ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [67]   Athakho   bhagavā   rājagahe   yathābhirantaṃ  viharitvā  yena
pāṭaligāmo    tena    cārikaṃ   pakkāmi   mahatā   bhikkhusaṅghena   saddhiṃ
aḍḍhaterasehi    bhikkhusatehi   .   athakho   bhagavā   anupubbena   cārikaṃ
caramāno   yena   pāṭaligāmo  tadavasari  .  assosuṃ  kho  pāṭaligāmikā
upāsakā    bhagavā    kira    pāṭaligāmaṃ    anuppattoti    .   athakho
pāṭaligāmikā      upāsakā      yena      bhagavā      tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdiṃsu   .
Ekamantaṃ     nisinne     kho     pāṭaligāmike    upāsake    bhagavā
dhammiyā      kathāya      sandassesi      samādapesi      samuttejesi
sampahaṃsesi     .     athakho     pāṭaligāmikā    upāsakā    bhagavatā
@Footnote: 1 Sī. dakkhintīti.
Dhammiyā    kathāya    sandassitā   samādapitā   samuttejitā   sampahaṃsitā
bhagavantaṃ   etadavocuṃ   adhivāsetu   no   bhante   bhagavā  āvasathāgāraṃ
saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi  bhagavā  tuṇhībhāvena  .  athakho
pāṭaligāmikā   upāsakā   bhagavato   adhivāsanaṃ   viditvā   uṭṭhāyāsanā
bhagavantaṃ    abhivādetvā    padakkhiṇaṃ    katvā    yena    āvasathāgāraṃ
tenupasaṅkamiṃsu   upasaṅkamitvā   sabbasanthariṃ   1-   [2]-   āvasathāgāraṃ
santharitvā     āsanāni    paññāpetvā    udakamaṇikaṃ    patiṭṭhāpetvā
telappadīpaṃ   āropetvā   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     {67.1}   Ekamantaṃ  ṭhitā  kho  pāṭaligāmikā  upāsakā  bhagavantaṃ
etadavocuṃ    sabbasanthariṃ    santhataṃ    bhante   āvasathāgāraṃ   āsanāni
paññattāni     udakamaṇiko     patiṭṭhāpito    telappadīpo    āropito
yassadāni bhante bhagavā kālaṃ maññatīti.
     {67.2}  Athakho  bhagavā  [3]-  nivāsetvā pattacīvaramādāya saddhiṃ
bhikkhusaṅghena   yena   āvasathāgāraṃ   tenupasaṅkami   upasaṅkamitvā  pāde
pakkhāletvā    āvasathāgāraṃ    pavisitvā    majjhimaṃ    thambhaṃ   nissāya
puratthābhimukho   4-   nisīdi   .  bhikkhusaṅghopi  kho  pāde  pakkhāletvā
āvasathāgāraṃ  pavisitvā  pacchimaṃ  bhittiṃ  nissāya  puratthābhimukho  5-  nisīdi
bhagavantaṃyeva   purakkhatvā   .   pāṭaligāmikāpi   kho   upāsakā  pāde
pakkhāletvā    āvasathāgāraṃ    pavisitvā    puratthimaṃ   bhittiṃ   nissāya
@Footnote: 1 Ma. sabbasantharaṃ. 2 Yu. sabbasanthataṃ. 3 Yu. pubbaṇhasamayaṃ.
@4-5 Yu. puratthimābhimukho.
Pacchābhimukhā  1-  nisīdiṃsu  bhagavantaṃyeva  purakkhatvā  2-  .  athakho bhagavā
pāṭaligāmike upāsake āmantesi.



             The Pali Tipitaka in Roman Character Volume 5 page 86-88. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=67&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=67&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=67&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=67&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=67              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :