ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [92]  Tena  kho  pana  samayena  bhikkhūnaṃ  kismiñci  kismiñci  ṭhāne
kukkuccaṃ     uppajjati     kinnu     kho    bhagavatā    anuññātaṃ    kiṃ
ananuññātanti   .    bhagavato   etamatthaṃ   ārocesuṃ   .  yaṃ  bhikkhave
mayā   idaṃ   na   kappatīti   appaṭikkhittaṃ   tañca   akappiyaṃ   anulometi
kappiyaṃ   paṭibāhati   taṃ   vo   na   kappati  yaṃ  bhikkhave  mayā  idaṃ  na
kappatīti     appaṭikkhittaṃ     tañce    kappiyaṃ    anulometi    akappiyaṃ
paṭibāhati   taṃ   vo   kappati   yaṃ   1-   bhikkhave  mayā  idaṃ  kappatīti
ananuññātaṃ    tañce    akappiyaṃ    anulometi   kappiyaṃ   paṭibāhati   taṃ
@Footnote: 1 Ma. yaññe ca. Yu. yañca.
Vo    na   kappati   yaṃ   bhikkhave   mayā   idaṃ   kappatīti   ananuññātaṃ
tañce kappiyaṃ anulometi akappiyaṃ paṭibāhati taṃ vo kappatīti.
     [93]   Athakho  bhikkhūnaṃ  etadahosi  kappati  nu  kho  yāvakālikena
yāmakālikaṃ   na   nu   kho   kappati   kappati   nu   kho   yāvakālikena
sattāhakālikaṃ   na   nu   kho   kappati   kappati   nu  kho  yāvakālikena
yāvajīvikaṃ    na   nu   kho   kappati   kappati   nu   kho   yāmakālikena
sattāhakālikaṃ   na   nu   kho   kappati   kappati   nu  kho  yāmakālikena
yāvajīvikaṃ   na   nu   kho   kappati   kappati   nu   kho  sattāhakālikena
yāvajīvikaṃ   na   nu  kho  kappatīti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Yāvakālikena  bhikkhave  yāmakālikaṃ  tadahupaṭiggahitaṃ  kāle  kappati  vikāle
na    kappati    yāvakālikena    bhikkhave   sattāhakālikaṃ   tadahupaṭiggahitaṃ
kāle   kappati   vikāle   na  kappati  yāvakālikena  bhikkhave  yāvajīvikaṃ
tadahupaṭiggahitaṃ    kāle   kappati   vikāle   na   kappati   yāmakālikena
bhikkhave   sattāhakālikaṃ   tadahupaṭiggahitaṃ   yāme   kappati  yāmātikkante
na   kappati   yāmakālikena   bhikkhave   yāvajīvikaṃ   tadahupaṭiggahitaṃ  yāme
kappati   yāmātikkante   na  kappati  sattāhakālikena  bhikkhave  yāvajīvikaṃ
tadahupaṭiggahitaṃ sattāhaṃ kappati sattāhātikkante na kappatīti.
                 Bhesajjakkhandhakaṃ niṭṭhitaṃ chaṭṭhaṃ.
              Imamhi khandhake vatthu ekasataṃ chavatthu.
                    -----------
                              Tassuddānaṃ
     [94] Sāradike vikālepi                     vasaṃ mūle piṭṭhehi ca 1-
       kasāvehi paṇṇaṃ phalaṃ                     jatu loṇaṃ ca chakkaṇaṃ 2-
       cuṇṇaṃ cālinī maṃsañca                   añjanaṃ upapiṃsanaṃ 3-
       añjanī uccāpāruttā 4-            salākā salākodhanī 5-
       thavikaṃ vaddhakaṃ 6- suttaṃ                   muddhanitelanatthu ca 7-
       natthukaraṇī dhūmañca                       nettañcāpidhanatthavi 8-
       telapākesu majjañca                    atikkhittaṃ abbhañjanaṃ
       tumbaṃ sedaṃ sambhārañca                 mahābhaṅgodakaṃ tathā 9-
       dakakoṭṭhaṃ 10- lohitañca             visāṇaṃ pādabbhañjanaṃ
       majjaṃ 11- satthaṃ kasāvañca            tilakakkakabaḷikaṃ 12-
       colaṃ sāsapakuḍḍañca 13-            dhūmasakkharikāya ca
       vaṇatelaṃ vikāsāyaṃ 14-                 vikaṭañca paṭiggahaṃ
       gūthaṃ karonto lobī ca 15-             khāraṃ muttaharīṭakī 16-
       gandhā 17- virecanañceva              acchākaṭaṃ kaṭākaṭaṃ
@Footnote: 1 Po. vasaṃ mūlehi piṭṭhakaṃ. 2 Ma. Yu. jatu loṇaṃ chakkaṇaṃ ca. 3 Po. upapiṃsanī.
@Ma. upapisanī. Yu. upapisanaṃ. 4 Po. añjanī ca uccāvacā. Yu. uccaparutā.
@5 Ma. salākaṭhāniṃ. 6 Ma. thavikaṃ sabaddhakaṃ. 7 Po. -natthukaṃ. 8 Ma. -cāpidhanā thavi.
@Yu. cāpidhānaṃ thavi. 9 Po. -pica. 10 Po. uda-. 11 Ma. Yu. pajjaṃ.
@12 Po. -kavallikaṃ. 13 Po. koṭañca. Ma. koṭṭañca. 14 Po. vikāsekaṃ.
@Ma. Yu. vikāsikaṃ. 15 Po. loḷikaṃ. Ma. Yu. loḷiñca. 16 Po. -hariṭakiṃ.
@Ma. hariṭakaṃ. 17 Po. gandhaṃ.
       Paṭicchādanī pabbhārā               ārāmī sattahena ca
       guḷaṃ muggaṃ sucīrañca 1-               sāmapākā 2- punāpace
       punānuññāsi dubbhikkhe           phalañca tilakhādanī
       purebhattaṃ kāyadāho                 nibbaṭṭañca bhagandalaṃ
       vatthikammañca suppī ca 3-          manussamaṃsameva ca
       hatthiassā sunakho ca                 ahi sīhabyagghadīpikaṃ
       acchataracchamaṃsañca                    paṭipāṭi ca yāgu ca
       taruṇaṃ aññatra guḷaṃ                  sunīdhāvasathāgaraṃ 4-
       gaṅgā koṭisaccakathā                 ambapālī ca licchavī 5-
       uddissa kataṃ subhikkhaṃ                  punareva 6- paṭikkhipi
       megho yaso 7- meṇḍako ca         gorasaṃ pātheyyakena ca
       keṇī ambo jambu coca-             mocamadhumuddikasālukaṃ 8-
       phārusakaḍākapiṭṭhaṃ 9-                ātumāyaṃ nahāpito
       sāvatthiyaṃ phalaṃ bījaṃ                     kismiṃ 10- ṭhāne ca kālikāti 11-.
@Footnote: 1 Ma. Yu. sovirañca. 2 Po. sāmaṃ pakkaṃ. 3 Ma. vatthikammaṃ suppiyañca.
@4 Po. sunīdhavassakāraṇakā. Ma. -gāraṃ. 5 Ma. Yu. ambapālī ca licchavī gaṅgā
@koṭisaccakathā. 6 Ma. Yu. punadeva. 7 Yu. yasojo. 8 Yu. -muddikā -.
@9 Yu. phārusakā. 10 Yu. kasmiṃ. 11 Ma. kāliketi. Yu. kālikoti.



             The Pali Tipitaka in Roman Character Volume 5 page 131-134. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=92&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=92&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=92&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=92&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=92              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4219              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4219              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :