ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [83]  Tena  kho  pana  samayena bhaddiye nagare 2- meṇḍako gahapati
paṭivasati   .   tassa   evarūpo   iddhānubhāvo   hoti  sīsaṃ  nahāyitvā
dhaññāgāraṃ   sammajjāpetvā   bahidvāre   3-   nisīdati  .  antalikkhā
dhaññassa  dhārā  opatitvā  dhaññāgāraṃ  pūreti  4- . Bhariyāya evarūpo
iddhānubhāvo   hoti   ekaṃyeva   āḷhakathālikaṃ   upanisīditvā   ekañca
sūpagiñjarakaṃ   5-   dāsakammakaraporisaṃ  bhattena  parivisati  .  na  tāva  taṃ
khīyati   yāva   sā   na   vuṭṭhāti  .  puttassa  evarūpo  iddhānubhāvo
hoti     ekaṃyeva     sahassatthavikaṃ    gahetvā    dāsakammakaraporisassa
chammāsikaṃ vetanaṃ 6- deti. Na tāva taṃ khīyati yāvassa hatthagatā.
     {83.1}  Suṇisāya  evarūpo  iddhānubhāvo hoti ekaṃyeva catudoṇikaṃ
piṭakaṃ   upanisīditvā   dāsakammakaraporisassa   chammāsikaṃ   bhattaṃ   deti .
Na   tāva   taṃ   khīyati   yāva  sā  na  vuṭṭhāti  .  dāsassa  evarūpo
iddhānubhāvo   hoti   ekena   naṅgalena   kasantassa   satta   sītāyo
gacchanti   .   assosi   kho   rājā   māgadho   seniyo   bimbisāro
@Footnote: 1 Po. sammatiṃ. Sī. sammutikaṃ. Ma. Yu. sammutiṃ. 2 Po. Ma. Yu. bhaddiyanagare.
@3 Sī. pavāre. 4 Po. pūrenti. sabbattha īdismeva dissati. 5 Po.
@sūpabhiñjarakaṃ. Ma. sūpabhiñjanakaṃ. Yu. sūpavyañjanakaṃ. 6 Po. Ma. vettanaṃ.
Amhākaṃ   kira   vijite   bhaddiye   nagare   meṇḍako   gahapati  paṭivasati
tassa   evarūpo   iddhānubhāvo   [1]-   sīsaṃ   nahāyitvā  dhaññāgāraṃ
sammajjāpetvā    bahidvāre    nisīdati   antalikkhā   dhaññassa   dhārā
opatitvā   dhaññāgāraṃ   pūreti   bhariyāya  2-  evarūpo  iddhānubhāvo
ekaṃyeva     āḷhakathālikaṃ     upanisīditvā     ekañca     sūpagiñjarakaṃ
dāsakammakaraporisaṃ   bhattena  parivisati  na  tāva  taṃ  khīyati  yāva  sā  na
vuṭṭhāti    puttassa   evarūpo   iddhānubhāvo   ekaṃyeva   sahassatthavikaṃ
gahetvā   dāsakammakaraporisassa   chammāsikaṃ   vetanaṃ   deti   na   tāva
taṃ    khīyati    yāvassa   hatthagatā   suṇisāya   evarūpo   iddhānubhāvo
ekaṃyeva     catudoṇikaṃ     piṭakaṃ    upanisīditvā    dāsakammakaraporisassa
chammāsikaṃ   bhattaṃ   deti   na   tāva  taṃ  khīyati  yāva  sā  na  vuṭṭhāti
dāsassa    evarūpo    iddhānubhāvo    ekena   naṅgalena   kasantassa
satta sītāyo gacchantīti.
     {83.2}  Athakho rājā māgadho seniyo bimbisāro aññataraṃ sabbatthakaṃ
mahāmattaṃ  āmantesi  amhākaṃ  kira  bhaṇe  vijite bhaddiye nagare meṇḍako
gahapati  paṭivasati  tassa  evarūpo  iddhānubhāvo  sīsaṃ nahāyitvā dhaññāgāraṃ
sammajjāpetvā    bahidvāre    nisīdati   antalikkhā   dhaññassa   dhārā
opatitvā   dhaññāgāraṃ  pūreti  .pe.  dāsassa  evarūpo  iddhānubhāvo
ekena   naṅgalena   kasantassa   satta   sītāyo   gacchanti  gaccha  bhaṇe
jānāhi  yathā  mayā  sāmaṃ  diṭṭho  evaṃ  tava  diṭṭho  bhavissatīti. Evaṃ
@Footnote: 1 Po. hoti. 2 Po. bhariyāyapissa.
Devāti    kho    so    mahāmatto    rañño    māgadhassa   seniyassa
bimbisārassa    paṭissuṇitvā    caturaṅginiyā    senāya    yena   bhaddiyaṃ
tena    pāyāsi    anupubbena    yena    bhaddiyaṃ    yena    meṇḍako
gahapati    tenupasaṅkami    upasaṅkamitvā    meṇḍakaṃ   gahapatiṃ   etadavoca
ahañhi    gahapati    raññā   āṇatto   amhākaṃ   kira   bhaṇe   vijite
bhaddiye    nagare    meṇḍako    gahapati    paṭivasati   tassa   evarūpo
iddhānubhāvo     sīsaṃ     nahāyitvā     dhaññāgāraṃ    sammajjāpetvā
bahidvāre     nisīdati    antalikkhā    dhaññassa    dhārā    opatitvā
dhaññāgāraṃ   pūreti   .pe.   dāsassa  evarūpo  iddhānubhāvo  ekena
naṅgalena   kasantassa   satta   sītāyo   gacchanti   gaccha  bhaṇe  jānāhi
yathā   mayā   sāmaṃ   diṭṭho   evaṃ   tava   diṭṭho  bhavissatīti  passāma
te gahapati iddhānubhāvanti.
     {83.3}   Athakho   meṇḍako  gahapati  sīsaṃ  nahāyitvā  dhaññāgāraṃ
sammajjāpetvā  bahidvāre  nisīdi . Antalikkhā dhaññassa dhārā opatitvā
dhaññāgāraṃ   pūresi  .  diṭṭho  te  gahapati  iddhānubhāvo  bhariyāya  te
iddhānubhāvaṃ   passāmāti  .  athakho  meṇḍako  gahapati  bhariyaṃ  āṇāpesi
tenahi  caturaṅginiṃ  senaṃ  bhattena  parivisāti . Athakho meṇḍakassa gahapatissa
bhariyā    ekaṃyeva   āḷhakathālikaṃ   upanisīditvā   ekañca   sūpagiñjarakaṃ
caturaṅginiṃ  senaṃ  bhattena  parivisi. Na tāva taṃ khīyati yāva sā na vuṭṭhāti.
Diṭṭho   te   gahapati  bhariyāya  iddhānubhāvo  puttassa  te  iddhānubhāvaṃ
Passāmāti  .  athakho  meṇḍako  gahapati  puttaṃ  āṇāpesi  tenahi [1]-
caturaṅginiyā   senāya   chammāsikaṃ  vetanaṃ  dehīti  .  athakho  meṇḍakassa
gahapatissa  putto  ekaṃyeva  sahassatthavikaṃ  gahetvā  caturaṅginiyā  senāya
chammāsikaṃ  vetanaṃ  adāsi  .  na  tāva taṃ khīyati yāvassa hatthagatā. Diṭṭho
te gahapati puttassa iddhānubhāvo suṇisāya te iddhānubhāvaṃ passāmāti.
     {83.4}   Athakho   meṇḍako   gahapati   suṇisaṃ  āṇāpesi  tenahi
caturaṅginiyā   senāya   chammāsikaṃ   bhattaṃ  dehīti  .  athakho  meṇḍakassa
gahapatissa   suṇisā   ekaṃyeva  catudoṇikaṃ  piṭakaṃ  upanisīditvā  caturaṅginiyā
senāya  chammāsikaṃ  bhattaṃ  adāsi. Na tāva taṃ khīyati yāva sā na vuṭṭhāti.
Diṭṭho   te   gahapati  suṇisāya  iddhānubhāvo  dāsassa  te  iddhānubhāvaṃ
passāmāti   .   mayhaṃ   kho   sāmi   dāsassa   iddhānubhāvo  khette
passitabboti   .  alaṃ  gahapati  diṭṭho  te  dāsassapi  iddhānubhāvoti .
Athakho   so   mahāmatto   2-  caturaṅginiyā  senāya  punadeva  rājagahaṃ
paccāgacchi   yena   rājā   māgadho   seniyo  bimbisāro  tenupasaṅkami
upasaṅkamitvā    rañño   māgadhassa   seniyassa   bimbisārassa   etamatthaṃ
ārocesi.



             The Pali Tipitaka in Roman Character Volume 5 page 111-114. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=83&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=83&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=83&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=83&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=83              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4158              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4158              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :