ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [13]   Athakho   bhagavā   bhaddiye   yathābhirantaṃ   viharitvā  yena
sāvatthī    tena    cārikaṃ    pakkāmi   anupubbena   cārikaṃ   caramāno
yena   sāvatthī   tadavasari   .   tatra   sudaṃ   bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
chabbaggiyā   bhikkhū   aciravatiyā   nadiyā   gāvīnaṃ   tarantīnaṃ   visāṇesupi
gaṇhanti    kaṇṇesupi    gaṇhanti   gīvāyapi   gaṇhanti   cheppāyapi   1-
gaṇhanti   piṭṭhiṃpi   abhirūhanti   rattacittāpi   aṅgajātaṃ  chupanti  vacchatarīpi
ogāhetvā   mārenti   .   manussā   ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   samaṇā   sakyaputtiyā   gāvīnaṃ   tarantīnaṃ   visāṇesupi
gahessanti    kaṇṇesupi   gahessanti   gīvāyapi   gahessanti   cheppāyapi
gahessanti      piṭṭhiṃpi      abhirūhissanti     rattacittāpi     aṅgajātaṃ
chupissanti    vacchatarīpi    ogāhetvā   māressanti   seyyathāpi   gihī
kāmabhoginoti   .   assosuṃ   kho  bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
@Footnote: 1 Ma. cheppeti.
Khīyantānaṃ   vipācentānaṃ   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   na   bhikkhave  gāvīnaṃ  visāṇesu  gahetabbaṃ  na  kaṇṇesu
gahetabbaṃ   na   gīvāya   gahetabbaṃ   na   cheppāya  gahetabbaṃ  na  piṭṭhi
abhirūhitabbā   yo   abhirūheyya   āpatti   dukkaṭassa   na   ca  bhikkhave
rattacittena   aṅgajātaṃ   chupitabbaṃ   yo   chupeyya  āpatti  thullaccayassa
na vacchatarī māretabbā yo māreyya yathādhammo kāretabboti.



             The Pali Tipitaka in Roman Character Volume 5 page 23-24. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=13&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=13&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=13&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=13&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=13              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3769              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3769              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :