ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [3]   Athakho   āyasmato  soṇassa  arahattaṃ  pattassa  etadahosi
yannūnāhaṃ    bhagavato    santike    aññaṃ   byākareyyanti   .   athakho
āyasmā   soṇo   yena   bhagavā   tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  āyasmā
soṇo   bhagavantaṃ   etadavoca   yo  so  bhante  bhikkhu  arahaṃ  khīṇāsavo
vusitavā     katakaraṇīyo     ohitabhāro    anuppattasadattho    parikkhīṇa-
bhavasaṃyojano    sammadaññāvimutto   so   chaṭṭhānāni   adhimutto   hoti
nekkhammādhimutto    hoti   pavivekādhimutto   hoti   abyāpajjhādhimutto
hoti        upādānakkhayādhimutto       hoti       taṇhakkhayādhimutto
@Footnote: 1 Ma. kulaputto. 2 Ma. pabbajati. 3 Po. Ma. abhiññāsi.
Hoti asammohādhimutto hoti
     {3.1}  siyā kho pana bhante idhekaccassa āyasmato evamassa kevalaṃ
saddhāmattakaṃ   nūna   ayamāyasmā   nissāya   nekkhammādhimuttoti  na  kho
panetaṃ  bhante  evaṃ  daṭṭhabbaṃ  khīṇāsavo  bhante  bhikkhu vusitavā katakaraṇīyo
karaṇīyamattānaṃ   asamanupassanto   katassa   vā   paṭicayaṃ   khayā   rāgassa
vītarāgattā    nekkhammādhimutto   hoti   khayā   dosassa   vītadosattā
nekkhammādhimutto   hoti   khayā  mohassa  vītamohattā  nekkhammādhimutto
hoti
     {3.2}  siyā  kho  pana  bhante  idhekaccassa  āyasmato evamassa
lābhasakkārasilokaṃ  nūna  ayamāyasmā  nikāmayamāno  pavivekādhimuttoti  1-
na  kho  panetaṃ  bhante  evaṃ  daṭṭhabbaṃ  khīṇāsavo  bhante  bhikkhu  vusitavā
katakaraṇīyo    karaṇīyamattānaṃ    asamanupassanto    katassa    vā   paṭicayaṃ
khayā   rāgassa   vītarāgattā   pavivekādhimutto   hoti   khayā  dosassa
vītadosattā    pavivekādhimutto    hoti   khayā   mohassa   vītamohattā
pavivekādhimutto hoti
     {3.3}  siyā  kho  pana  bhante  idhekaccassa  āyasmato evamassa
sīlabbataparāmāsaṃ     nūna     ayamāyasmā     sārato    paccāgacchanto
abyāpajjhādhimuttoti   2-   na   kho   panetaṃ   bhante   evaṃ  daṭṭhabbaṃ
khīṇāsavo     bhante    bhikkhu    vusitavā    katakaraṇīyo    karaṇīyamattānaṃ
asamanupassanto    katassa   vā   paṭicayaṃ   khayā   rāgassa   vītarāgattā
abyāpajjhādhimutto      hoti      khayā      dosassa     vītadosattā
abyāpajjhādhimutto      hoti      khayā      mohassa     vītamohattā
@Footnote: 1 Ma. pavivekādhimutto hoti. 2 Ma. abyāpajjhādhimutto hoti.
Abyāpajjhādhimutto      hoti      khayā      rāgassa     vītarāgattā
upādānakkhayādhimutto      hoti     khayā     dosassa     vītadosattā
upādānakkhayādhimutto      hoti     khayā     mohassa     vītamohattā
upādānakkhayādhimutto      hoti     khayā     rāgassa     vītarāgattā
taṇhakkhayādhimutto      hoti      khayā      dosassa      vītadosattā
taṇhakkhayādhimutto      hoti      khayā      mohassa      vītamohattā
taṇhakkhayādhimutto      hoti      khayā      rāgassa      vītarāgattā
asammohādhimutto      hoti      khayā      dosassa      vītadosattā
asammohādhimutto      hoti      khayā      mohassa      vītamohattā
asammohādhimutto hoti
     {3.4}   evaṃ   sammāvimuttacittacittassa   bhante   bhikkhuno  bhusā
cepi   cakkhuviññeyyā   rūpā   cakkhussa   āpāthaṃ   āgacchanti  nevassa
cittaṃ  pariyādiyanti  amissīkatamevassa  cittaṃ  hoti  ṭhitaṃ  āneñjappattaṃ 1-
vayañcassānupassati   bhusā   cepi   sotaviññeyyā   saddā  ...  ghāna-
viññeyyā   gandhā  ...  jivhāviññeyyā  rasā  ...  kāyaviññeyyā
phoṭṭhabbā     ...     manoviññeyyā    dhammā    manassa    āpāthaṃ
āgacchanti    nevassa    cittaṃ    pariyādiyanti   amissīkatamevassa   cittaṃ
hoti    ṭhitaṃ    āneñjappattaṃ   vayañcassānupassati   seyyathāpi   bhante
selo    pabbato   acchiddo   asusiro   ekaghano   puratthimāya   cepi
disāya   āgaccheyya   bhusā   vātavuṭṭhi   neva   naṃ   saṅkampeyya   na
sampakampeyya   na   sampavedheyya   pacchimāya  cepi  disāya  āgaccheyya
@Footnote: 1 Sī. Yu. ānejjappattaṃ.
Bhusā   vātavuṭṭhi   .pe.   uttarāya   cepi  disāya  āgaccheyya  bhusā
vātavuṭṭhi    .pe.    dakkhiṇāya    cepi   disāya   āgaccheyya   bhusā
vātavuṭṭhi   neva   naṃ   saṅkampeyya  na  sampakampeyya  na  sampavedheyya
evameva   kho   bhante  evaṃ  sammāvimuttacittassa  bhikkhuno  bhusā  cepi
cakkhuviññeyyā   rūpā   cakkhussa   āpāthaṃ   āgacchanti   nevassa  cittaṃ
pariyādiyanti    amissīkatamevassa    cittaṃ    hoti   ṭhitaṃ   āneñjappattaṃ
vayañcassānupassati    bhusā    cepi    sotaviññeyyā    saddā    ...
Ghānaviññeyyā  gandhā  ...  jivhāviññeyyā  rasā  ... Kāyaviññeyyā
phoṭṭhabbā   ...   manoviññeyyā   dhammā  manassa  āpāthaṃ  āgacchanti
nevassa    cittaṃ    pariyādiyanti   amissīkatamevassa   cittaṃ   hoti   ṭhitaṃ
āneñjappattaṃ vayañcassānupassatīti.
     [4] Nekkhammaṃ adhimuttassa          pavivekañca cetaso
         abyāpajjhādhimuttassa          upādānakkhayassa ca
         taṇhakkhayādhimuttassa            asammohañca cetaso
         disvā āyatanuppādaṃ            sammā cittaṃ vimuccati
         tassa sammāvimuttassa            santacittassa bhikkhuno
         katassa paṭicayo natthi             karaṇīyaṃ na vijjati.
         Selo yathā ekaghano              vātena na samīrati
         evaṃ rūpā rasā saddā             gandhā phassā ca kevalā
         iṭṭhā dhammā aniṭṭhā ca         nappavedhenti tādino
         Ṭhitaṃ cittaṃ vippamuttaṃ                vayañcassānupassatīti.



             The Pali Tipitaka in Roman Character Volume 5 page 8-12. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=3&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=3&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=3&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=3&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=3              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3641              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3641              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :