ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                       Nauppannattikaṃ
     [29]    Naanuppannaṃ    dhammaṃ    paṭicca    naanuppanno    dhammo
uppajjati    hetupaccayā:    naanuppannaṃ    dhammaṃ    paṭicca    nauppādī
dhammo     uppajjati     hetupaccayā:    naanuppannaṃ    dhammaṃ    paṭicca
naanuppanno   ca   nauppādī   ca   dhammā  uppajjanti  hetupaccayā: .
Nauppādiṃ   dhammaṃ   paṭicca   nauppādī   dhammo   uppajjati  hetupaccayā:
nauppādiṃ   dhammaṃ   paṭicca   naanuppanno  dhammo  uppajjati  hetupaccayā:
Nauppādiṃ    dhammaṃ   paṭicca   naanuppanno   ca   nauppādī   ca   dhammā
uppajjanti    hetupaccayā:    .    naanuppannañca   nauppādiñca   dhammaṃ
paṭicca   naanuppanno   dhammo   uppajjati   hetupaccayā:   naanuppannañca
nauppādiñca   dhammaṃ   paṭicca   nauppādī  dhammo  uppajjati  hetupaccayā:
naanuppannañca     nauppādiñca     dhammaṃ    paṭicca    naanuppanno    ca
nauppādī ca dhammā uppajjanti hetupaccayā:.
                        Naatītattikaṃ
     [30]    Naatītaṃ    dhammaṃ   paṭicca   naatīto   dhammo   uppajjati
hetupaccayā:.
     [31]   Naatīto    dhammo    naatītassa   dhammassa   hetupaccayena
paccayo:    naatīto    dhammo    naanāgatassa   dhammassa   hetupaccayena
paccayo:   naatīto   dhammo   naatītassa   ca   naanāgatassa  ca  dhammassa
hetupaccayena    paccayo:    .    naanāgato    dhammo    naanāgatassa
dhammassa    hetupaccayena    paccayo:    naanāgato   dhammo   naatītassa
dhammassa   hetupaccayena   paccayo:   naanāgato   dhammo   naatītassa  ca
naanāgatassa   ca   dhammassa   hetupaccayena   paccayo:   .  naatīto  ca
naanāgato   ca   dhammā   naatītassa   dhammassa   hetupaccayena  paccayo:
naatīto    ca    naanāgato    ca    dhammā    naanāgatassa    dhammassa
hetupaccayena    paccayo:    naatīto    ca    naanāgato   ca   dhammā
naatītassa ca naanāgatassa ca dhammassa hetupaccayena paccayo:.
                     Naatītārammaṇattikaṃ
     [32]    Naatītārammaṇaṃ   dhammaṃ   paṭicca   ...   naanāgatārammaṇaṃ
dhammaṃ paṭicca ... Napaccuppannārammaṇaṃ dhammaṃ paṭicca ....
                       Naajjhattattikaṃ
     [33]   Naajjhattaṃ   dhammaṃ   paṭicca   naajjhatto  dhammo  uppajjati
hetupaccayā:    .    nabahiddhā    dhammaṃ    paṭicca   nabahiddhā   dhammo
uppajjati hetupaccayā:.
                     Naajjhattārammaṇattikaṃ
     [34]    Naajjhattārammaṇaṃ    dhammaṃ    paṭicca    naajjhattārammaṇo
dhammo     uppajjati    hetupaccayā:   naajjhattārammaṇaṃ   dhammaṃ   paṭicca
nabahiddhārammaṇo   dhammo   uppajjati   hetupaccayā:   .  nabahiddhārammaṇaṃ
dhammaṃ    paṭicca    nabahiddhārammaṇo    dhammo   uppajjati   hetupaccayā:
nabahiddhārammaṇaṃ    dhammaṃ   paṭicca   naajjhattārammaṇo   dhammo   uppajjati
hetupaccayā:.
                      Nasanidassanattikaṃ
     [35]    Nasanidassanasappaṭighaṃ    dhammaṃ   paṭicca   nasanidassanasappaṭigho
dhammo    uppajjati    hetupaccayā:   nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca
naanidassanasappaṭigho    dhammo    uppajjati    hetupaccayā:   nasanidassana-
sappaṭighaṃ   dhammaṃ    paṭicca    naanidassanaappaṭigho    dhammo    uppajjati
hetupaccayā:    nasanidassanasappaṭighaṃ    dhammaṃ   paṭicca   nasanidassanasappaṭigho
Ca    naanidassanaappaṭigho    ca    dhammā    uppajjanti    hetupaccayā:
nasanidassanasappaṭighaṃ      dhammaṃ      paṭicca     naanidassanasappaṭigho     ca
naanidassanaappaṭigho      ca     dhammā     uppajjanti     hetupaccayā:
nasanidassanasappaṭighaṃ      dhammaṃ      paṭicca      nasanidassanasappaṭigho    ca
naanidassanasappaṭigho  ca  dhammā  uppajjanti hetupaccayā: .
     [36]    Naanidassanasappaṭighaṃ    dhammaṃ   paṭicca   naanidassanasappaṭigho
dhammo    uppajjati   hetupaccayā:    naanidassanasappaṭighaṃ    dhammaṃ  paṭicca
nasanidassanasappaṭigho    dhammo    uppajjati    hetupaccayā:   naanidassana-
sappaṭighaṃ    dhammaṃ     paṭicca    naanidassanaappaṭigho   dhammo   uppajjati
hetupaccayā:     naanidassanasappaṭighaṃ     dhammaṃ     paṭicca    nasanidassana-
sappaṭigho    ca     naanidassanaappaṭigho     ca    dhammā    uppajjanti
hetupaccayā:    naanidassanasappaṭighaṃ     dhammaṃ     paṭicca     naanidassana-
sappaṭigho     ca    naanidassanaappaṭigho     ca     dhammā   uppajjanti
hetupaccayā:     naanidassanasappaṭighaṃ     dhammaṃ     paṭicca    nasanidassana-
sappaṭigho     ca     naanidassanaappaṭigho    ca    dhammā    uppajjanti
hetupaccayā:.
     [37]    Naanidassanaappaṭighaṃ    dhammaṃ   paṭicca   naanidassanaappaṭigho
dhammo   uppajjati   hetupaccayā:    naanidassanaappaṭighaṃ    dhammaṃ   paṭicca
nasanidassanasappaṭigho    dhammo    uppajjati    hetupaccayā:   naanidassana-
appaṭighaṃ    dhammaṃ   paṭicca    naanidassanasappaṭigho    dhammo    uppajjati
hetupaccayā: cha.
     [38]     Nasanidassanasappaṭighañca     naanidassanaappaṭighañca     dhammaṃ
paṭicca nasanidassanasappaṭigho dhammo uppajjati hetupaccayā: cha.
     [39]     Nasanidassanasappaṭighañca     naanidassanasappaṭighañca     dhammaṃ
paṭicca nasanidassanasappaṭigho dhammo uppajjati hetupaccayā: cha.
     [40]       Hetuyā      tiṃsa      avigate      tiṃsa     .
Yathā     kusalattike    sahajātavārampi    paccayavārampi    nissayavārampi
saṃsaṭṭhavārampi sampayuttavārampi pañhāvārampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                 Paccanīya tikapaṭṭhānaṃ niṭṭhitaṃ.
                        ----------------



             The Pali Tipitaka in Roman Character Volume 45 page 9-13. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=29&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=29&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=29&items=12              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=29&items=12              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=29              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :