ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
                       Cīvarakkhandhakaṃ
     [128]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana samayena vesālī iddhā ceva hoti phītā
ca   bahujanā   ākiṇṇamanussā   subhikkhā   ca  satta  ca  pāsādasahassāni
satta  ca  pāsādasatāni  satta  ca  pāsādā  satta  ca  kūṭāgārasahassāni
satta  ca  kūṭāgārasatāni  satta  ca  kūṭāgārāni  satta ca ārāmasahassāni
satta  ca  ārāmasatāni  satta  ca  ārāmā 1- satta ca pokkharaṇīsahassāni
satta   ca   pokkharaṇīsatāni  satta  ca  pokkharaṇiyo  ambapālī  ca  gaṇikā
abhirūpā    hoti    dassanīyā    pāsādikā   paramāya   vaṇṇapokkharatāya
samannāgatā  padakkhā  2-  nacce  ca gīte ca vādite ca abhisaṭā atthikānaṃ
atthikānaṃ  manussānaṃ  paññāsāya  ca  rattiṃ  gacchati  .  tāya  ca  vesālī
bhiyyoso mattāya upasobhati.
     {128.1}  Athakho  rājagahako  negamo  vesāliṃ agamāsi kenacideva
karaṇīyena  .  addasā kho rājagahako negamo vesāliṃ iddhañca phītañca bahujanaṃ
ākiṇṇamanussaṃ  subhikkhañca  satta  ca  pāsādasahassāni  satta ca pāsādasatāni
satta  ca  pāsāde  satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta
ca  kūṭāgārāni  satta  ca  ārāmasahassāni  satta ca ārāmasatāni satta ca
ārāme  satta  ca  pokkharaṇīsahassāni  satta  ca  pokkharaṇīsatāni  satta ca
@Footnote: 1 Po. ārāmāni. 2 Ma. Yu. padakkhiṇā. aññattha īdisameva.
Pokkharaṇiyo     ambapāliñca    gaṇikaṃ    abhirūpaṃ    dassanīyaṃ    pāsādikaṃ
paramāya   vaṇṇapokkharatāya  samannāgataṃ  padakkhaṃ  1-  nacce  ca  gīte  ca
vādite  ca  abhisaṭaṃ  atthikānaṃ  atthikānaṃ  manussānaṃ  paññāsāya  ca  rattiṃ
gacchantiṃ tāya ca vesāliṃ bhiyyoso mattāya upasobhantiṃ 2-.
     {128.2}  Athakho  rājagahako  negamo vesāliyaṃ taṃ karaṇīyaṃ tīretvā
punadeva  rājagahaṃ  pacchāgacchi  yena  rājā  māgadho  seniyo  bimbisāro
tenupasaṅkami  upasaṅkamitvā  rājānaṃ  māgadhaṃ  seniyaṃ  bimbisāraṃ  etadavoca
vesālī  deva  iddhā  ceva  phītā  ca  bahujanā  ākiṇṇamanussā  subhikkhā
ca   satta   ca   pāsādasahassāni   satta   ca   pāsādasatāni  satta  ca
pāsādā  satta  ca  kūṭāgārasahassāni  satta  ca  kūṭāgārasatāni  satta ca
kūṭāgārā  satta  ca  ārāmasahassāni  satta  ca  ārāmasatāni  satta  ca
ārāmā  satta  ca  pokkharaṇīsahassāni  satta  ca  pokkharaṇīsatāni  satta ca
pokkharaṇiyo  ambapālī  ca  gaṇikā  abhirūpā  dassanīyā  pāsādikā paramāya
vaṇṇapokkharatāya  samannāgatā  padakkhā  nacce  ca  gīte  ca  vādite  ca
abhisaṭā   atthikānaṃ   atthikānaṃ   manussānaṃ  paññāsāya  ca  rattiṃ  gacchati
tāya  ca  vesālī  bhiyyoso  mattāya  upasobhati  sādhu  deva  mayaṃpi gaṇikaṃ
vuṭṭhāpeyyāmāti  .  tenahi  bhaṇe  tādisiṃ  kumāriṃ  jānātha 3- yaṃ tumhe
gaṇikaṃ  vuṭṭhāpeyyāthāti  .  tena  kho  pana  samayena  rājagahe  sālavatī
@Footnote: 1 Ma. Yu. padakkhiṇaṃ. 2 Yu. upasobhitanti. 3 Yu. jānāhi.
Nāma  kumārī  abhirūpā  hoti  dassanīyā pāsādikā paramāya vaṇṇapokkharatāya
samannāgatā   .   athakho   rājagahako   negamo  sālavatiṃ  kumāriṃ  gaṇikaṃ
vuṭṭhāpesi  .  athakho  sālavatī  gaṇikā  nacirasseva  padakkhā ahosi nacce
ca  gīte  ca  vādite  ca  abhisaṭā  atthikānaṃ atthikānaṃ manussānaṃ paṭisatena
ca rattiṃ gacchati. Athakho sālavatī gaṇikā nacirasseva gabbhinī ahosi.
     {128.3}  Athakho  sālavatiyā  gaṇikāya  etadahosi itthī kho gabbhinī
purisānaṃ   amanāpā  sace  maṃ  koci  jānissati  sālavatī  gaṇikā  gabbhinīti
sabbo  me sakkāro parihāyissati 1- yannūnāhaṃ gilānaṃ 2- paṭivedeyyanti.
Athakho  sālavatī  gaṇikā  dovārikaṃ  āṇāpesi  mā  bhaṇe  dovārika koci
puriso  pāvisi  yo  ca  maṃ  pucchati  gilānāti paṭivedehīti. Evaṃ ayyeti
kho so dovāriko sālavatiyā gaṇikāya paccassosi.
     {128.4}  Athakho  sālavatī  gaṇikā  tassa  gabbhassa  paripākamanvāya
puttaṃ  vijāyi  .  athakho  sālavatī  gaṇikā  dāsiṃ  āṇāpesi handa je imaṃ
dārakaṃ   kattarasuppe   pakkhipitvā   nīharitvā  saṅkārakūṭe  chaḍḍehīti .
Evaṃ  ayyeti  kho  sā  dāsī  sālavatiyā  gaṇikāya paṭissuṇitvā taṃ dārakaṃ
kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍesi.
     {128.5}   Tena   kho  pana  samayena  abhayo  nāma  rājakumāro
kālasseva    rājupaṭṭhānaṃ    gacchanto   addasa   taṃ   dārakaṃ   kākehi
@Footnote: 1 bhijjissatītipi pāṭho. 2 Yu. gilānāti.
Samparikiṇṇaṃ    disvāna    manusse    pucchi    kimetaṃ    bhaṇe   kākehi
samparikiṇṇanti  .  dārako  devāti  .  jīvati  bhaṇeti . Jīvati devāti.
Tenahi   bhaṇe   taṃ   dārakaṃ   amhākaṃ  antepuraṃ  netvā  dhātīnaṃ  detha
posetunti  .  evaṃ  devāti  kho  te  manussā  abhayassa  rājakumārassa
paṭissuṇitvā   taṃ   dārakaṃ   abhayassa   rājakumārassa   antepuraṃ  netvā
dhātīnaṃ   adaṃsu   posethāti  .  tassa  jīvatīti  1-  jīvakoti  nāmaṃ  akaṃsu
kumārena   posāpitoti   komārabhaccoti  nāmaṃ  akaṃsu  .  athakho  jīvako
komārabhacco nacirasseva viññutaṃ pāpuṇi.
     {128.6}  Athakho   jīvako  komārabhacco  yena abhayo rājakumāro
tenupasaṅkami   upasaṅkamitvā   abhayaṃ   rājakumāraṃ   etadavoca   kā  me
deva  mātā  ko  pitāti  .  ahaṃpi  kho te bhaṇe jīvaka mātaraṃ na jānāmi
apicāhaṃ   te  pitā  tvaṃ  2-  mayāpi  posāpitoti  .  athakho  jīvakassa
komārabhaccassa  etadahosi  imāni  kho  rājakulāni  na  sukarāni asippena
upajīvituṃ yannūnāhaṃ sippaṃ sikkheyyanti.



             The Pali Tipitaka in Roman Character Volume 5 page 168-171. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=128&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=128&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=128&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=128&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=128              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4520              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4520              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :