ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [78]   Tena   kho  pana  samayena  abhiññātā  abhiññātā  licchavī
santhāgāre   sannisinnā   sannipatitā   anekapariyāyena   buddhassa  vaṇṇaṃ
bhāsanti    dhammassa    vaṇṇaṃ   bhāsanti   saṅghassa   vaṇṇaṃ   bhāsanti  .
Tena    kho   pana   samayena   sīho   senāpati   nigaṇṭhasāvako   tassaṃ
parisāyaṃ   nisinno   hoti   .   athakho  sīhassa  senāpatissa  etadahosi
nissaṃsayaṃ   kho   so   bhagavā   arahaṃ   sammāsambuddho   bhavissati   tathā
hīme    abhiññātā    abhiññātā    licchavī    santhāgāre   sannisinnā
sannipatitā    anekapariyāyena    buddhassa    vaṇṇaṃ    bhāsanti   dhammassa
vaṇṇaṃ    bhāsanti   saṅghassa   vaṇṇaṃ   bhāsanti   yannūnāhaṃ   taṃ   bhagavantaṃ
dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhanti.
     {78.1}   Athakho   sīho   senāpati   yena  nigaṇṭho  nāṭaputto
tenupasaṅkami     upasaṅkamitvā     nigaṇṭhaṃ     nāṭaputtaṃ    abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ  nisinno  kho  sīho  senāpati  nigaṇṭhaṃ
nāṭaputtaṃ   1-   etadavoca   icchāmahaṃ  bhante  samaṇaṃ  gotamaṃ  dassanāya
upasaṅkamitunti   .   kiṃ   pana  tvaṃ  sīha  kiriyavādo  samāno  akiriyavādaṃ
samaṇaṃ   gotamaṃ   dassanāya   upasaṅkamissasi   samaṇo   hi   sīha   gotamo
akiriyavādo   akiriyāya   dhammaṃ  deseti  tena  ca  sāvake  vinetīti .
Athakho  sīhassa  senāpatissa  yo  ahosi  gamikābhisaṅkhāro  2-   bhagavantaṃ
dassanāya  so  paṭippassambhi  .  dutiyampi kho .pe. Tatiyampi kho abhiññātā
@Footnote: 1 Ma. Yu. abhivādetvā .pe. nāṭaputtanti pāṭhā na dissanti .  2 Po. gamiyā-.
Abhiññātā      licchavī      santhāgāre     sannisinnā     sannipatitā
anekapariyāyena     buddhassa     vaṇṇaṃ     bhāsanti    dhammassa    vaṇṇaṃ
bhāsanti    saṅghassa    vaṇṇaṃ    bhāsanti    .   tatiyampi   kho   sīhassa
senāpatissa    etadahosi    nissaṃsayaṃ    kho    so    bhagavā    arahaṃ
sammāsambuddho    bhavissati    tathā    hīme    abhiññātā    abhiññātā
licchavī     santhāgāre     sannisinnā    sannipatitā    anekapariyāyena
buddhassa    vaṇṇaṃ    bhāsanti    dhammassa    vaṇṇaṃ    bhāsanti    saṅghassa
vaṇṇaṃ   bhāsanti   kiṃ   hi   me   karissanti   nigaṇṭhā   apalokitā  vā
anapalokitā   vā   yannūnāhaṃ   anapaloketvā  va  nigaṇṭhe  taṃ  bhagavantaṃ
dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhanti.
     {78.2}  Athakho  sīho  senāpati  pañcahi  rathasatehi  divā  divassa
vesāliyā    niyyāsi   bhagavantaṃ   dassanāya   yāvatikā   yānassa   bhūmi
yānena   gantvā   yānā   paccorohitvā   pattiko  va  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi    .    ekamantaṃ    nisinno   kho   sīho   senāpati   bhagavantaṃ
etadavoca     sutammetaṃ    bhante    akiriyavādo    samaṇo    gotamo
akiriyāya   dhammaṃ  deseti  tena  ca  sāvake  vinetīti  ye  te  bhante
evamāhaṃsu     akiriyavādo     samaṇo    gotamo    akiriyāya    dhammaṃ
deseti   tena   ca   sāvake   vinetīti   kacci   te  bhante  bhagavato
vuttavādino      na     ca     bhagavantaṃ     abhūtena     abbhācikkhanti
dhammassa    ca    anudhammaṃ    byākaronti   na   ca   koci   sahadhammiko
Vādānuvādo     1-    gārayhaṭṭhānaṃ    āgacchati    anabbhakkhātukāmā
hi mayaṃ bhante bhagavantanti.



             The Pali Tipitaka in Roman Character Volume 5 page 98-100. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=78&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=78&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=78&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=78&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=78              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4045              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4045              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :