ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                  Paccanīyānulomatikadukapaṭṭhānaṃ
               nakusalattikahetuduke kusalattikahetudukaṃ
     [562]  Nakusalaṃ  nahetuṃ   dhammaṃ   paṭicca   akusalo   hetu  dhammo
uppajjati   hetupaccayā:   nakusalaṃ   nahetuṃ   dhammaṃ   paṭicca   abyākato
hetu   dhammo   uppajjati   hetupaccayā:   .   naakusalaṃ  nahetuṃ   dhammaṃ
paṭicca    kusalo    hetu    dhammo   uppajjati   hetupaccayā:  naakusalaṃ
nahetuṃ  dhammaṃ  paṭicca  abyākato  hetu  dhammo  uppajjati hetupaccayā:.
Naabyākataṃ   nahetuṃ   dhammaṃ   paṭicca   kusalo   hetu   dhammo  uppajjati
hetupaccayā:    naabyākataṃ   nahetuṃ    dhammaṃ    paṭicca   akusalo  hetu
dhammo   uppajjati   hetupaccayā:   .   nakusalaṃ   nahetuñca   naabyākataṃ
nahetuñca    dhammaṃ    paṭicca    akusalo    hetu    dhammo    uppajjati
hetupaccayā:   .   naakusalaṃ   nahetuñca   naabyākataṃ   nahetuñca   dhammaṃ
paṭicca   kusalo   hetu   dhammo   uppajjati   hetupaccayā:   .  nakusalaṃ
nahetuñca    naakusalaṃ    nahetuñca    dhammaṃ   paṭicca   abyākato   hetu
dhammo uppajjati hetupaccayā:.
     [563] Hetuyā nava.
     [564]   Nakusalaṃ   nanahetuṃ  dhammaṃ  paṭicca  akusalo  nahetu  dhammo
uppajjati   hetupaccayā:   nakusalaṃ   nanahetuṃ   dhammaṃ   paṭicca  abyākato
nahetu    dhammo    uppajjati    hetupaccayā:    tīṇi    .    naakusalaṃ
Nanahetuṃ   dhammaṃ   paṭicca  kusalo  nahetu  dhammo  uppajjati  hetupaccayā:
naakusalaṃ   nanahetuṃ   dhammaṃ   paṭicca  abyākato  nahetu  dhammo  uppajjati
hetupaccayā:   tīṇi   .   naabyākataṃ  nanahetuṃ  dhammaṃ  paṭicca  abyākato
nahetu   dhammo   uppajjati   hetupaccayā:  pañca  .  nakusalaṃ  nanahetuñca
naabyākataṃ   nanahetuñca  dhammaṃ  paṭicca  akusalo  nahetu  dhammo  uppajjati
hetupaccayā:   tīṇi   .   naakusalaṃ   nanahetuñca   naabyākataṃ  nanahetuñca
dhammaṃ   paṭicca:   ...  tīṇi  .  nakusalaṃ  nanahetuñca  naakusalaṃ  nanahetuñca
dhammaṃ paṭicca abyākato nahetu dhammo uppajjati hetupaccayā: ekaṃ.
     [565] Hetuyā aṭṭhārasa.
            Nakusalattikanasahetukaduke kusalattikasahetukadukaṃ
     [566]  Nakusalaṃ  nasahetukaṃ  dhammaṃ  paṭicca  akusalo  sahetuko dhammo
uppajjati   hetupaccayā:   nakusalaṃ   nasahetukaṃ   dhammaṃ  paṭicca  abyākato
sahetuko   dhammo   uppajjati   hetupaccayā:   .   naakusalaṃ   nasahetukaṃ
dhammaṃ   paṭicca  abyākato  sahetuko  dhammo  uppajjati  hetupaccayā: .
Naabyākataṃ    nasahetukaṃ    dhammaṃ   paṭicca   akusalo   sahetuko   dhammo
uppajjati    hetupaccayā:    .    nakusalaṃ    nasahetukañca    naabyākataṃ
nasahetukañca    dhammaṃ   paṭicca   akusalo   sahetuko   dhammo   uppajjati
hetupaccayā:    .    nakusalaṃ    nasahetukañca    naakusalaṃ    nasahetukañca
dhammaṃ paṭicca abyākato sahetuko dhammo uppajjati hetupaccayā:.
     [567] Hetuyā cha.
     [568]   Nakusalaṃ   naahetukaṃ   dhammaṃ  paṭicca  abyākato  ahetuko
dhammo    uppajjati    hetupaccayā:   .    naakusalaṃ   naahetukaṃ   dhammaṃ
paṭicca   abyākato   ahetuko   dhammo   uppajjati   hetupaccayā:  .
Naabyākataṃ   naahetukaṃ   dhammaṃ   paṭicca   abyākato   ahetuko   dhammo
uppajjati    hetupaccayā:    .    nakusalaṃ    naahetukañca    naabyākataṃ
naahetukañca   dhammaṃ   paṭicca   abyākato   ahetuko   dhammo  uppajjati
hetupaccayā:    .    naakusalaṃ   naahetukañca   naabyākataṃ   naahetukañca
dhammaṃ   paṭicca  abyākato  ahetuko  dhammo  uppajjati  hetupaccayā: .
Nakusalaṃ   naahetukañca   naakusalaṃ   naahetukañca   dhammaṃ  paṭicca  abyākato
ahetuko dhammo uppajjati hetupaccayā:.
     [569] Hetuyā cha.
        Nakusalattikanahetusampayuttaduke kusalattikahetusampayuttadukaṃ
     [570]  Nakusalaṃ  nahetusampayuttaṃ  dhammaṃ paṭicca akusalo hetusampayutto
dhammo   uppajjati   hetupaccayā:   nakusalaṃ  nahetusampayuttaṃ  dhammaṃ  paṭicca
abyākato   hetusampayutto   dhammo  uppajjati  hetupaccayā  .  naakusalaṃ
nahetusampayuttaṃ    dhammaṃ    paṭicca   abyākato   hetusampayutto   dhammo
uppajjati hetupaccayā:. Sahetukasadisaṃ.
     [571] Hetuyā cha.
     [572]    Nakusalaṃ    nahetuvippayuttaṃ   dhammaṃ   paṭicca   abyākato
hetuvippayutto dhammo uppajjati hetupaccayā: ahetukasadisaṃ. Cha.
         Nakusalattikanahetusahetukaduke kusalattikahetusahetukadukaṃ
     [573]   Nakusalaṃ   nahetuñcevanaahetukañca   dhammaṃ  paṭicca  akusalo
hetucevasahetukoca   dhammo   uppajjati   hetupaccayā:  nakusalaṃ  nahetuñ-
cevanaahetukañca    dhammaṃ    paṭicca    abyākato    hetucevasahetukoca
dhammo  uppajjati  hetupaccayā:   .   naakusale  dve   .  naabyākate
dve   .   paṭhamaṃ   gaṇitakena   ekaṃ  .  dutiyaṃ gaṇitakena ekaṃ  .  tatiyaṃ
gaṇitakena ekaṃ. Sabbattha navapañhā.
     [574]   Nakusalaṃ   naahetukañcevananahetuñca  dhammaṃ  paṭicca  akusalo
sahetukocevanacahetu  dhammo  uppajjati hetupaccayā: hetucevasahetukasadisaṃ.
Nava.
                Nakusalattikanahetuhetusampayuttaduke
                 kusalattikahetuhetusampayuttadukaṃ
     [575]    Nakusalaṃ    nahetuñcevanahetuvippayuttañca   dhammaṃ   paṭicca
akusalo hetucevahetusampayuttoca dhammo uppajjati hetupaccayā:.
     [576] Hetuyā nava.
     [577]    Nakusalaṃ   nahetuvippayuttañcevananahetuñca   dhammaṃ   paṭicca
akusalo hetusampayuttocevanacahetu dhammo uppajjati hetupaccayā:.
     [578] Hetuyā nava.
        Nakusalattikanahetunasahetukaduke kusalattikanahetusahetukadukaṃ
     [579]   Nakusalaṃ   nahetuṃ   nasahetukaṃ   dhammaṃ   paṭicca  abyākato
nahetu sahetuko dhammo uppajjati hetupaccayā:.
     [580] Hetuyā tīṇi.
     [581]    Nakusalaṃ   nahetuṃ   naahetukaṃ   dhammaṃ   paṭicca   akusalo
nahetuahetuko   dhammo   uppajjati   hetupaccayā:  .  gaṇitakaṃ  ekaṃ .
Tīṇi   pañhā   .   naakusalaṃ  nahetuṃ  naahetukaṃ  dhammaṃ  paṭicca  abyākato
nahetu ahetuko dhammo uppajjati hetupaccayā:.
     [582] Hetuyā cha.



             The Pali Tipitaka in Roman Character Volume 45 page 433-437. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=2254&items=21              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=2254&items=21&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=2254&items=21              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=2254&items=21              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=2254              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :