ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                    Nahetudukanavedanāttikaṃ
     [207]   Nahetuṃnasukhāyavedanāyasampayuttaṃ    dhammaṃ   paṭicca   nahetu
nasukhāyavedanāyasampayutto    dhammo    uppajjati   hetupaccayā:   nahetuṃ
nasukhāyavedanāyasampayuttaṃ    dhammaṃ    paṭicca   nanahetu   nasukhāyavedanāya-
sampayutto dhammo uppajjati hetupaccayā:.
     [208] Hetuyā nava sabbattha nava.
     [209]   Nahetuṃ   nadukkhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  nahetu
nadukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā:.
     [210] Hetuyā nava sabbattha nava.
     [211]   Nahetuṃ   naadukkhamasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca
nahetu      naadukkhamasukhāyavedanāyasampayutto      dhammo      uppajjati
hetupaccayā:.
     [212] Hetuyā nava sabbattha nava.
                    Nahetudukanavipākattikaṃ
     [213]  Nahetuṃ  navipākaṃ  dhammaṃ  paṭicca ... Nahetuṃ navipākadhammadhammaṃ
Paṭicca ... Nahetuṃ nanevavipākanavipākadhammadhammaṃ paṭicca ....
                Nahetudukanaupādinnupādāniyattikaṃ
     [214]   Nahetuṃ   naupādinnupādāniyaṃ  dhammaṃ  paṭicca  ...  nahetuṃ
naanupādinnupādāniyaṃ    dhammaṃ    paṭicca    ...   nahetuṃ   naanupādinna-
anupādāniyaṃ dhammaṃ paṭicca ....
                Nahetudukanasaṅkiliṭṭhasaṅkilesikattikaṃ
     [215]  Nahetuṃ  nasaṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ   paṭicca  ... Nahetuṃ
naasaṅkiliṭṭhasaṅkilesikaṃ     dhammaṃ   paṭicca   ...   nahetuṃ   naasaṅkiliṭṭha-
asaṅkilesikaṃ dhammaṃ paṭicca ....
                    Nahetudukanavitakkattikaṃ
     [216]   Nahetuṃ  nasavitakkasavicāraṃ   dhammaṃ   paṭicca   ...  nahetuṃ
naavitakkavicāramattaṃ    dhammaṃ    paṭicca   ...   nahetuṃ   naavitakkaavicāraṃ
dhammaṃ paṭicca ....
                     Nahetudukanapītittikaṃ
     [217]  Nahetuṃ  napītisahagataṃ  dhammaṃ  paṭicca  ...  nahetuṃ nasukhasahagataṃ
dhammaṃ paṭicca ... Nahetuṃ naupekkhāsahagataṃ dhammaṃ paṭicca ....
                    Nahetuduka nadassanattikaṃ
     [218]   Nahetuṃ   nadassanenapahātabbaṃ  dhammaṃ  paṭicca  ...  nahetuṃ
nabhāvanāya   pahātabbaṃ   dhammaṃ   paṭicca   ...   nahetuṃ  nanevadassanena-
nabhāvanāyapahātabbaṃ dhammaṃ paṭicca ....
              Nahetudukanadassanenapahātabbahetukattikaṃ
     [219]    Nahetuṃ    nadassanenapahātabbahetukaṃ     dhammaṃ    paṭicca
...   nahetuṃ   nabhāvanāyapahātabbahetukaṃ   dhammaṃ   paṭicca   ...  nahetuṃ
nanevadassanenanabhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca ....
                   Nahetudukanaācayagāmittikaṃ
     [220]  Nahetuṃ  naācayagāmiṃ  dhammaṃ  paṭicca ... Nahetuṃ naapacayagāmiṃ
dhammaṃ paṭicca ... Nahetuṃ nanevācayagāmināpacayagāmiṃ dhammaṃ paṭicca ....
                    Nahetudukanasekkhattikaṃ
     [221]  Nahetuṃ  nasekkhaṃ  dhammaṃ  paṭicca  ... Nahetuṃ naasekkhaṃ dhammaṃ
paṭicca ... Nahetuṃ nanevasekkhānāsekkhaṃ dhammaṃ paṭicca ....
                    Nahetudukanaparittattikaṃ
     [222]  Nahetuṃ   naparittaṃ   dhammaṃ   paṭicca  ...  nahetuṃ namahaggataṃ
dhammaṃ paṭicca ... Nahetuṃ naappamāṇaṃ dhammaṃ paṭicca ....
                  Nahetudukanaparittārammaṇattikaṃ
     [223]   Nahetuṃ   naparittārammaṇaṃ   dhammaṃ   paṭicca   ...  nahetuṃ
namahaggatārammaṇaṃ    dhammaṃ    paṭicca    ...   nahetuṃ   naappamāṇārammaṇaṃ
dhammaṃ paṭicca ....
                     Nahetudukanahīnattikaṃ
     [224]  Nahetuṃ  nahīnaṃ  dhammaṃ  paṭicca  ...  nahetuṃ  namajjhimaṃ  dhammaṃ
Paṭicca ... Nahetuṃ napaṇītaṃ dhammaṃ paṭicca ....
                    Nahetudukanamicchattattikaṃ
     [225]   Nahetuṃ    namicchattaniyataṃ    dhammaṃ   paṭicca  ...  nahetuṃ
nasammattaniyataṃ dhammaṃ paṭicca ... Nahetuṃ naaniyataṃ dhammaṃ paṭicca ....
                   Nahetudukanamaggārammaṇattikaṃ
     [226]   Nahetuṃ   namaggārammaṇaṃ   dhammaṃ   paṭicca   ...   nahetuṃ
namaggahetukaṃ dhammaṃ paṭicca ... Nahetuṃ namaggādhipatiṃ dhammaṃ paṭicca ....
                    Nahetudukanauppannattikaṃ
     [227]  Nahetuṃ  naanuppannaṃ  dhammaṃ  paṭicca  ...  nahetuṃ  nauppādiṃ
dhammaṃ paṭicca ....
                     Nahetudukanaatītattikaṃ
     [228]  Nahetuṃ  naatītaṃ  dhammaṃ  paṭicca  ...  nahetuṃ naanāgataṃ dhammaṃ
paṭicca ....
                  Nahetudukanaatītārammaṇattikaṃ
     [229]   Nahetuṃ   naatītārammaṇaṃ    dhammaṃ   paṭicca   ...  nahetuṃ
naanāgatārammaṇaṃ    dhammaṃ    paṭicca   ...   nahetuṃ   napaccuppannārammaṇaṃ
dhammaṃ paṭicca ....
                    Nahetudukanaajjhattattikaṃ
     [230]  Nahetuṃ  naajjhattaṃ   dhammaṃ   paṭicca  ... Nahetuṃ  nabahiddhā
dhammaṃ paṭicca ....
                 Nahetudukanaajjhattārammaṇattikaṃ
     [231]   Nahetuṃ   naajjhattārammaṇaṃ   dhammaṃ   paṭicca  ...  nahetuṃ
nabahiddhārammaṇaṃ dhammaṃ paṭicca ....



             The Pali Tipitaka in Roman Character Volume 45 page 55-59. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=207&items=25              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=207&items=25&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=207&items=25              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=207&items=25              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=207              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :