ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [241]   Tena   kho   pana   samayena  bhikkhū  bhattagge  antaraghare
bhaṇḍanajātā     kalahajātā     vivādāpannā    aññamaññaṃ    ananulomikaṃ
kāyakammaṃ   vacīkammaṃ   upadaṃsenti   hatthaparāmāsaṃ   karonti   .  manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
bhattagge     antaraghare     bhaṇḍanajātā    kalahajātā    vivādāpannā
aññamaññaṃ      ananulomikaṃ      kāyakammaṃ     vacīkammaṃ     upadaṃsessanti
hatthaparāmāsaṃ   karissantīti   .   assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  ye  te  bhikkhū  appicchā
.pe.  te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma bhikkhū bhattagge
antaraghare    bhaṇḍanajātā    .pe.    hatthaparāmāsaṃ    karissantīti  .
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira bhikkhave
bhikkhū    bhattagge    antaraghare    bhaṇḍanajātā   .pe.   hatthaparāmāsaṃ
karontīti   .   saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  .pe.
@Footnote: 1 Ma. samānasaṃvāsaṃ.
Vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  bhinne  bhikkhave  saṅghe
adhammiyamāne    1-    asammodikāya    vattamānāya   ettāvatā   na
aññamaññaṃ      ananulomikaṃ      kāyakammaṃ     vacīkammaṃ     upadaṃsessāma
hatthaparāmāsaṃ   karissāmāti   āsane  nisīditabbaṃ  bhinne  bhikkhave  saṅghe
dhammiyamāne 1- sammodikāya vattamānāya āsanantarikāya nisīditabbanti.



             The Pali Tipitaka in Roman Character Volume 5 page 320-321. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=241&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=241&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=241&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=241&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=241              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :