[276] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena ariṭṭhassa
nāma bhikkhuno gandhabādhipubbassa 1- evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ
hoti tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme
antarāyikā dhammā vuttā bhagavatā te paṭisevato
antarāyāyāti . assosuṃ kho sambahulā bhikkhū ariṭṭhassa kira nāma
bhikkhuno gandhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ
tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā
dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti.
{276.1} Athakho te bhikkhū yena ariṭṭho bhikkhu gandhabādhipubbo 2-
tenupasaṅkamiṃsu upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gandhabādhipubbaṃ etadavocuṃ
saccaṃ kira te āvuso ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ
tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā
dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti .
Evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi
yathā yeme antarāyikā dhammā vuttā bhagavatā te
paṭisevato nālaṃ antarāyāyāti . mā āvuso ariṭṭha
evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato
@Footnote: 1 Ma. Yu. gaddhabādhipubbassa. aparaṃpi īdisameva . 2 Ma. Yu. gaddhabādhipubbo.
Abbhakkhānaṃ na hi bhagavā evaṃ vadeyya anekapariyāyena āvuso
ariṭṭha antarāyikā dhammā vuttā bhagavatā alañca pana te
paṭisevato antarāyāya appassādā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā 1- ādīnavo ettha bhiyyo aṭṭhikaṅkalūpamā
kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha
bhiyyo maṃsapesūpamā kāmā vuttā bhagavatā .pe. tiṇukkūpamā
kāmā vuttā bhagavatā .pe. 2- aṅgārakāsūpamā kāmā vuttā
bhagavatā .pe. supinakūpamā kāmā vuttā bhagavatā .pe. yācitakūpamā
kāmā vuttā bhagavatā .pe. rukkhaphalūpamā kāmā vuttā bhagavatā .pe.
Asisūnūpamā kāmā vuttā bhagavatā .pe. sattisūlūpamā
kāmā vuttā bhagavatā .pe. sappasirūpamā kāmā vuttā bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti.
{276.2} Evaṃpi kho ariṭṭho bhikkhu gandhabādhipubbo tehi
bhikkhūhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmassa 4-
abhinivissa voharati evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ
ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te
paṭisevato nālaṃ antarāyāyāti . yato ca 5- kho te bhikkhū nāsakkhiṃsu
ariṭṭhaṃ bhikkhuṃ gandhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ .
Athakho te bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato
etamatthaṃ ārocesuṃ.
@Footnote: 1 Ma. bahupāyāsā . 2 Ma. ito paraṃ satta peyyālā natthi . 3 Ma. parāmāsā.
@4 Yu. casaddo na dissati.
[277] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
bhikkhusaṅghaṃ sannipātāpetvā ariṭṭhaṃ bhikkhuṃ gandhabādhipubbaṃ paṭipucchi
saccaṃ kira te ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ
bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā
vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . evaṃ
byā kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi yathā
yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ
antarāyāyāti . kassa nu kho nāma tvaṃ moghapurisa mayā evaṃ
dhammaṃ desitaṃ ājānāsi nanu mayā moghapurisa anekapariyāyena
antarāyikā dhammā vuttā alañca pana te paṭisevato antarāyāya
appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo
ettha bhiyyo aṭṭhikaṅkalūpamā kāmā vuttā mayā bahudukkhā
bahūpāyāsā ādīnavo ettha bhiyyo maṃsapesūpamā kāmā vuttā
mayā .pe. tiṇukkūpamā kāmā vuttā mayā .pe. aṅgārakāsūpamā
kāmā vuttā mayā .pe. supinakūpamā kāmā vuttā mayā .pe.
Yācitakūpamā kāmā vuttā mayā .pe. rukkhaphalūpamā kāmā vuttā mayā
.pe. asisūnūpamā kāmā vuttā mayā .pe. sattisūlūpamā kāmā
vuttā mayā .pe. sappasirūpamā kāmā vuttā mayā bahudukkhā
bahūpāyāsā ādīnavo ettha bhiyyo atha ca pana tvaṃ moghapurisa
attanā duggahitena diṭṭhigatena 2- amhe ceva abbhācikkhasi attānañca
@Footnote: 1 Ma. ito paraṃ sattapeyyālā natthi . 2 Ma. Yu. ayaṃ pāṭho natthi.
Khaṇasi bahuñca apuññaṃ pasavasi taṃ hi te moghapurisa bhavissati
dīgharattaṃ ahitāya dukkhāya netaṃ moghapurisa appasannānaṃ vā
pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. vigarahitvā .pe. dhammiṃ
kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave saṅgho ariṭṭhassa
bhikkhuno gandhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ karotu asambhogaṃ saṅghena.
[278] Evañca pana bhikkhave kātabbaṃ paṭhamaṃ ariṭṭho bhikkhu
gandhabādhipubbo 1- codetabbo codetvā sāretabbo sāretvā
āpatti āropetabbā 2- āpattiṃ āropetvā byattena bhikkhunā
paṭibalena saṅgho ñāpetabbo
{278.1} suṇātu me bhante saṅgho ariṭṭhassa bhikkhuno
gandhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ
bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā
vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . so taṃ
diṭṭhiṃ nappaṭinissajjati . yadi saṅghassa pattakallaṃ saṅgho
ariṭṭhassa bhikkhuno gandhabādhipubbassa pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammaṃ kareyya asambhogaṃ saṅghena .
Esā ñatti.
{278.2} Suṇātu me bhante saṅgho ariṭṭhassa bhikkhuno
gandhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ
bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā
vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti . so taṃ diṭṭhiṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi . 2 Ma. āpattiṃ āropetabbo. Yu. āpattiṃ ropetabbo.
@sabbattha īdisameva.
Nappaṭinissajjati . saṅgho ariṭṭhassa bhikkhuno gandhabādhipubbassa
pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karoti asambhogaṃ
saṅghena . yassāyasmato khamati ariṭṭhassa bhikkhuno gandhabādhipubbassa
pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammassa karaṇaṃ asambhogaṃ
saṅghena so tuṇhassa yassa nakkhamati so bhāseyya.
{278.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ
vadāmi . suṇātu me bhante saṅgho ariṭṭhassa bhikkhuno gandhabādhipubbassa
evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ
ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te
paṭisevato nālaṃ antarāyāyāti . so taṃ diṭṭhiṃ nappaṭinissajjati .
Saṅgho ariṭṭhassa bhikkhuno gandhabādhipubbassa pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammaṃ karoti asambhogaṃ saṅghena .
Yassāyasmato khamati ariṭṭhassa bhikkhuno gandhabādhipubbassa pāpikāya
diṭṭhiyā appaṭinissagge ukkhepanīyakammassa karaṇaṃ asambhogaṃ saṅghena
so tuṇhassa yassa nakkhamati so bhāseyya.
{278.4} Kataṃ saṅghena ariṭṭhassa bhikkhuno gandhabādhipubbassa
pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ asambhogaṃ
saṅghena khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
{278.5} Āvāsaparamparañca bhikkhave saṃsatha ariṭṭho bhikkhu
gandhabādhipubbo saṅghena 1- pāpikāya diṭṭhiyā appaṭinissagge
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Ukkhepanīyakammakato asambhogaṃ saṅghenāti.
[279] Tīhi bhikkhave aṅgehi samannāgataṃ pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammaṃ adhammakammañceva 1- hoti
avinayakammañca duvūpasantañca asammukhā kataṃ hoti appaṭipucchā
kataṃ hoti appaṭiññāya kataṃ hoti imehi kho bhikkhave tīhaṅgehi
samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ
adhammakammañceva 1- hoti avinayakammañca duvūpasantañca.
[280] Aparehipi .pe. anāpattiyā kataṃ hoti adesanāgāminiyā
āpattiyā kataṃ hoti desitāya āpattiyā kataṃ
hoti .pe.
[281] Aparehipi .pe. acodetvā kataṃ hoti asāretvā
kataṃ hoti āpattiṃ anāropetvā kataṃ hoti .pe.
[282] Aparehipi .pe. asammukhā kataṃ hoti adhammena
kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi
samannāgataṃ .pe.
[283] Aparehipi .pe. appaṭipucchā kataṃ hoti adhammena
kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi
samannāgataṃ .pe.
[284] Aparehipi .pe. appaṭiññāya kataṃ hoti adhammena
kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi
@Footnote: 1 Ma. evasaddo natthi.
Samannāgataṃ .pe.
[285] Aparehipi .pe. anāpattiyā kataṃ hoti adhammena
kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi
samannāgataṃ .pe.
[286] Aparehipi .pe. adesanāgāminiyā āpattiyā kataṃ
hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe.
[287] Aparehipi .pe. desitāya āpattiyā kataṃ hoti
adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave
tīhaṅgehi .pe.
[288] Aparehipi .pe. acodetvā kataṃ hoti adhammena
kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi
samannāgataṃ .pe.
[289] Aparehipi .pe. asāretvā kataṃ hoti adhammena kataṃ hoti
vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ .pe.
[290] Aparehipi .pe. āpattiṃ anāropetvā kataṃ hoti
adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave
tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca.
Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme adhammakammadvādasakaṃ
niṭṭhitaṃ.
[291] Tīhi bhikkhave aṅgehi samannāgataṃ pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammaṃ dhammakammañceva hoti vinayakammañca
suvūpasantañca sammukhā kataṃ hoti paṭipucchā kataṃ hoti
paṭiññāya kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ
pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammañceva
hoti vinayakammañca suvūpasantañca.
[292] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya
diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ dhammakammañceva hoti
vinayakammañca suvūpasantañca āpattiyā kataṃ hoti desanāgāminiyā
āpattiyā kataṃ hoti adesitāya āpattiyā kataṃ hoti .pe.
[293] Aparehipi .pe. codetvā kataṃ hoti sāretvā
kataṃ hoti āpattiṃ āropetvā kataṃ hoti .pe.
[294] Aparehipi .pe. sammukhā kataṃ hoti dhammena kataṃ
hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi
samannāgataṃ .pe.
[295] Aparehipi .pe. paṭipucchā kataṃ hoti dhammena kataṃ
hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe.
[296] Aparehipi .pe. paṭiññāya kataṃ hoti dhammena
kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe.
[297] Aparehipi .pe. āpattiyā kataṃ hoti dhammena
Kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe.
[298] Aparehipi .pe. desanāgāminiyā āpattiyā kataṃ hoti
dhammena kataṃ hoti samaggena kataṃ hoti .pe.
[299] Aparehipi .pe. adesitāya āpattiyā kataṃ hoti
dhammena kataṃ hoti samaggena kataṃ hoti .pe.
[300] Aparehipi .pe. codetvā kataṃ hoti dhammena kataṃ
hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe.
[301] Aparehipi .pe. sāretvā kataṃ hoti dhammena kataṃ
hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi
samannāgataṃ .pe.
[302] Aparehipi .pe. āpattiṃ āropetvā kataṃ hoti
dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave
tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca.
Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme
dhammakammadvādasakaṃ niṭṭhitaṃ.
The Pali Tipitaka in Roman Character Volume 6 page 107-115.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=276&items=27
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=276&items=27&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=276&items=27
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=6&item=276&items=27
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=6&i=276
Contents of The Tipitaka Volume 6
http://84000.org/tipitaka/read/?index_6
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com