ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
     [41]  Nahetuṃ  dhammaṃ  paṭicca  nahetu  dhammo uppajjati hetupaccayā:
nahetuṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve
khandhe  paṭicca  ...  paṭisandhikkhaṇe  ...  yāva mahābhūtā. Nahetuṃ  dhammaṃ
paṭicca    nanahetu   dhammo   uppajjati   hetupaccayā:   nahetū   khandhe
paṭicca   ...   hetupaṭisandhi  1-  .  nahetuṃ  dhammaṃ   paṭicca  nahetu  ca
nanahetu    ca   dhammā   uppajjanti   hetupaccayā:  .  nanahetuṃ   dhammaṃ
paṭicca   nanahetu   dhammo   uppajjati   hetupaccayā:    nanahetuṃ   dhammaṃ
paṭicca    nahetu    dhammo    uppajjati   hetupaccayā:  nanahetuṃ   dhammaṃ
@Footnote: 1 Ma. paṭisandhikkhaṇe.
Paṭicca   nahetu   ca   nanahetu  ca  dhammā  uppajjanti  hetupaccayā: .
Nahetuñca    nanahetuñca    dhammaṃ    paṭicca   nahetu   dhammo   uppajjati
hetupaccayā:     nahetuñca    nanahetuñca    dhammaṃ    paṭicca    nanahetu
dhammo    uppajjati     hetupaccayā:    nahetuñca    nanahetuñca   dhammaṃ
paṭicca nahetu ca nanahetu ca dhammā uppajjanti hetupaccayā:.
     [42] Hetuyā nava ārammaṇe nava avigate nava.
           Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ
                    evaṃ vitthāretabbaṃ.
     [43]   Nanahetu    dhammo   nanahetussa   dhammassa   hetupaccayena
paccayo:    nanahetu    dhammo    nahetussa    dhammassa    hetupaccayena
paccayo:   nanahetu   dhammo   nahetussa   ca   nanahetussa   ca  dhammassa
hetupaccayena paccayo:.
     [44]   Nahetu   dhammo   nahetussa   dhammassa   ārammaṇapaccayena
paccayo:   nahetu   dhammo    nanahetussa    dhammassa   ārammaṇapaccayena
paccayo:   nahetu   dhammo   nahetussa   ca   nanahetussa   ca   dhammassa
ārammaṇapaccayena   paccayo:   .   nanahetu  dhammo  nanahetussa  dhammassa
ārammaṇapaccayena    paccayo:    nanahetu   dhammo   nahetussa   dhammassa
ārammaṇapaccayena     paccayo:    nanahetu    dhammo    nahetussa    ca
nanahetussa   ca   dhammassa   ārammaṇapaccayena   paccayo:  .  nahetu  ca
nanahetu   ca   dhammā   nahetussa   dhammassa  ārammaṇapaccayena  paccayo:
Nahetu   ca   nanahetu  ca  dhammā  nanahetussa  dhammassa  ārammaṇapaccayena
paccayo:  nahetu   ca   nanahetu   ca  dhammā  nahetussa  ca nanahetussa ca
dhammassa ārammaṇapaccayena paccayo:.
     [45] Hetuyā tīṇi *- ārammaṇe nava avigate nava.
          Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.
                       Nasahetukadukaṃ
     [46]   Nasahetukaṃ   dhammaṃ   paṭicca   nasahetuko  dhammo  uppajjati
hetupaccayā:     vicikicchāsahagataṃ     uddhaccasahagataṃ     mohaṃ     paṭicca
cittasamuṭṭhānaṃ   rūpaṃ    ekaṃ    mahābhūtaṃ  paṭicca  tayo   mahābhūtā  dve
mahābhūte   paṭicca   dve   mahābhūtā   mahābhūte   paṭicca  cittasamuṭṭhānaṃ
rūpaṃ    [1]-     .   nasahetukaṃ   dhammaṃ   paṭicca   naahetuko   dhammo
uppajjati     hetupaccayā:     vicikicchāsahagataṃ    uddhaccasahagataṃ    mohaṃ
paṭicca   sampayuttakā   khandhā   paṭisandhikkhaṇe   vatthuṃ   paṭicca  sahetukā
khandhā  .   nasahetukaṃ   dhammaṃ   paṭicca  nasahetuko   ca   naahetuko  ca
dhammā    uppajjanti    hetupaccayā:    .   naahetukaṃ   dhammaṃ   paṭicca
naahetuko   dhammo   uppajjati   hetupaccayā:   tīṇi   .   nasahetukañca
naahetukañca   dhammaṃ   paṭicca  nasahetuko  dhammo  uppajjati  hetupaccayā:
nasahetukañca     naahetukañca    dhammaṃ    paṭicca    naahetuko    dhammo
uppajjati   hetupaccayā   ;   nasahetukañca   naahetukañca   dhammaṃ  paṭicca
nasahetuko  ca  naahetuko ca  dhammā uppajjanti hetupaccayā:.
@Footnote: 1 Ma. kaṭattārūpaṃ upādānarūpaṃ.
@* mīkār—kṛ´์ khagœ tī ṇi peḌna tīṇi
     [47] Hetuyā nava ārammaṇe cha avigate nava.
           Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ
                    evaṃ vitthāretabbaṃ.
     [48]   Nasahetuko   dhammo   nasahetukassa  dhammassa  hetupaccayena
paccayo:    nasahetuko    dhammo   naahetukassa   dhammassa  hetupaccayena
paccayo:    nasahetuko   dhammo    nasahetukassa   ca   naahetukassa   ca
dhammassa   hetupaccayena   paccayo:   .  naahetuko  dhammo  naahetukassa
dhammassa hetupaccayena paccayo: tīṇi.
     [49]  Nasahetuko  dhammo  nasahetukassa  dhammassa  ārammaṇapaccayena
paccayo:.
     [50] Hetuyā cha ārammaṇe nava avigate nava.
          Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.
                     Nahetusampayuttadukaṃ



             The Pali Tipitaka in Roman Character Volume 45 page 13-16. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=41&items=10&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=41&items=10              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=41&items=10&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=41&items=10&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=41              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :