dhammo    hetussa
dukkhāyavedanāyasampayuttassa    dhammassa   hetupaccayena   paccayo:   hetu
dukkhāyavedanāyasampayutto   dhammo   nahetussa  dukkhāyavedanāyasampayuttassa
dhammassa    hetupaccayena    paccayo:   hetu   dukkhāyavedanāyasampayutto
Dhammo     hetussa     dukkhāyavedanāyasampayuttassa     ca     nahetussa
dukkhāyavedanāyasampayuttassa ca dhammassa hetupaccayena paccayo:.
     [99]    Hetu    dukkhāyavedanāyasampayutto    dhammo    hetussa
dukkhāyavedanāyasampayuttassa  dhammassa  ārammaṇapaccayena  paccayo:  tīṇi .
Nahetu   dukkhāyavedanāyasampayutto   dhammo   nahetussa  dukkhāyavedanāya-
sampayuttassa   dhammassa   ārammaṇapaccayena   paccayo:   tīṇi   .  hetu
dukkhāyavedanāyasampayutto    ca   nahetu   dukkhāyavedanāyasampayutto   ca
dhammā   hetussa   dukkhāyavedanāyasampayuttassa  dhammassa  ārammaṇapaccayena
paccayo: tīṇi.
     [100]    Nahetu   dukkhāyavedanāyasampayutto   dhammo   nahetussa
dukkhāyavedanāyasampayuttassa dhammassa kammapaccayena paccayo: tīṇi.
     [101]   Hetuyā  tīṇi  ārammaṇe  nava  adhipatiyā  tīṇi  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   āsevane   nava   kamme  tīṇi  vipāke  ekaṃ
āhāre    tīṇi    indriye    tīṇi    jhāne    tīṇi    magge   tīṇi
sampayutte nava atthiyā nava natthiyā nava vigate nava avigate nava.
     [102]    Hetu    dukkhāyavedanāyasampayutto    dhammo   hetussa
dukkhāyavedanāyasampayuttassa     dhammassa    ārammaṇapaccayena    paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [103] Nahetuyā nava naārammaṇe nava naadhipatiyā nava.
     [104] Hetupaccayā naārammaṇe tīṇi.
     [105] Nahetupaccayā ārammaṇe nava.
     Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
     anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                        -------
                       Paṭiccavāro
     [106]   Hetuṃ  adukkhamasukhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  hetu
adukkhamasukhāyavedanāyasampayutto     dhammo     uppajjati    hetupaccayā:
tīṇi   .   nahetuṃ   adukkhamasukhāyavedanāyasampayuttaṃ   dhammaṃ  paṭicca  nahetu
adukkhamasukhāyavedanāyasampayutto     dhammo     uppajjati    hetupaccayā:
tīṇi   .   hetuṃ  adukkhamasukhāyavedanāyasampayuttañca  nahetuṃ  adukkhamasukhāya-
vedanāyasampayuttañca  dhammaṃ  paṭicca  hetu  adukkhamasukhāyavedanāyasampayutto
dhammo uppajjati hetupaccayā: tīṇi.
     [107]   Hetuyā  nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   purejāte   nava  āsevane  nava  kamme  nava
vipāke   nava   āhāre   nava   indriye   nava   jhāne  nava  magge
nava    sampayutte    nava   vippayutte   nava   atthiyā   nava   natthiyā
nava vigate nava avigate nava.
     [108]    Nahetuṃ   adukkhamasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca
Nahetu       adukkhamasukhāyavedanāyasampayutto      dhammo      uppajjati
nahetupaccayā: dve.
     [109]   Hetuṃ  adukkhamasukhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  hetu
adukkhamasukhāyavedanāyasampayutto dhammo uppajjati naadhipatipaccayā:.
     [110]   Nahetuyā   dve   naadhipatiyā   nava   napurejāte  nava
napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava najhāne ekaṃ namagge ekaṃ navippayutte nava.
     [111] Hetupaccayā naadhipatiyā nava.
     [112] Nahetupaccayā ārammaṇe dve.
     Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
     sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [113]   Hetu   adukkhamasukhāyavedanāyasampayutto   dhammo  hetussa
adukkhamasukhāyavedanāyasampayuttassa    dhammassa    hetupaccayena    paccayo:
tīṇi.
     [114]   Hetu   adukkhamasukhāyavedanāyasampayutto   dhammo  hetussa
adukkhamasukhāyavedanāyasampayuttassa        dhammassa       ārammaṇapaccayena
paccayo: nava.
     [115]   Hetu   adukkhamasukhāyavedanāyasampayutto   dhammo  hetussa
adukkhamasukhāyavedanāyasampayuttassa         dhammassa        adhipatipaccayena
Paccayo:   ārammaṇādhipati  sahajātādhipati  tīṇi  .  nahetu  adukkhamasukhāya-
vedanāyasampayutto     dhammo     nahetussa     adukkhamasukhāyavedanāya-
sampayuttassa    dhammassa    adhipatipaccayena    paccayo:   ārammaṇādhipati
sahajātādhipati    tīṇi    .   hetu   adukkhamasukhāyavedanāyasampayutto   ca
nahetu     adukkhamasukhāyavedanāyasampayutto     ca     dhammā    hetussa
adukkhamasukhāyavedanāyasampayuttassa    dhammassa    adhipatipaccayena   paccayo:
ārammaṇādhipati. Tīṇi. Ārammaṇādhipatiyeva.
     [116]   Hetu   adukkhamasukhāyavedanāyasampayutto   dhammo  hetussa
adukkhamasukhāyavedanāyasampayuttassa        dhammassa       upanissayapaccayena
paccayo:   ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   nava .
... Āsevanapaccayena paccayo: nava.
     [117]   Nahetu  adukkhamasukhāyavedanāyasampayutto  dhammo  nahetussa
adukkhamasukhāyavedanāyasampayuttassa    dhammassa    kammapaccayena    paccayo:
tīṇi.
     [118]   Hetu   adukkhamasukhāyavedanāyasampayutto   dhammo  hetussa
adukkhamasukhāyavedanāyasampayuttassa    dhammassa    vipākapaccayena   paccayo:
nava. ... Avigatapaccayena paccayo: nava.
     [119]   Hetuyā  tīṇi  ārammaṇe  nava  adhipatiyā  nava  anantare
nava    samanantare   nava   sahajāte   nava   aññamaññe   nava   nissaye
nava   upanissaye   nava   āsevane   nava   kamme   tīṇi  vipāke  nava
Āhāre   tīṇi   indriye   nava   jhāne  tīṇi  magge  nava  sampayutte
nava atthiyā nava natthiyā nava vigate nava avigate nava.
     [120]   Hetu   adukkhamasukhāyavedanāyasampayutto   dhammo  hetussa
adukkhamasukhāyavedanāyasampayuttassa        dhammassa       ārammaṇapaccayena
paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [121] Nahetuyā nava naārammaṇe nava.
     [122] Hetupaccayā naārammaṇe tīṇi.
     [123] Nahetupaccayā ārammaṇe nava.
     Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
     anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                 Hetudukavedanāttikaṃ niṭṭhitaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 44 page 16-26. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=72&items=52              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=72&items=52&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=72&items=52              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=72&items=52              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=72              Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :