ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
     [1172]   Nasanidassanasappaṭighaṃ   naparittaṃ   dhammaṃ  paṭicca  sanidassana-
sappaṭigho paritto dhammo uppajjati hetupaccayā:.
     [1173] Hetuyā ekavīsa.
     [1174]   Nasanidassanasappaṭighaṃ   namahaggataṃ  dhammaṃ  paṭicca  anidassana-
appaṭigho mahaggato dhammo uppajjati hetupaccayā:.
     [1175] Hetuyā tīṇi.
     [1176]     Nasanidassanasappaṭighaṃ    naappamāṇaṃ    dhammaṃ    paccayā
anidassanaappaṭigho appamāṇo dhammo uppajjati hetupaccayā:.
     [1177] Hetuyā tīṇi.
                Nasanidassanattikanaparittārammaṇattike
                 sanidassanattikaparittārammaṇattikaṃ
     [1178]    Nasanidassanasappaṭighaṃ    naparittārammaṇaṃ   dhammaṃ   paccayā
anidassanaappaṭigho        parittārammaṇo        dhammo       uppajjati
Hetupaccayā:.
     [1179] Hetuyā tīṇi.
     [1180]    Nasanidassanasappaṭighaṃ   namahaggatārammaṇaṃ   dhammaṃ   paccayā
anidassanaappaṭigho        mahaggatārammaṇo       dhammo       uppajjati
hetupaccayā:.
     [1181] Hetuyā tīṇi.
     [1182]      Nasanidassanasappaṭighaṃ      naappamāṇārammaṇaṃ     dhammaṃ
paccayā    anidassanaappaṭigho    appamāṇārammaṇo    dhammo    uppajjati
hetupaccayā:.
     [1183] Hetuyā tīṇi.
           Nasanidassanattikanahīnattike sanidassanattikahīnattikaṃ
     [1184]  Nasanidassanasappaṭighaṃ  nahīnaṃ  dhammaṃ  paccayā anidassanaappaṭigho
hīno dhammo uppajjati hetupaccayā:.
     [1185] Hetuyā tīṇi.
     [1186]     Nasanidassanasappaṭighaṃ     namajjhimaṃ     dhammaṃ     paṭicca
sanidassanasappaṭigho majjhimo dhammo uppajjati hetupaccayā:.
     [1187] Hetuyā ekavīsa.
     [1188]   Nasanidassanasappaṭighaṃ   napaṇītaṃ   dhammaṃ  paccayā  anidassana-
appaṭigho paṇīto dhammo uppajjati hetupaccayā:.
     [1189] Hetuyā tīṇi.
        Nasanidassanattikanamicchattattike sanidassanattikamicchattattikaṃ
     [1190]    Nasanidassanasappaṭighaṃ    namicchattaniyataṃ    dhammaṃ   paccayā
anidassanaappaṭigho micchattaniyato dhammo uppajjati hetupaccayā:.
     [1191] Hetuyā tīṇi.
     [1192]    Nasanidassanasappaṭighaṃ    nasammattaniyataṃ    dhammaṃ   paccayā
anidassanaappaṭigho sammattaniyato dhammo uppajjati hetupaccayā:.
     [1193] Hetuyā tīṇi.
     [1194]   Nasanidassanasappaṭighaṃ   naaniyataṃ   dhammaṃ  paṭicca  sanidassana-
sappaṭigho aniyato dhammo uppajjati hetupaccayā:.
     [1195] Hetuyā ekavīsa.
                Nasanidassanattikanamaggārammaṇattike
                 sanidassanattikamaggārammaṇattikaṃ
     [1196]    Nasanidassanasappaṭighaṃ    namaggārammaṇaṃ    dhammaṃ   paccayā
anidassanaappaṭigho maggārammaṇo dhammo uppajjati hetupaccayā:.
     [1197] Hetuyā tīṇi.
     [1198]    Nasanidassanasappaṭighaṃ    namaggahetukaṃ    dhammaṃ    paccayā
anidassanaappaṭigho maggahetuko dhammo uppajjati hetupaccayā:.
     [1199] Hetuyā tīṇi.
     [1200]    Nasanidassanasappaṭighaṃ    namaggādhipatiṃ    dhammaṃ    paccayā
anidassanaappaṭigho maggādhipati dhammo uppajjati hetupaccayā:.
     [1201] Hetuyā tīṇi.
        Nasanidassanattikanauppannattike sanidassanattikauppannattikaṃ
     [1202]    Nasanidassanasappaṭigho   nauppanno   dhammo   anidassana-
appaṭighassa uppannassa dhammassa ārammaṇapaccayena paccayo:.
     [1203] Ārammaṇe cha.
          Nasanidassanattikanaatītattike sanidassanattikaatītattikaṃ
     [1204]   Nasanidassanasappaṭigho   napaccuppanno   dhammo  anidassana-
appaṭighassa paccuppannassa dhammassa ārammaṇapaccayena paccayo:.
     [1205] Ārammaṇe cha.
                Nasanidassanattikanaatītārammaṇattike
                 sanidassanattikaatītārammaṇattikaṃ
     [1206]    Nasanidassanasappaṭighaṃ    naatītārammaṇaṃ    dhammaṃ    paṭicca
anidassanaappaṭigho atītārammaṇo dhammo uppajjati hetupaccayā:.
     [1207] Hetuyā tīṇi.
     [1208]    Nasanidassanasappaṭighaṃ   naanāgatārammaṇaṃ   dhammaṃ   paccayā
anidassanaappaṭigho        anāgatārammaṇo       dhammo       uppajjati
hetupaccayā:.
     [1209] Hetuyā tīṇi.
     [1210]   Nasanidassanasappaṭighaṃ   napaccuppannārammaṇaṃ   dhammaṃ   paṭicca
anidassanaappaṭigho       paccuppannārammaṇo       dhammo      uppajjati
Hetupaccayā:.
     [1211] Hetuyā tīṇi.
               Nasanidassanattikanaajjhattārammaṇattike
                sanidassanattikaajjhattārammaṇattikaṃ
     [1212]    Nasanidassanasappaṭighaṃ    naajjhattārammaṇaṃ   dhammaṃ   paṭicca
anidassanaappaṭigho        ajjhattārammaṇo       dhammo       uppajjati
hetupaccayā:.
     [1213] Hetuyā tīṇi.
     [1214]    Nasanidassanasappaṭighaṃ    nabahiddhārammaṇaṃ    dhammaṃ   paṭicca
anidassanaappaṭigho bahiddhārammaṇo dhammo uppajjati hetupaccayā:.
     [1215] Hetuyā tīṇi avigate tīṇi.
            Sahajātavārampi paccayavārampi saṃsaṭṭhavārampi
           sampayuttavārampi pañhāvārampi vitthāretabbaṃ.
              Paccanīyānulomatikattikapaṭṭhānaṃ niṭṭhitaṃ.
                       ---------
                  Paccanīyānulomadukadukapaṭṭhānaṃ
             nahetudukanasahetukaduke hetudukasahetukadukaṃ



             The Pali Tipitaka in Roman Character Volume 45 page 504-508. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=2864&items=44&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=2864&items=44              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=2864&items=44&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=2864&items=44&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=2864              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :