ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                 Saraṇadukaupādinnupādāniyattike
                 nasaraṇadukanaupādinnupādāniyattikaṃ
     [321]   Araṇaṃ    upādinnupādāniyaṃ    dhammaṃ    paṭicca   nasaraṇo
Naupādinnupādāniyo   dhammo   uppajjati   hetupaccayā:  ekaṃ  .  araṇaṃ
anupādinnaanupādāniyaṃ     dhammaṃ     paṭicca     nasaraṇo    naanupādinna-
anupādāniyo dhammo uppajjati hetupaccayā: ekaṃ.
                Saraṇadukasaṅkiliṭṭhasaṅkilesikattike
                nasaraṇadukanasaṅkiliṭṭhasaṅkilesikattikaṃ
     [322]   Saraṇaṃ    saṅkiliṭṭhasaṅkilesikaṃ    dhammaṃ   paṭicca   nasaraṇo
nasaṅkiliṭṭhasaṅkilesiko    dhammo   uppajjati   hetupaccayā:   ekaṃ   .
Araṇaṃ    asaṅkiliṭṭhasaṅkilesikaṃ    dhammaṃ   paṭicca   nasaraṇo   naasaṅkiliṭṭha-
saṅkilesiko    dhammo    uppajjati   hetupaccayā:   dve   .   araṇaṃ
asaṅkiliṭṭhaasaṅkilesikaṃ     dhammaṃ     paṭicca     nasaraṇo    naasaṅkiliṭṭha-
asaṅkilesiko dhammo uppajjati hetupaccayā: ekaṃ.
                     Saraṇadukavitakkattike
                    nasaraṇadukanavitakkattikaṃ
     [323]   Saraṇaṃ  savitakkasavicāraṃ  dhammaṃ  paṭicca  nasaraṇo  nasavitakka-
savicāro   dhammo   uppajjati   hetupaccayā:  tīṇi   .  araṇaṃ savitakka-
savicāraṃ   dhammaṃ   paṭicca   nasaraṇo  nasavitakkasavicāro  dhammo  uppajjati
hetupaccayā:   ekaṃ  .  saraṇaṃ  avitakkavicāramattaṃ  dhammaṃ  paṭicca  nasaraṇo
naavitakkavicāramatto   dhammo  uppajjati  hetupaccayā:  cattāri  .  araṇaṃ
avitakkaavicāraṃ    dhammaṃ    paṭicca   nasaraṇo   naavitakkaavicāro   dhammo
uppajjati hetupaccayā: ekaṃ.
               Saraṇadukapītittike nasaraṇadukanapītittikaṃ
     [324]   Saraṇaṃ   pitisahagataṃ   dhammaṃ   paṭicca  nasaraṇo  napītisahagato
dhammo    uppajjati    hetupaccayā:   tīṇi   .   araṇaṃ  pītisahagataṃ  dhammaṃ
paṭicca    nasaraṇo    napītisahagato    dhammo    uppajjati   hetupaccayā:
ekaṃ   .    saraṇaṃ   sukhasahagataṃ   dhammaṃ   paṭicca   nasaraṇo   nasukhasahagato
dhammo    uppajjati    hetupaccayā:   tīṇi  .   araṇaṃ   sukhasahagataṃ  dhammaṃ
paṭicca    nasaraṇo    nasukhasahagato    dhammo    uppajjati   hetupaccayā:
ekaṃ   .   saraṇaṃ   upekkhāsahagataṃ   dhammaṃ  paṭicca  nasaraṇo  naupekkhā-
sahagato dhammo uppajjati hetupaccayā: cattāri.
                     Saraṇadukadassanattike
                    nasaraṇadukanadassanattikaṃ
     [325]   Saraṇaṃ    dassanenapahātabbaṃ    dhammaṃ    paṭicca   nasaraṇo
nadassanenapahātabbo    dhammo    uppajjati    hetupaccayā:    ekaṃ .
Saraṇaṃ    bhāvanāyapahātabbaṃ    dhammaṃ    paṭicca    nasaraṇo    nabhāvanāya-
pahātabbo    dhammo    uppajjati    hetupaccayā:    ekaṃ  .   araṇaṃ
nevadassanenanabhāvanāyapahātabbaṃ    dhammaṃ    paṭicca    naaraṇo    naneva-
dassanenanabhāvanāyapahātabbo      dhammo     uppajjati    hetupaccayā:
ekaṃ.
               Saraṇadukadassanenapahātabbahetukattike
               nasaraṇadukanadassanenapahātabbahetukattikaṃ
     [326]   Saraṇaṃ   dassanenapahātabbahetukaṃ   dhammaṃ   paṭicca  nasaraṇo
Nadassanenapahātabbahetuko   dhammo   uppajjati   hetupaccayā:   tīṇi  .
Saraṇaṃ    bhāvanāyapahātabbahetukaṃ   dhammaṃ   paṭicca   nasaraṇo   nabhāvanāya-
pahātabbahetuko    dhammo    uppajjati   hetupaccayā:  tīṇi  .   araṇaṃ
nevadassanenanabhāvanāyapahātabbahetukaṃ      dhammaṃ      paṭicca     naaraṇo
nanevadassanenanabhāvanāyapahātabbahetuko         dhammo        uppajjati
hetupaccayā: ekaṃ.
                   Saraṇadukaācayagāmittike
                   nasaraṇadukanaācayagāmittikaṃ
     [327]  Saraṇaṃ   ācayagāmiṃ   dhammaṃ   paṭicca  nasaraṇo  naācayagāmī
dhammo  uppajjati  hetupaccayā:  dve  .  araṇaṃ  apacayagāmiṃ  dhammaṃ paṭicca
nasaraṇo   naapacayagāmī   dhammo  uppajjati  hetupaccayā:  ekaṃ  .  araṇaṃ
nevācayagāmināpacayagāmiṃ    dhammaṃ    paṭicca    naaraṇo   nanevācayagāmi-
nāpacayagāmī dhammo uppajjati hetupaccayā:.
                     Saraṇadukasekkhattike
                     nasaraṇadukanasekkhattikaṃ
     [328]  Araṇaṃ   sekkhaṃ  dhammaṃ  paṭicca  nasaraṇo  nasekkho  dhammo
uppajjati  hetupaccayā:  ekaṃ  .   araṇaṃ  asekkhaṃ  dhammaṃ  paṭicca nasaraṇo
naasekkho  dhammo  uppajjati  hetupaccayā:  ekaṃ  .  araṇaṃ nevasekkhā-
nāsekkhaṃ    dhammaṃ   paṭicca   nasaraṇo   nanevasekkhānāsekkho   dhammo
uppajjati hetupaccayā: ekaṃ.
                     Saraṇadukaparittattike
                    nasaraṇadukanaparittattikaṃ
     [329]   Araṇaṃ   parittaṃ  dhammaṃ  paṭicca  nasaraṇo  naparitto  dhammo
uppajjati    hetupaccayā:  ekaṃ   .   araṇaṃ   mahaggataṃ   dhammaṃ   paṭicca
nasaraṇo    namahaggato    dhammo    uppajjati   hetupaccayā:   ekaṃ .
Araṇaṃ    appamāṇaṃ    dhammaṃ    paṭicca    nasaraṇo   naappamāṇo   dhammo
uppajjati hetupaccayā: ekaṃ.
                  Saraṇadukaparittārammaṇattike
                  nasaraṇadukanaparittārammaṇattikaṃ
     [330]  Saraṇaṃ  parittārammaṇaṃ  dhammaṃ  paṭicca nasaraṇo naparittārammaṇo
dhammo  uppajjati  hetupaccayā:  dve . Saraṇaṃ mahaggatārammaṇaṃ dhammaṃ paṭicca
nasaraṇo   namahaggatārammaṇo  dhammo  uppajjati  hetupaccayā:   dve  .
Araṇaṃ    appamāṇārammaṇaṃ   dhammaṃ   paṭicca   nasaraṇo   naappamāṇārammaṇo
dhammo uppajjati hetupaccayā: ekaṃ.



             The Pali Tipitaka in Roman Character Volume 45 page 217-221. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=841&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=841&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=841&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=841&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=841              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :