ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [77]  Assosi  kho  ambapālī  gaṇikā  5-  bhagavā  kira koṭigāmaṃ
anuppattoti   .  atha  kho  ambapālī  gaṇikā  bhadrāni  bhadrāni  yānāni
yojāpetvā   bhadraṃ   6-  yānaṃ  abhirūhitvā  bhadrehi  bhadrehi  yānehi
vesāliyā    niyyāsi   bhagavantaṃ   dassanāya   yāvatikā   yānassa   bhūmi
yānena   gantvā   yānā   paccorohitvā   pattikā  va  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi   .   ekamantaṃ   nisinnaṃ   kho   ambapāliṃ  gaṇikaṃ  bhagavā  dhammiyā
@Footnote: 1 Sī. Yu. dukkhanirodhagāminīpaṭipadāariyasaccassa .      2-3 Po. Ma. Yu. sabbattha
@dukkhasamudayanti ca dukkhanirodhanti ca likhīyanti .    4 Po. saṃsaritaṃ .    5 Sī. idaṃ
@pāṭhadvayaṃ samāsavasena ekaṃ kataṃ .   6 Po. Yu. idaṃ pāṭhadvayaṃ ekameva dissati.

--------------------------------------------------------------------------------------------- page95.

Kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho ambapālī gaṇikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho ambapālī gaṇikā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. {77.1} Assosuṃ kho vesālikā licchavī bhagavā kira koṭigāmaṃ anuppattoti . athakho vesālikā licchavī bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi vesāliyā niyyiṃsu 1- bhagavantaṃ dassanāya . appekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā appekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā appekacce licchavī lohitakā honti lohitakavaṇṇā lohitakavatthā lohitakālaṅkārā appekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā. {77.2} Athakho ambapālī gaṇikā daharānaṃ daharānaṃ licchavīnaṃ īsāya īsaṃ yugena yugaṃ cakkena cakkaṃ akkhena akkhaṃ paṭivattesi 2-. Athakho te licchavī ambapāliṃ gaṇikaṃ etadavocuṃ kissa je ambapāli amhākaṃ daharānaṃ daharānaṃ licchavīnaṃ īsāya īsaṃ yugena yugaṃ cakkena cakkaṃ akkhena akkhaṃ paṭivattesīti . tathā hi @Footnote: 1 Ma. Yu. niyyāsuṃ . 2 Sī. paṭivaddhesi. Yu. paṭivaṭṭesi.

--------------------------------------------------------------------------------------------- page96.

Pana mayā ayyaputtā svātanāya buddhappamukho bhikkhusaṅgho 1- nimantitoti . dehi je ambapāli amhākaṃ etaṃ bhattaṃ satasahassenāti. Sacepi me ayyaputtā vesāliṃ sāhāraṃ dajjeyyātha neva dajjāhaṃ taṃ bhattanti . athakho te licchavī aṅguliṃ 2- poṭhesuṃ parājitamha 3- vata bho ambakāya parājitamha 4- vata bho ambakāyāti . athakho te licchavī yena bhagavā tenupasaṅkamiṃsu . addasā kho bhagavā te licchavī dūrato va āgacchante disvāna bhikkhū āmantesi yehi bhikkhave bhikkhūhi devā tāvatiṃsā adiṭṭhapubbā oloketha bhikkhave licchaviparisaṃ apaloketha bhikkhave licchaviparisaṃ upasaṃharatha bhikkhave licchaviparisaṃ tāvatiṃsaparisanti. {77.3} Athakho te licchavī yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikā va yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho te licchavī bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. {77.4} Athakho te licchavī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavocuṃ adhivāsetu no bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivutthomhi licchavī svātanāya ambapāliyā gaṇikāya bhattanti . athakho te licchavī aṅguliṃ poṭhesuṃ parājitamha 5- vata bho ambakāya parājitamha @Footnote: 1 Sī. saṅgho . 2 Yu. aṅgūlī . 3-5 Ma. jitamha. Yu. jitamhā. @4-6 Yu. parājitamhā.

--------------------------------------------------------------------------------------------- page97.

Vata bho ambakāyāti . athakho te licchavī bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu . athakho bhagavā koṭigāme yathābhirantaṃ viharitvā yena nādikā 1- tenupasaṅkami . tatra sudaṃ bhagavā nādike 2- viharati giñjakāvasathe. {77.5} Athakho ambapālī gaṇikā tassā rattiyā accayena sake ārāme paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti. {77.6} Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena ambapāliyā gaṇikāya parivesanā 3- tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho ambapālī gaṇikā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ [4]- ekamantaṃ nisīdi . ekamantaṃ nisinnā kho ambapālī gaṇikā bhagavantaṃ etadavoca imāhaṃ bhante ambapālivanaṃ 5- buddhappamukhassa bhikkhusaṅghassa 6- dammīti. Paṭiggahesi bhagavā ārāmaṃ. {77.7} Athakho bhagavā ambapāliṃ gaṇikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā yena mahāvanaṃ tenupasaṅkami. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. @Footnote: 1 Ma. Yu. ñātikā . 2 Ma. Yu. ñātike . 3 Po. nivesanaṃ . 4 Ma. abhivādetavā. @5 Sī. ambapālipariveṇaṃ. Ma. ambavanaṃ . 6 Sī. saṅghassa.

--------------------------------------------------------------------------------------------- page98.

Licchavibhāṇavāraṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 5 page 94-98. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=77&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=77&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=77&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=77&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=77              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4037              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4037              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :