ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

page1.

Vinayapiṭake mahāvaggassa dutiyo bhāgo ---------- cammakkhandhakaṃ [1] Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbate . tena kho pana samayena rājā māgadho seniyo bimbisāro asītiyā gāmikasahassesu 1- issariyādhipaccaṃ 2- rajjaṃ kāreti . Tena kho pana samayena campāyaṃ soṇo nāma koḷiviso seṭṭhiputto sukhumālo hoti . tassa pādatalesu lomāni jātāni honti . Athakho rājā māgadho seniyo bimbisāro tāni asītiṃ gāmikasahassāni sannipātāpetvā kenacideva karaṇīyena soṇassa koḷivisassa santike dūtaṃ pāhesi āgacchatu soṇo icchāmi soṇassa āgatanti. {1.1} Athakho soṇassa koḷivisassa mātāpitaro soṇaṃ koḷivisaṃ etadavocuṃ rājā te tāta soṇa pāde dakkhitukāmo mā kho tvaṃ tāta soṇa yena rājā tena pāde abhippasāreyyāsi rañño purato pallaṅkena nisīda nisinnassa te rājā pāde dakkhissatīti . athakho soṇaṃ koḷivisaṃ sivikāya ānesuṃ . athakho soṇo koḷiviso yena rājā māgadho seniyo bimbisāro tenupasaṅkami upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ abhivādetvā rañño purato pallaṅkena nisīdi. @Footnote: 1 Ma. Yu. gāmasahassesu. 2 Ma. Yu. issarādhipaccaṃ.

--------------------------------------------------------------------------------------------- page2.

Addasā 1- kho rājā māgadho seniyo bimbisāro soṇassa koḷivisassa pādatalesu lomāni jātāni . [2]- athakho rājā māgadho seniyo bimbisāro tāni asītiṃ gāmikasahassāni diṭṭhadhammike atthe anusāsitvā uyyojesi tumhe khvattha bhaṇe mayā diṭṭhadhammike atthe anusāsitā gacchatha bhagavantaṃ 3- payirūpāsatha so no bhagavā samparāyike atthe anusāsissatīti . athakho tāni asīti gāmikasahassāni yena gijjhakūṭo pabbato tenupasaṅkamiṃsu. {1.2} Tena kho pana samayena āyasmā sāgato bhagavato upaṭṭhāko hoti . athakho tāni asīti gāmikasahassāni yenāyasmā sāgato tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ sāgataṃ etadavocuṃ imāni bhante asīti gāmikasahassāni idhūpasaṅkantāni 4- bhagavantaṃ dassanāya sādhu mayaṃ bhante labheyyāma bhagavantaṃ dassanāyāti . tenahi tumhe āyasmanto muhuttaṃ idheva tāva hotha yāvāhaṃ bhagavantaṃ paṭivedemīti. Athakho āyasmā sāgato tesaṃ asītiyā gāmikasahassānaṃ purato pekkhamānānaṃ pāṭikāya nimmujjitvā bhagavato purato ummujjitvā bhagavantaṃ etadavoca imāni bhante asīti gāmikasahassāni idhūpasaṅkantāni 5- bhagavantaṃ dassanāya yassadāni bhante bhagavā kālaṃ maññatīti . tenahi tvaṃ sāgata vihārappacchāyāyaṃ āsanaṃ paññāpehīti . evaṃ bhanteti kho āyasmā @Footnote: 1 Ma. Yu. addasa. 2 Po. disvāna. 3 Ma. Yu. taṃ bhagavantaṃ. @4-5 Ma. idhūpasaṅkamantāni.

--------------------------------------------------------------------------------------------- page3.

Sāgato bhagavato paṭissuṇitvā pīṭhaṃ gahetvā bhagavato purato nimmujjitvā tesaṃ asītiyā gāmikasahassānaṃ purato pekkhamānānaṃ pāṭikāya ummujjitvā vihārappacchāyāyaṃ āsanaṃ paññāpesi . Athakho bhagavā vihārā nikkhamitvā vihārappacchāyāyaṃ paññatte āsane nisīdi . athakho tāni asīti gāmikasahassāni yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . athakho tāni asīti gāmikasahassāni āyasmantaṃyeva sāgataṃ samannāharanti no tathā bhagavantaṃ. {1.3} Athakho bhagavā tesaṃ asītiyā gāmikasahassānaṃ cetasā cetoparivitakkamaññāya āyasmantaṃ sāgataṃ āmantesi tenahi tvaṃ sāgata bhiyyoso mattāya uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassehīti . evaṃ bhanteti kho āyasmā sāgato bhagavato paṭissuṇitvā vehāsaṃ abbhuggantvā ākāse antalikkhe caṅkamatipi tiṭṭhatipi nisīdatipi seyyaṃpi kappeti padhūpāyatipi 1- pajjalatipi antaradhāyatipi . Athakho āyasmā sāgato ākāse antalikkhe anekavihitaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca satthā me bhante bhagavā sāvakohamasmi satthā me bhante bhagavā sāvakohamasmīti . athakho tāni asīti gāmikasahassāni acchariyaṃ vata bho abbhutaṃ vata bho sāvako hi 2- nāma evaṃmahiddhiko bhavissati evaṃmahānubhāvo aho nūna satthāti bhagavantaṃyeva samannāharanti @Footnote: 1 Ma. dhūmāyatipi. Yu. dhūpāyatipi. 2 Ma. Yu. pi.

--------------------------------------------------------------------------------------------- page4.

No tathā āyasmantaṃ sāgataṃ . athakho bhagavā tesaṃ asītiyā gāmikasahassānaṃ cetasā cetoparivitakkamaññāya anupubbīkathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. {1.4} Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva tesaṃ asītiyā gāmikasahassānaṃ tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaṃ etadavocuṃ abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhagavatā anekapariyāyena dhammo pakāsito ete mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṅgateti.


             The Pali Tipitaka in Roman Character Volume 5 page 1-4. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=1&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=1&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=1&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=1&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3641              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3641              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :