ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
                   Hetudukaatītārammaṇattikaṃ
                       paṭiccavāro
     [767]   Hetuṃ   atītārammaṇaṃ   dhammaṃ   paṭicca  hetu  atītārammaṇo
dhammo   uppajjati   hetupaccayā:   tīṇi   .  nahetuṃ  atītārammaṇaṃ  dhammaṃ
paṭicca   nahetu   atītārammaṇo  dhammo  uppajjati  hetupaccayā:  tīṇi .
Hetuṃ   atītārammaṇañca   nahetuṃ   atītārammaṇañca   dhammaṃ   paṭicca   hetu
atītārammaṇo dhammo uppajjati hetupaccayā: tīṇi.
     [768]    Hetuyā    nava    ārammaṇe    nava   adhipatiyā   nava
anantare nava samanantare nava kamme nava avigate nava.
     [769]     Nahetuṃ     atītārammaṇaṃ     dhammaṃ    paṭicca    nahetu
atītārammaṇo   dhammo   uppajjati   nahetupaccayā:   nahetuṃ  atītārammaṇaṃ
dhammaṃ paṭicca hetu atītārammaṇo dhammo uppajjati nahetupaccayā:.
     [770]   Hetuṃ   atītārammaṇaṃ   dhammaṃ   paṭicca  hetu  atītārammaṇo
dhammo uppajjati naadhipatipaccayā:.
     [771]   Nahetuyā   dve   naadhipatiyā   nava   napurejāte   nava
napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava namagge ekaṃ navippayutte nava.
     [772] Hetupaccayā naadhipatiyā nava.
     [773] Nahetupaccayā ārammaṇe dve.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [774]   Hetu   atītārammaṇo   dhammo   hetussa   atītārammaṇassa
dhammassa hetupaccayena paccayo: tīṇi.
     [775]   Hetu   atītārammaṇo   dhammo   hetussa   atītārammaṇassa
dhammassa ārammaṇapaccayena paccayo: nava.
     [776]   Hetu   atītārammaṇo   dhammo   hetussa   atītārammaṇassa
dhammassa    adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati
tīṇi    .   nahetu   atītārammaṇo   dhammo   nahetussa   atītārammaṇassa
dhammassa    adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati
tīṇi   .   hetu   atītārammaṇo   ca   nahetu  atītārammaṇo  ca  dhammā
hetussa     atītārammaṇassa     dhammassa     adhipatipaccayena    paccayo:
ārammaṇādhipati tīṇi.
     [777]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava    nissaye    nava    upanissaye   nava   āsevane   nava   kamme
tīṇi    vipāke    nava    āhāre    tīṇi    indriye   nava   jhāne
tīṇi magge nava sampayutte nava atthiyā nava avigate nava.
     [778]   Hetu   atītārammaṇo   dhammo   hetussa   atītārammaṇassa
Dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena paccayo:.
     [779] Nahetuyā nava naārammaṇe nava.
     [780] Hetupaccayā naārammaṇe tīṇi.
     [781] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                        -----------
                       Paṭiccavāro
     [782]  Hetuṃ  anāgatārammaṇaṃ  dhammaṃ  paṭicca  hetu  anāgatārammaṇo
dhammo    uppajjati   hetupaccayā:   tīṇi   .   nahetuṃ   anāgatārammaṇaṃ
dhammaṃ     paṭicca     nahetu     anāgatārammaṇo    dhammo    uppajjati
hetupaccayā:  tīṇi  .  hetuṃ  anāgatārammaṇañca  nahetuṃ  anāgatārammaṇañca
dhammaṃ     paṭicca     hetu     anāgatārammaṇo     dhammo    uppajjati
hetupaccayā: tīṇi.
     [783]   Hetuyā   nava   ārammaṇe   nava   kamme  nava  avigate
nava.
     [784]     Nahetuṃ    anāgatārammaṇaṃ    dhammaṃ    paṭicca    nahetu
anāgatārammaṇo     dhammo     uppajjati     nahetupaccayā:     nahetuṃ
anāgatārammaṇaṃ   dhammaṃ   paṭicca  hetu  anāgatārammaṇo  dhammo  uppajjati
Nahetupaccayā:.
     [785]  Hetuṃ  anāgatārammaṇaṃ  dhammaṃ  paṭicca  hetu  anāgatārammaṇo
dhammo uppajjati naadhipatipaccayā:.
     [786]   Nahetuyā   dve   naadhipatiyā   nava   napurejāte   nava
napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava namagge ekaṃ navippayutte nava.
     [787] Hetupaccayā naadhipatiyā nava.
     [788] Nahetupaccayā ārammaṇe dve.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [789]   Hetu  anāgatārammaṇo  dhammo  hetussa  anāgatārammaṇassa
dhammassa hetupaccayena paccayo: tīṇi.
     [790]   Hetu  anāgatārammaṇo  dhammo  hetussa  anāgatārammaṇassa
dhammassa ārammaṇapaccayena paccayo: nava.
     [791]   Hetu  anāgatārammaṇo  dhammo  hetussa  anāgatārammaṇassa
dhammassa        adhipatipaccayena        paccayo:        ārammaṇādhipati
sahajātādhipati:   tīṇi   .   nahetu   anāgatārammaṇo   dhammo  nahetussa
anāgatārammaṇassa   dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati
sahajātādhipati:    tīṇi    .    hetu    anāgatārammaṇo    ca   nahetu
Anāgatārammaṇo    ca    dhammā   hetussa   anāgatārammaṇassa   dhammassa
adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi.
     [792]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava    nissaye    nava    upanissaye   nava   āsevane   nava   kamme
tīṇi    vipāke    nava    āhāre    tīṇi    indriye   tīṇi   jhāne
tīṇi magge tīṇi avigate nava.
     [793]   Hetu  anāgatārammaṇo  dhammo  hetussa  anāgatārammaṇassa
dhammassa       ārammaṇapaccayena       paccayo:       sahajātapaccayena
paccayo: upanissayapaccayena paccayo.
     [794] Nahetuyā nava naārammaṇe nava.
     [795] Hetupaccayā naārammaṇe tīṇi.
     [796] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       --------
                       Paṭiccavāro
     [797]     Hetuṃ    paccuppannārammaṇaṃ    dhammaṃ    paṭicca    hetu
paccuppannārammaṇo   dhammo   uppajjati   hetupaccayā:   tīṇi  .  nahetuṃ
paccuppannārammaṇaṃ     dhammaṃ     paṭicca     nahetu    paccuppannārammaṇo
Dhammo   uppajjati   hetupaccayā:   tīṇi   .  hetuṃ  paccuppannārammaṇañca
nahetuṃ   paccuppannārammaṇañca   dhammaṃ   paṭicca   hetu  paccuppannārammaṇo
dhammo uppajjati hetupaccayā: tīṇi.
     [798]    Hetuyā    nava    ārammaṇe    nava   adhipatiyā   nava
kamme nava avigate nava.
     [799]    Nahetuṃ    paccuppannārammaṇaṃ    dhammaṃ    paṭicca   nahetu
paccuppannārammaṇo     dhammo     uppajjati    nahetupaccayā:    nahetuṃ
paccuppannārammaṇaṃ    dhammaṃ   paṭicca   hetu   paccuppannārammaṇo   dhammo
uppajjati nahetupaccayā:.
     [800]     Hetuṃ    paccuppannārammaṇaṃ    dhammaṃ    paṭicca    hetu
paccuppannārammaṇo dhammo uppajjati naadhipatipaccayā:.
     [801]   Nahetuyā   dve   naadhipatiyā   nava   napurejāte   nava
napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava najhāne ekaṃ namagge ekaṃ navippayutte nava.
     [802] Hetupaccayā naadhipatiyā nava.
     [803] Nahetupaccayā ārammaṇe dve.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [804]  Hetu  paccuppannārammaṇo dhammo hetussa paccuppannārammaṇassa
Dhammassa hetupaccayena paccayo: tīṇi.
     [805]  Hetu  paccuppannārammaṇo dhammo hetussa paccuppannārammaṇassa
dhammassa ārammaṇapaccayena paccayo: nava.
     [806]  Hetu  paccuppannārammaṇo dhammo hetussa paccuppannārammaṇassa
dhammassa        adhipatipaccayena        paccayo:        ārammaṇādhipati
sahajātādhipati   tīṇi   .   nahetu   paccuppannārammaṇo  dhammo  nahetussa
paccuppannārammaṇassa       dhammassa       adhipatipaccayena      paccayo:
ārammaṇādhipati   sahajātādhipati   tīṇi   .   hetu  paccuppannārammaṇo  ca
nahetu   paccuppannārammaṇo   ca   dhammā   hetussa  paccuppannārammaṇassa
dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi.
     [807]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava    nissaye    nava    upanissaye   nava   āsevane   nava   kamme
tīṇi    vipāke    nava    āhāre    tīṇi   indriye   nava   avigate
nava.
     [808]  Hetu  paccuppannārammaṇo dhammo hetussa paccuppannārammaṇassa
dhammassa       ārammaṇapaccayena       paccayo:       sahajātapaccayena
paccayo: upanissayapaccayena paccayo:.
     [809] Nahetuyā nava naārammaṇe nava.
     [810] Hetupaccayā naārammaṇe tīṇi.
     [811] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                Hetudukaatītārammaṇattikaṃ niṭṭhitaṃ.
                            ----------



             The Pali Tipitaka in Roman Character Volume 44 page 127-134. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=767&items=45              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=767&items=45&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=767&items=45              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=767&items=45              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=767              Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :