ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [65]   Athakho   bhagavā  andhakavinde  yathābhirantaṃ  viharitvā  yena
rājagahaṃ  tena  cārikaṃ  pakkāmi  mahatā  bhikkhusaṅghena  saddhiṃ  aḍḍhaterasehi
bhikkhusatehi  .  tena  kho  pana  samayena  velaṭṭho 1- kaccāno rājagahā
andhakavindaṃ    addhānamaggapaṭipanno    hoti    pañcamattehi    sakaṭasatehi
sabbeheva  guḷakumbhapūrehi  .  addasā  2-  kho  bhagavā  velaṭṭhaṃ kaccānaṃ
dūrato   va  āgacchantaṃ  disvāna  maggā  okkamma  aññatarasmiṃ  rukkhamūle
nisīdi.
     {65.1}   Athakho  velaṭṭho  kaccāno  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ    aṭṭhāsi   .
Ekamantaṃ    ṭhito    kho   velaṭṭho   kaccāno   bhagavantaṃ   etadavoca
icchāmahaṃ     bhante    ekamekassa    bhikkhuno    ekamekaṃ    guḷakumbhaṃ
dātunti       .       tenahi      tvaṃ      kaccāna      ekaṃyeva
@Footnote: 1 Sī. Ma. Yu. belaṭṭho. 2 Ma. Yu. addasa.

--------------------------------------------------------------------------------------------- page83.

Guḷakumbhaṃ āharāti . evaṃ bhanteti kho velaṭṭho kaccāno bhagavato paṭissuṇitvā ekaṃyeva guḷakumbhaṃ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca āhaṭo 1- bhante guḷakumbho kathāhaṃ bhante paṭipajjāmīti . tenahi tvaṃ kaccāna bhikkhūnaṃ guḷaṃ dehīti . evaṃ bhanteti kho velaṭṭho kaccāno bhagavato paṭissuṇitvā bhikkhūnaṃ guḷaṃ datvā bhagavantaṃ etadavoca dinno bhante bhikkhūnaṃ guḷo bahu cāyaṃ guḷo avasiṭṭho kathāhaṃ bhante paṭipajjāmīti . tenahi tvaṃ kaccāna bhikkhūnaṃ guḷaṃ yāvadatthaṃ dehīti . evaṃ bhanteti kho velaṭṭho kaccāno bhagavato paṭissuṇitvā bhikkhūnaṃ guḷaṃ yāvadatthaṃ datvā bhagavantaṃ etadavoca dinno bhante bhikkhūnaṃ guḷo yāvadattho bahu cāyaṃ guḷo avasiṭṭho kathāhaṃ bhante paṭipajjāmīti . tenahi tvaṃ kaccāna bhikkhū guḷehi santappehīti . evaṃ bhanteti kho velaṭṭho kaccāno bhagavato paṭissuṇitvā bhikkhū gūḷehi santappesi . ekacce bhikkhū pattepi pūresuṃ parissāvanānipi thavikāyopi pūresuṃ. {65.2} Athakho velaṭṭho kaccāno bhikkhū guḷehi santappetvā bhagavantaṃ etadavoca santappitā bhante bhikkhū guḷehi bahu cāyaṃ guḷo avasiṭṭho kathāhaṃ bhante paṭipajjāmīti . tenahi tvaṃ kaccāna vighāsādānaṃ guḷaṃ dehīti . evaṃ bhanteti kho velaṭṭho kaccāno bhagavato paṭissuṇitvā vighāsādānaṃ guḷaṃ datvā bhagavantaṃ etadavoca dinno @Footnote: 1 Po. Ma. ābhato.

--------------------------------------------------------------------------------------------- page84.

Bhante vighāsādānaṃ guḷo bahu cāyaṃ guḷo avasiṭṭho kathāhaṃ bhante paṭipajjāmīti . tenahi tvaṃ kaccāna vighāsādānaṃ guḷaṃ yāvadatthaṃ dehīti . evaṃ bhanteti kho velaṭṭho kaccāno bhagavato paṭissuṇitvā vighāsādānaṃ guḷaṃ 1- yāvadatthaṃ datvā bhagavantaṃ etadavoca dinno bhante vighāsādānaṃ guḷo yāvadattho bahu cāyaṃ guḷo avasiṭṭho kathāhaṃ bhante paṭipajjāmīti . tenahi tvaṃ kaccāna vighāsāde guḷehi santappehīti . evaṃ bhanteti kho velaṭṭho kaccāno bhagavato paṭissuṇitvā vighāsāde guḷehi santappesi . ekacce vighāsādā kolambepi 2- ghaṭepi pūresuṃ piṭakānipi ucchaṅgepi pūresuṃ. {65.3} Athakho velaṭṭho kaccāno vighāsāde guḷehi santappetvā bhagavantaṃ etadavoca santappitā bhante vighāsādā guḷehi bahu cāyaṃ guḷo avasiṭṭho kathāhaṃ bhante paṭipajjāmīti . nāhantaṃ kaccāna passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa so 3- guḷo paribhutto sammāpariṇāmaṃ gaccheyya aññatra tathāgatassa vā tathāgatasāvakassa vā tenahi tvaṃ kaccāna taṃ guḷaṃ apaharite vā chaḍḍehi appāṇake vā udake opilāpehīti . evaṃ bhanteti kho velaṭṭho kaccāno bhagavato paṭissuṇitvā taṃ guḷaṃ appāṇake udake opilāpesi . Athakho so guḷo udake pakkhitto cicciṭāyati ciṭiciṭāyati @Footnote: 1 Ma. Yu. guḷanti pāṭho yāvadatthanti pāṭhassa pacchimo. 2 Po. Ma. kolumbepi. @3 Sī. yasseso.

--------------------------------------------------------------------------------------------- page85.

Sandhūpāyati sampadhūpāyati seyyathāpi nāma phālo divasaṃ santatto udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati evameva so guḷo udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati . athakho velaṭṭho kaccāno saṃviggo lomahaṭṭhajāto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. {65.4} Ekamantaṃ nisinnassa kho velaṭṭhassa kaccānassa bhagavā anupubbīkathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . Yadā bhagavā aññāsi velaṭṭhaṃ kaccānaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva velaṭṭhassa kaccānassa tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. {65.5} Athakho velaṭṭho kaccāno diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā

--------------------------------------------------------------------------------------------- page86.

Telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 1- evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.


             The Pali Tipitaka in Roman Character Volume 5 page 82-86. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=65&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=65&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=65&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=65&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=65              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :