ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                    Naāsavadukeāsavadukaṃ
     [86]   Naāsavaṃ    dhammaṃ   paṭicca   āsavo   dhammo   uppajjati
hetupaccayā:   naāsavaṃ   dhammaṃ   paṭicca   noāsavo   dhammo  uppajjati
hetupaccayā:    naāsavaṃ    dhammaṃ   paṭicca   āsavo  ca  noāsavo  ca
dhammā    uppajjanti    hetupaccayā:    tīṇi    .   nanoāsavaṃ   dhammaṃ
paṭicca    noāsavo    dhammo    uppajjati   hetupaccayā:   nanoāsavaṃ
dhammaṃ   paṭicca   āsavo   dhammo   uppajjati   hetupaccayā:  nanoāsavaṃ
dhammaṃ    paṭicca    āsavo   ca   noāsavo   ca   dhammā   uppajjanti
hetupaccayā:    tīṇi    .   naāsavañca   nanoāsavañca   dhammaṃ   paṭicca
āsavo dhammo uppajjati hetupaccayā: tīṇi.
     [87] Hetuyā nava.
                    Nasāsavadukesāsavadukaṃ
     [88]   Nasāsavaṃ    dhammaṃ   paṭicca   sāsavo   dhammo   uppajjati
hetupaccayā:   nasāsavaṃ   dhammaṃ   paṭicca   anāsavo   dhammo   uppajjati
hetupaccayā:    nasāsavaṃ   dhammaṃ   paṭicca   sāsavo   ca   anāsavo  ca
dhammā   uppajjanti   hetupaccayā:   tīṇi   .   naanāsavaṃ  dhammaṃ  paṭicca
sāsavo    dhammo    uppajjati   hetupaccayā:   ekaṃ   .   nasāsavañca
naanāsavañca   dhammaṃ   paṭicca   sāsavo   dhammo  uppajjati  hetupaccayā:
ekaṃ.
     [89] Hetuyā pañca.
              Naāsavasampayuttadukeāsavasampayuttadukaṃ
     [90]   Naāsavasampayuttaṃ   dhammaṃ   paṭicca  āsavasampayutto  dhammo
uppajjati hetupaccayā:.
     [91] Hetuyā nava.
                Naāsavasāsavadukeāsavasāsavadukaṃ
     [92]  Naāsavañcevanaanāsavañca  dhammaṃ  paṭicca  āsavocevasāsavoca
dhammo uppajjati hetupaccayā:.
     [93] Hetuyā nava.
          Naāsavaāsavasampayuttadukeāsavaāsavasampayuttadukaṃ
     [94]      Naāsavañcevanaāsavavippayuttañca      dhammaṃ     paṭicca
āsavocevaāsavasampayuttoca dhammo uppajjati hetupaccayā:.
     [95] Hetuyā nava.
          Āsavavippayuttanasāsavadukeāsavavippayuttasāsavadukaṃ
     [96]  Āsavavippayuttaṃ  nasāsavaṃ  dhammaṃ paṭicca āsavavippayuttosāsavo
dhammo uppajjati hetupaccayā:.
     [97] Hetuyā pañca.



             The Pali Tipitaka in Roman Character Volume 45 page 371-372. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=1778&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=1778&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=1778&items=12              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=1778&items=12              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=1778              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :