ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                     Paccaniya dukapatthanam
                           nahetudukam
     [41]  Nahetum  dhammam  paticca  nahetu  dhammo uppajjati hetupaccaya:
nahetum   ekam   khandham  paticca  tayo  khandha  cittasamutthananca  rupam  dve
khandhe  paticca  ...  patisandhikkhane  ...  yava mahabhuta. Nahetum  dhammam
paticca    nanahetu   dhammo   uppajjati   hetupaccaya:   nahetu   khandhe
paticca   ...   hetupatisandhi  1-  .  nahetum  dhammam   paticca  nahetu  ca
nanahetu    ca   dhamma   uppajjanti   hetupaccaya:  .  nanahetum   dhammam
paticca   nanahetu   dhammo   uppajjati   hetupaccaya:    nanahetum   dhammam
paticca    nahetu    dhammo    uppajjati   hetupaccaya:  nanahetum   dhammam
@Footnote: 1 Ma. patisandhikkhane.
Paticca   nahetu   ca   nanahetu  ca  dhamma  uppajjanti  hetupaccaya: .
Nahetunca    nanahetunca    dhammam    paticca   nahetu   dhammo   uppajjati
hetupaccaya:     nahetunca    nanahetunca    dhammam    paticca    nanahetu
dhammo    uppajjati     hetupaccaya:    nahetunca    nanahetunca   dhammam
paticca nahetu ca nanahetu ca dhamma uppajjanti hetupaccaya:.
     [42] Hetuya nava arammane nava avigate nava.
           Sahajatavarampi sampayuttavarampi paticcavarasadisam
                    evam vittharetabbam.
     [43]   Nanahetu    dhammo   nanahetussa   dhammassa   hetupaccayena
paccayo:    nanahetu    dhammo    nahetussa    dhammassa    hetupaccayena
paccayo:   nanahetu   dhammo   nahetussa   ca   nanahetussa   ca  dhammassa
hetupaccayena paccayo:.
     [44]   Nahetu   dhammo   nahetussa   dhammassa   arammanapaccayena
paccayo:   nahetu   dhammo    nanahetussa    dhammassa   arammanapaccayena
paccayo:   nahetu   dhammo   nahetussa   ca   nanahetussa   ca   dhammassa
arammanapaccayena   paccayo:   .   nanahetu  dhammo  nanahetussa  dhammassa
arammanapaccayena    paccayo:    nanahetu   dhammo   nahetussa   dhammassa
arammanapaccayena     paccayo:    nanahetu    dhammo    nahetussa    ca
nanahetussa   ca   dhammassa   arammanapaccayena   paccayo:  .  nahetu  ca
nanahetu   ca   dhamma   nahetussa   dhammassa  arammanapaccayena  paccayo:
Nahetu   ca   nanahetu  ca  dhamma  nanahetussa  dhammassa  arammanapaccayena
paccayo:  nahetu   ca   nanahetu   ca  dhamma  nahetussa  ca nanahetussa ca
dhammassa arammanapaccayena paccayo:.
     [45] Hetuya tini *- arammane nava avigate nava.
          Yatha kusalattike panhavaram evam vittharetabbam.
                       Nasahetukadukam
     [46]   Nasahetukam   dhammam   paticca   nasahetuko  dhammo  uppajjati
hetupaccaya:     vicikicchasahagatam     uddhaccasahagatam     moham     paticca
cittasamutthanam   rupam    ekam    mahabhutam  paticca  tayo   mahabhuta  dve
mahabhute   paticca   dve   mahabhuta   mahabhute   paticca  cittasamutthanam
rupam    [1]-     .   nasahetukam   dhammam   paticca   naahetuko   dhammo
uppajjati     hetupaccaya:     vicikicchasahagatam    uddhaccasahagatam    moham
paticca   sampayuttaka   khandha   patisandhikkhane   vatthum   paticca  sahetuka
khandha  .   nasahetukam   dhammam   paticca  nasahetuko   ca   naahetuko  ca
dhamma    uppajjanti    hetupaccaya:    .   naahetukam   dhammam   paticca
naahetuko   dhammo   uppajjati   hetupaccaya:   tini   .   nasahetukanca
naahetukanca   dhammam   paticca  nasahetuko  dhammo  uppajjati  hetupaccaya:
nasahetukanca     naahetukanca    dhammam    paticca    naahetuko    dhammo
uppajjati   hetupaccaya   ;   nasahetukanca   naahetukanca   dhammam  paticca
nasahetuko  ca  naahetuko ca  dhamma uppajjanti hetupaccaya:.
@Footnote: 1 Ma. katattarupam upadanarupam.
@* mikar—kr khagoe ti ni peDna tini
     [47] Hetuya nava arammane cha avigate nava.
           Sahajatavarampi sampayuttavarampi paticcavarasadisam
                    evam vittharetabbam.
     [48]   Nasahetuko   dhammo   nasahetukassa  dhammassa  hetupaccayena
paccayo:    nasahetuko    dhammo   naahetukassa   dhammassa  hetupaccayena
paccayo:    nasahetuko   dhammo    nasahetukassa   ca   naahetukassa   ca
dhammassa   hetupaccayena   paccayo:   .  naahetuko  dhammo  naahetukassa
dhammassa hetupaccayena paccayo: tini.
     [49]  Nasahetuko  dhammo  nasahetukassa  dhammassa  arammanapaccayena
paccayo:.
     [50] Hetuya cha arammane nava avigate nava.
          Yatha kusalattike panhavaram evam vittharetabbam.



             The Pali Tipitaka in Roman Character Volume 45 page 13-16. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=41&items=10&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=41&items=10&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=41&items=10&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=41&items=10&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=41              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :