ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
     [318]   Nanakāmāvacaraṃ   nakusalaṃ   dhammaṃ   paccayā   nakāmāvacaro
kusalo    dhammo    uppajjati    hetupaccayā:    nanakāmāvacaraṃ   nakusalaṃ
dhammaṃ paccayā kāmāvacaro kusalo dhammo uppajjati hetupaccayā:.
     [319] Hetuyā dve.
           Narūpāvacaradukanakusalattike rūpāvacaradukakusalattikaṃ
     [320]  Narūpāvacaraṃ  nakusalaṃ  dhammaṃ  paccayā rūpāvacaro kusalo dhammo
uppajjati hetupaccayā: ... Narūpāvacaro kusalo dhammo .... Dve.
          Naarūpāvacaradukanakusalattike arūpāvacaradukakusalattikaṃ
     [321]   Naarūpāvacaraṃ  nakusalaṃ  dhammaṃ  paccayā  arūpāvacaro  kusalo
dhammo  uppajjati  hetupaccayā:  ...  naarūpāvacaro kusalo dhammo ....
Dve.
          Napariyāpannadukanakusalattike pariyāpannadukakusalattikaṃ
     [322]   Naapariyāpannaṃ   nakusalaṃ   dhammaṃ   paccayā   apariyāpanno
kusalo   dhammo   uppajjati   hetupaccayā:   ...   pariyāpanno  kusalo
dhammo .... Dve.
           Naniyyānikadukanakusalattike niyyānikadukakusalattikaṃ
     [323]  Naniyyānikaṃ  nakusalaṃ  dhammaṃ  paccayā niyyāniko kusalo dhammo
uppajjati hetupaccayā: ... Aniyyāniko kusalo dhammo .... Dve.
              Naniyatadukanakusalattike niyatadukakusalattikaṃ
     [324]   Naniyataṃ   nakusalaṃ   dhammaṃ  paccayā  niyato  kusalo  dhammo
uppajjati hetupaccayā: ... Aniyato kusalo dhammo .... Dve.
            Nasauttaradukanakusalattike sauttaradukakusalattikaṃ
     [325]  Naanuttaraṃ  nakusalaṃ  dhammaṃ  paccayā  anuttaro  kusalo dhammo
uppajjati hetupaccayā: ... Sauttaro kusalo dhammo .... Dve.
              Nasaraṇadukanakusalattike saraṇadukakusalattikaṃ
     [326]   Nasaraṇaṃ   nakusalaṃ   dhammaṃ  paccayā  araṇo  kusalo  dhammo
uppajjati hetupaccayā:.
     [327] Hetuyā ekaṃ.
     [328]    Nasaraṇaṃ   naakusalaṃ   dhammaṃ   paccayā   saraṇo   akusalo
dhammo uppajjati hetupaccayā:.
     [329] Hetuyā ekaṃ.
     [330]   Nasaraṇaṃ   naabyākataṃ   dhammaṃ   paṭicca  araṇo  abyākato
dhammo uppajjati hetupaccayā:.
     [331] Hetuyā dve.
                       ---------
            Nahetudukanavedanāttike hetudukavedanāttikaṃ
     [332]   Nahetuṃ   nasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  hetu
sukhāyavedanāyasampayutto    dhammo    uppajjati    hetupaccayā:   nahetuṃ
Nasukhāyavedanāyasampayuttaṃ    dhammaṃ    paṭicca    nahetu    sukhāyavedanāya-
sampayutto    dhammo    uppajjati    hetupaccayā:   nahetuṃ   nasukhāya-
vedanāyasampayuttaṃ   dhammaṃ   paṭicca   hetu   sukhāyavedanāyasampayutto  ca
nahetu sukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā:.
     [333] Hetuyā tīṇi.
           Nahetu nadukkhāyavedanāyasampayuttamūlaṃ tīṇiyeva.
     [334]   Nahetuṃ   naadukkhamasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca
hetu adukkhamasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā:.
     [335] Hetuyā tīṇi.
             Nahetudukanavipākattike hetudukavipākattikaṃ
     [336]  Nahetuṃ  navipākaṃ  dhammaṃ paṭicca hetu vipāko dhammo uppajjati
hetupaccayā:.
     [337] Hetuyā tīṇi.
     [338]   Nahetuṃ  navipākadhammadhammaṃ  paccayā  hetu  vipākadhammadhammo
uppajjati hetupaccayā:.
     [339] Hetuyā tīṇi.
     [340]    Nahetuṃ    nanevavipākanavipākadhammadhammaṃ    paṭicca   hetu
nevavipākanavipākadhammadhammo uppajjati hetupaccayā:.
     [341] Hetuyā tīṇi.
                Nahetudukanaupādinnupādāniyattike
                 hetudukaupādinnupādāniyattikaṃ
     [342]     Nahetu     naupādinnupādāniyo    dhammo    hetussa
upādinnupādāniyassa      dhammassa      ārammaṇapaccayena      paccayo:
...    nahetussa    upādinnupādāniyassa    dhammassa   ārammaṇapaccayena
paccayo:      ...     hetussa     upādinnupādāniyassa     nahetussa
upādinnupādāniyassa    ca   dhammassa   ārammaṇapaccayena   paccayo:  .
Nanahetu   naupādinnupādāniyo   dhammo   nahetussa   upādinnupādāniyassa
dhammassa  ārammaṇapaccayena  paccayo:  tīṇi  .  nahetu naupādinnupādāniyo
ca  nanahetu  naupādinnupādāniyo  ca  dhammā  hetussa upādinnupādāniyassa
dhammassa ārammaṇapaccayena paccayo: tīṇi. Navapañhā. Saṅkhittaṃ.
     [343]    Nahetuṃ   naanupādinnupādāniyaṃ   dhammaṃ   paccayā   hetu
anupādinnupādāniyo dhammo uppajjati hetupaccayā:.
     [344] Hetuyā tīṇi.
     [345]   Nahetuṃ   naanupādinnaanupādāniyaṃ   dhammaṃ   paccayā  hetu
anupādinnaanupādāniyo dhammo uppajjati hetupaccayā:.
     [346] Hetuyā tīṇi.
                Nahetudukanasaṅkiliṭṭhasaṅkilesikattike
                 hetudukasaṅkiliṭṭhasaṅkilesikattikaṃ
     [347]    Nahetuṃ   nasaṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ   paccayā   hetu
Saṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā:.
     [348] Hetuyā tīṇi.
     [349]   Nahetuṃ   nasaṅkiliṭṭhaasaṅkilesikaṃ   dhammaṃ   paccayā   hetu
asaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati hetupaccayā:.
     [350] Hetuyā tīṇi.
           Nahetudukanavitakkattike hetudukavedanāyattikaṃ
     [351]  Nahetuṃ  nasavitakkasavicāraṃ  dhammaṃ paṭicca hetu savitakkasavicāro
dhammo uppajjati hetupaccayā:.
     [352] Hetuyā tīṇi.
     [353]    Nahetuṃ    naavitakkavicāramattaṃ    dhammaṃ   paṭicca   hetu
avitakkavicāramatto dhammo uppajjati hetupaccayā:.
     [354] Hetuyā tīṇi.
     [355]  Nahetuṃ  naavitakkaavicāraṃ  dhammaṃ paṭicca hetu avitakkaavicāro
dhammo uppajjati hetupaccayā:.
     [356] Hetuyā tīṇi.
               Nahetudukanapītittike hetudukapītittikaṃ
     [357]   Nahetuṃ   napītisahagataṃ   dhammaṃ   paṭicca   hetu  pītisahagato
dhammo uppajjati hetupaccayā:.
     [358] Hetuyā tīṇi.
     [359]   Nahetuṃ   nasukhasahagataṃ   dhammaṃ   paṭicca   hetu  sukhasahagato
Dhammo uppajjati hetupaccayā:.
     [360] Hetuyā tīṇi.
     [361]  Nahetuṃ  naupekkhāsahagataṃ  dhammaṃ paṭicca hetu upekkhāsahagato
dhammo uppajjati hetupaccayā:.
     [362] Hetuyā tīṇi.
             Nahetudukanadassanattike hetudukadassanattikaṃ
     [363]    Nahetuṃ    nadassanenapahātabbaṃ   dhammaṃ   paccayā   hetu
dassanenapahātabbo dhammo uppajjati hetupaccayā:.
     [364] Hetuyā tīṇi.
     [365]    Nahetuṃ    nabhāvanāyapahātabbaṃ   dhammaṃ   paccayā   hetu
bhāvanāyapahātabbo dhammo uppajjati hetupaccayā:.
     [366] Hetuyā tīṇi.
     [367]   Nahetuṃ   nanevadassanenanabhāvanāyapahātabbaṃ   dhammaṃ  paṭicca
nahetu  nevadassanenanabhāvanāyapahātabbo  dhammo  uppajjati hetupaccayā:.
Nanahetuṃ nanevadassanenanabhāvanāyapahātabbaṃ dhammaṃ
paṭicca    nahetu    nevadassanenanabhāvanāyapahātabbo   dhammo   uppajjati
hetupaccayā:. Dukamūlaṃ ekaṃ. Sabbattha tīṇi.
              Nahetudukanadassanenapahātabbahetukattike
               hetudukadassanenapahātabbahetukattikaṃ
     [368]   Nanahetuṃ   nadassanenapahātabbahetukaṃ  dhammaṃ  paṭicca  nahetu
Dassanenapahātabbahetuko dhammo uppajjati hetupaccayā:.
     [369] Hetuyā ekaṃ.
     [370]   Nanahetuṃ   nabhāvanāyapahātabbahetukaṃ  dhammaṃ  paṭicca  nahetu
bhāvanāyapahātabbahetuko dhammo uppajjati hetupaccayā:.
     [371] Hetuyā ekaṃ.
     [372]    Nahetuṃ    nanevadassanenanabhāvanāyapahātabbahetukaṃ   dhammaṃ
paṭicca      nahetu     nevadassanenanabhāvanāyapahātabbahetuko     dhammo
uppajjati  hetupaccayā:  .  nanahetuṃ nanevadassanenanabhāvanāyapahātabbahetukaṃ
dhammaṃ      paṭicca      nahetu     nevadassanenanabhāvanāyapahātabbahetuko
dhammo uppajjati hetupaccayā:. Gaṇitakena tīṇi.
          Nahetudukanaācayagāmittike hetudukaācayagāmittikaṃ
     [373]   Nahetuṃ   naācayagāmiṃ   dhammaṃ  paccayā  hetu  ācayagāmī
dhammo uppajjati hetupaccayā:.
     [374] Hetuyā tīṇi.
     [375]   Nahetuṃ   naapacayagāmiṃ   dhammaṃ  paccayā  hetu  apacayagāmī
dhammo uppajjati hetupaccayā:.
     [376] Hetuyā tīṇi.
     [377]   Nahetuṃ   nanevācayagāmināpacayagāmiṃ  dhammaṃ  paṭicca  nahetu
nevācayagāmināpacayagāmī   dhammo   uppajjati   hetupaccayā:  .  nanahetuṃ
nanevācayagāmināpacayagāmiṃ   dhammaṃ  paṭicca  nahetu  nevācayagāmināpacayagāmī
Dhammo uppajjati hetupaccayā:. Gaṇitakena tīṇi.
             Nahetudukanasekkhattike hetudukasekkhattikaṃ
     [378]   Nahetuṃ   nasekkhaṃ  dhammaṃ  paccayā  hetu  sekkho  dhammo
uppajjati hetupaccayā:.
     [379] Hetuyā tīṇi.
     [380]  Nahetuṃ  naasekkhaṃ  dhammaṃ  paccayā  hetu  asekkho  dhammo
uppajjati hetupaccayā:.
     [381] Hetuyā tīṇi.
     [382]   Nahetuṃ   nanevasekkhānāsekkhaṃ   dhammaṃ   paṭicca   nahetu
nevasekkhānāsekkho   dhammo   uppajjati   hetupaccayā:   .   nanahetuṃ
nanevasekkhānāsekkhaṃ    dhammaṃ    paṭicca   nahetu   nevasekkhānāsekkho
dhammo uppajjati hetupaccayā:. Gaṇitakena tīṇi.
             Nahetudukanaparittattike hetudukaparittattikaṃ
     [383]   Nahetuṃ   naparittaṃ  dhammaṃ  paṭicca  nahetu  paritto  dhammo
uppajjati   hetupaccayā:   .   nanahetuṃ   naparittaṃ  dhammaṃ  paṭicca  nahetu
paritto dhammo uppajjati hetupaccayā:. Gaṇitakena tīṇi.
     [384]  Nahetuṃ  namahaggataṃ  dhammaṃ  paccayā  hetu  mahaggato  dhammo
uppajjati hetupaccayā:.
     [385] Hetuyā tīṇi.
     [386]   Nahetuṃ   naappamāṇaṃ   dhammaṃ   paccayā  hetu  appamāṇo
Dhammo uppajjati hetupaccayā:.
     [387] Hetuyā tīṇi.
        Nahetudukanaparittārammaṇattike hetudukaparittārammaṇattikaṃ
     [388]  Nahetuṃ  naparittārammaṇaṃ  dhammaṃ  paccayā hetu parittārammaṇo
dhammo uppajjati hetupaccayā:.
     [389] Hetuyā tīṇi.
     [390]  Nahetuṃ  namahaggatārammaṇaṃ dhammaṃ paccayā hetu mahaggatārammaṇo
dhammo uppajjati hetupaccayā:.
     [391] Hetuyā tīṇi.
     [392]    Nahetuṃ    naappamāṇārammaṇaṃ    dhammaṃ   paccayā   hetu
appamāṇārammaṇo dhammo uppajjati hetupaccayā:.
     [393] Hetuyā tīṇi.
               Nahetudukanahīnattike hetudukahīnattikaṃ
     [394]   Nahetuṃ   nahīnaṃ   dhammaṃ   paccayā   hetu   hīno  dhammo
uppajjati hetupaccayā:.
     [395] Hetuyā tīṇi.
     [396]   Nahetuṃ   namajjhimaṃ  dhammaṃ  paṭicca  nahetu  majjhimo  dhammo
uppajjati   hetupaccayā:   .   nanahetuṃ   namajjhimaṃ  dhammaṃ  paṭicca  nahetu
majjhimo dhammo uppajjati hetupaccayā:. Gaṇitakena tīṇi.
     [397]   Nahetuṃ   napaṇītaṃ   dhammaṃ   paccayā  hetu  paṇīto  dhammo
Uppajjati hetupaccayā:.
     [398] Hetuyā tīṇi.
            Nahetudukanamicchattattike hetudukamicchattattikaṃ
     [399]  Nahetuṃ  namicchattaniyataṃ  dhammaṃ  paccayā  hetu  micchattaniyato
dhammo uppajjati hetupaccayā:.
     [400] Hetuyā tīṇi.
     [401]  Nahetuṃ  nasammattaniyataṃ  dhammaṃ  paccayā  hetu  sammattaniyato
dhammo uppajjati hetupaccayā:.
     [402] Hetuyā tīṇi.
     [403]  Nahetuṃ  naaniyataṃ   dhammaṃ   paṭicca   nahetu  aniyato dhammo
uppajjati   hetupaccayā:   .   nanahetuṃ   naaniyataṃ  dhammaṃ  paṭicca  nahetu
aniyato dhammo uppajjati hetupaccayā:. Gaṇitakena tīṇi.
         Nahetudukanamaggārammaṇattike hetudukamaggārammaṇattikaṃ
     [404]     Nahetuṃ    namaggārammaṇaṃ    dhammaṃ    paccayā    hetu
maggārammaṇo dhammo uppajjati hetupaccayā:.
     [405] Hetuyā tīṇi.
     [406]   Nahetuṃ   namaggahetukaṃ  dhammaṃ  paccayā  hetu  maggahetuko
dhammo uppajjati hetupaccayā:.
     [407] Hetuyā tīṇi.
     [408]   Nahetuṃ   namaggādhipatiṃ   dhammaṃ  paccayā  hetu  maggādhipati
Dhammo uppajjati hetupaccayā:.
     [409] Hetuyā tīṇi.
            Nahetudukanauppannattike hetudukauppannattikaṃ
     [410]   Nahetu   nauppanno  dhammo  hetussa  uppannassa  dhammassa
ārammaṇapaccayena paccayo:.
     [411] Ārammaṇe nava.
              Nahetudukanaatītattike hetudukaatītattikaṃ
     [412]   Nahetu   napaccuppanno   dhammo  hetussa  pac  cuppannassa
dhammassa ārammaṇapaccayena paccayo:.
     [413] Ārammaṇe nava.
         Nahetudukanaatītārammaṇattike hetudukaatītārammaṇattikaṃ
     [414]     Nahetuṃ     naatītārammaṇaṃ     dhammaṃ    paṭicca    hetu
atītārammaṇo dhammo uppajjati hetupaccayā:.
     [415] Hetuyā tīṇi.
     [416]    Nahetuṃ    naanāgatārammaṇaṃ    dhammaṃ    paccayā    hetu
anāgatārammaṇo dhammo uppajjati hetupaccayā:.
     [417] Hetuyā tīṇi.
     [418]    Nahetuṃ    napaccuppannārammaṇaṃ    dhammaṃ    paṭicca   hetu
paccuppannārammaṇo dhammo uppajjati hetupaccayā:.
     [419] Hetuyā tīṇi.
                    Ajjhattiko nalabbhati.
                 Nahetudukanaajjhattārammaṇattike
                  hetudukaajjhattārammaṇattikaṃ
     [420]    Nahetuṃ    naajjhattārammaṇaṃ    dhammaṃ    paccayā   hetu
ajjhattārammaṇo dhammo uppajjati hetupaccayā:.
     [421] Hetuyā tīṇi.
     [422]    Nahetuṃ    nabahiddhārammaṇaṃ    dhammaṃ    paccayā    hetu
bahiddhārammaṇo dhammo uppajjati hetupaccayā:.
     [423] Hetuyā tīṇi.
                 Ajjhattabahiddhārammaṇaṃ natthi.
           Nahetudukanasanidassanattike hetudukasanidassanattikaṃ



             The Pali Tipitaka in Roman Character Volume 45 page 402-413. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=2010&items=106&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=2010&items=106              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=2010&items=106&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=2010&items=106&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=2010              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :