ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [92]  Tena  kho  pana  samayena  bhikkhūnaṃ  kismiñci  kismiñci  ṭhāne
kukkuccaṃ     uppajjati     kinnu     kho    bhagavatā    anuññātaṃ    kiṃ
ananuññātanti   .    bhagavato   etamatthaṃ   ārocesuṃ   .  yaṃ  bhikkhave
mayā   idaṃ   na   kappatīti   appaṭikkhittaṃ   tañca   akappiyaṃ   anulometi
kappiyaṃ   paṭibāhati   taṃ   vo   na   kappati  yaṃ  bhikkhave  mayā  idaṃ  na
kappatīti     appaṭikkhittaṃ     tañce    kappiyaṃ    anulometi    akappiyaṃ
paṭibāhati   taṃ   vo   kappati   yaṃ   1-   bhikkhave  mayā  idaṃ  kappatīti
ananuññātaṃ    tañce    akappiyaṃ    anulometi   kappiyaṃ   paṭibāhati   taṃ
@Footnote: 1 Ma. yaññe ca. Yu. yañca.

--------------------------------------------------------------------------------------------- page132.

Vo na kappati yaṃ bhikkhave mayā idaṃ kappatīti ananuññātaṃ tañce kappiyaṃ anulometi akappiyaṃ paṭibāhati taṃ vo kappatīti. [93] Athakho bhikkhūnaṃ etadahosi kappati nu kho yāvakālikena yāmakālikaṃ na nu kho kappati kappati nu kho yāvakālikena sattāhakālikaṃ na nu kho kappati kappati nu kho yāvakālikena yāvajīvikaṃ na nu kho kappati kappati nu kho yāmakālikena sattāhakālikaṃ na nu kho kappati kappati nu kho yāmakālikena yāvajīvikaṃ na nu kho kappati kappati nu kho sattāhakālikena yāvajīvikaṃ na nu kho kappatīti . bhagavato etamatthaṃ ārocesuṃ . Yāvakālikena bhikkhave yāmakālikaṃ tadahupaṭiggahitaṃ kāle kappati vikāle na kappati yāvakālikena bhikkhave sattāhakālikaṃ tadahupaṭiggahitaṃ kāle kappati vikāle na kappati yāvakālikena bhikkhave yāvajīvikaṃ tadahupaṭiggahitaṃ kāle kappati vikāle na kappati yāmakālikena bhikkhave sattāhakālikaṃ tadahupaṭiggahitaṃ yāme kappati yāmātikkante na kappati yāmakālikena bhikkhave yāvajīvikaṃ tadahupaṭiggahitaṃ yāme kappati yāmātikkante na kappati sattāhakālikena bhikkhave yāvajīvikaṃ tadahupaṭiggahitaṃ sattāhaṃ kappati sattāhātikkante na kappatīti. Bhesajjakkhandhakaṃ niṭṭhitaṃ chaṭṭhaṃ. Imamhi khandhake vatthu ekasataṃ chavatthu. -----------

--------------------------------------------------------------------------------------------- page133.

Tassuddānaṃ [94] Sāradike vikālepi vasaṃ mūle piṭṭhehi ca 1- kasāvehi paṇṇaṃ phalaṃ jatu loṇaṃ ca chakkaṇaṃ 2- cuṇṇaṃ cālinī maṃsañca añjanaṃ upapiṃsanaṃ 3- añjanī uccāpāruttā 4- salākā salākodhanī 5- thavikaṃ vaddhakaṃ 6- suttaṃ muddhanitelanatthu ca 7- natthukaraṇī dhūmañca nettañcāpidhanatthavi 8- telapākesu majjañca atikkhittaṃ abbhañjanaṃ tumbaṃ sedaṃ sambhārañca mahābhaṅgodakaṃ tathā 9- dakakoṭṭhaṃ 10- lohitañca visāṇaṃ pādabbhañjanaṃ majjaṃ 11- satthaṃ kasāvañca tilakakkakabaḷikaṃ 12- colaṃ sāsapakuḍḍañca 13- dhūmasakkharikāya ca vaṇatelaṃ vikāsāyaṃ 14- vikaṭañca paṭiggahaṃ gūthaṃ karonto lobī ca 15- khāraṃ muttaharīṭakī 16- gandhā 17- virecanañceva acchākaṭaṃ kaṭākaṭaṃ @Footnote: 1 Po. vasaṃ mūlehi piṭṭhakaṃ. 2 Ma. Yu. jatu loṇaṃ chakkaṇaṃ ca. 3 Po. upapiṃsanī. @Ma. upapisanī. Yu. upapisanaṃ. 4 Po. añjanī ca uccāvacā. Yu. uccaparutā. @5 Ma. salākaṭhāniṃ. 6 Ma. thavikaṃ sabaddhakaṃ. 7 Po. -natthukaṃ. 8 Ma. -cāpidhanā thavi. @Yu. cāpidhānaṃ thavi. 9 Po. -pica. 10 Po. uda-. 11 Ma. Yu. pajjaṃ. @12 Po. -kavallikaṃ. 13 Po. koṭañca. Ma. koṭṭañca. 14 Po. vikāsekaṃ. @Ma. Yu. vikāsikaṃ. 15 Po. loḷikaṃ. Ma. Yu. loḷiñca. 16 Po. -hariṭakiṃ. @Ma. hariṭakaṃ. 17 Po. gandhaṃ.

--------------------------------------------------------------------------------------------- page134.

Paṭicchādanī pabbhārā ārāmī sattahena ca guḷaṃ muggaṃ sucīrañca 1- sāmapākā 2- punāpace punānuññāsi dubbhikkhe phalañca tilakhādanī purebhattaṃ kāyadāho nibbaṭṭañca bhagandalaṃ vatthikammañca suppī ca 3- manussamaṃsameva ca hatthiassā sunakho ca ahi sīhabyagghadīpikaṃ acchataracchamaṃsañca paṭipāṭi ca yāgu ca taruṇaṃ aññatra guḷaṃ sunīdhāvasathāgaraṃ 4- gaṅgā koṭisaccakathā ambapālī ca licchavī 5- uddissa kataṃ subhikkhaṃ punareva 6- paṭikkhipi megho yaso 7- meṇḍako ca gorasaṃ pātheyyakena ca keṇī ambo jambu coca- mocamadhumuddikasālukaṃ 8- phārusakaḍākapiṭṭhaṃ 9- ātumāyaṃ nahāpito sāvatthiyaṃ phalaṃ bījaṃ kismiṃ 10- ṭhāne ca kālikāti 11-. @Footnote: 1 Ma. Yu. sovirañca. 2 Po. sāmaṃ pakkaṃ. 3 Ma. vatthikammaṃ suppiyañca. @4 Po. sunīdhavassakāraṇakā. Ma. -gāraṃ. 5 Ma. Yu. ambapālī ca licchavī gaṅgā @koṭisaccakathā. 6 Ma. Yu. punadeva. 7 Yu. yasojo. 8 Yu. -muddikā -. @9 Yu. phārusakā. 10 Yu. kasmiṃ. 11 Ma. kāliketi. Yu. kālikoti.


             The Pali Tipitaka in Roman Character Volume 5 page 131-134. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=92&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=92&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=92&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=92&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=92              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4219              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4219              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :