ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [276]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  ariṭṭhassa
nāma   bhikkhuno  gandhabādhipubbassa  1-  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ  uppannaṃ
hoti    tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ   ājānāmi   yathā   yeme
antarāyikā     dhammā     vuttā     bhagavatā     te     paṭisevato
antarāyāyāti   .  assosuṃ  kho  sambahulā  bhikkhū  ariṭṭhassa  kira  nāma
bhikkhuno    gandhabādhipubbassa    evarūpaṃ    pāpakaṃ    diṭṭhigataṃ    uppannaṃ
tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ  ājānāmi  yathā  yeme  antarāyikā
dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti.
     {276.1}  Athakho  te  bhikkhū yena ariṭṭho bhikkhu gandhabādhipubbo 2-
tenupasaṅkamiṃsu   upasaṅkamitvā   ariṭṭhaṃ   bhikkhuṃ   gandhabādhipubbaṃ  etadavocuṃ
saccaṃ   kira   te   āvuso   ariṭṭha  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ  uppannaṃ
tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ  ājānāmi  yathā  yeme  antarāyikā
dhammā   vuttā   bhagavatā   te   paṭisevato   nālaṃ  antarāyāyāti .
Evaṃ   byā   kho   ahaṃ   āvuso   bhagavatā  dhammaṃ  desitaṃ  ājānāmi
yathā     yeme    antarāyikā    dhammā    vuttā    bhagavatā    te
paṭisevato    nālaṃ    antarāyāyāti    .    mā    āvuso   ariṭṭha
evaṃ    avaca   mā   bhagavantaṃ   abbhācikkhi   na   hi   sādhu   bhagavato
@Footnote: 1 Ma. Yu. gaddhabādhipubbassa. aparaṃpi īdisameva .  2 Ma. Yu. gaddhabādhipubbo.
Abbhakkhānaṃ   na   hi   bhagavā   evaṃ  vadeyya  anekapariyāyena  āvuso
ariṭṭha    antarāyikā   dhammā   vuttā   bhagavatā   alañca   pana   te
paṭisevato    antarāyāya    appassādā    kāmā    vuttā   bhagavatā
bahudukkhā   bahūpāyāsā   1-   ādīnavo  ettha  bhiyyo  aṭṭhikaṅkalūpamā
kāmā   vuttā   bhagavatā   bahudukkhā   bahūpāyāsā   ādīnavo   ettha
bhiyyo    maṃsapesūpamā   kāmā   vuttā   bhagavatā   .pe.   tiṇukkūpamā
kāmā   vuttā   bhagavatā   .pe.  2-  aṅgārakāsūpamā  kāmā  vuttā
bhagavatā  .pe.  supinakūpamā  kāmā  vuttā  bhagavatā  .pe.  yācitakūpamā
kāmā  vuttā  bhagavatā  .pe.  rukkhaphalūpamā  kāmā vuttā bhagavatā .pe.
Asisūnūpamā     kāmā     vuttā     bhagavatā    .pe.    sattisūlūpamā
kāmā   vuttā   bhagavatā   .pe.  sappasirūpamā  kāmā  vuttā  bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti.
     {276.2}   Evaṃpi   kho   ariṭṭho   bhikkhu  gandhabādhipubbo  tehi
bhikkhūhi   vuccamāno  tatheva  taṃ  pāpakaṃ  diṭṭhigataṃ  thāmasā  parāmassa  4-
abhinivissa  voharati  evaṃ  byā  kho  ahaṃ  āvuso  bhagavatā  dhammaṃ desitaṃ
ājānāmi   yathā   yeme   antarāyikā   dhammā  vuttā  bhagavatā  te
paṭisevato  nālaṃ  antarāyāyāti  .  yato  ca 5- kho te bhikkhū nāsakkhiṃsu
ariṭṭhaṃ   bhikkhuṃ  gandhabādhipubbaṃ  etasmā  pāpakā  diṭṭhigatā  vivecetuṃ .
Athakho   te   bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā  bhagavato
etamatthaṃ ārocesuṃ.
@Footnote: 1 Ma. bahupāyāsā .   2 Ma. ito paraṃ satta peyyālā natthi .  3 Ma. parāmāsā.
@4 Yu. casaddo na dissati.
     [277]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā   ariṭṭhaṃ   bhikkhuṃ   gandhabādhipubbaṃ   paṭipucchi
saccaṃ   kira   te   ariṭṭha   evarūpaṃ   pāpakaṃ  diṭṭhigataṃ  uppannaṃ  tathāhaṃ
bhagavatā   dhammaṃ   desitaṃ   ājānāmi  yathā  yeme  antarāyikā  dhammā
vuttā   bhagavatā   te   paṭisevato   nālaṃ   antarāyāyāti   .  evaṃ
byā   kho   ahaṃ   bhante   bhagavatā   dhammaṃ   desitaṃ  ājānāmi  yathā
yeme   antarāyikā   dhammā   vuttā   bhagavatā  te  paṭisevato  nālaṃ
antarāyāyāti   .   kassa   nu  kho  nāma  tvaṃ  moghapurisa  mayā  evaṃ
dhammaṃ    desitaṃ   ājānāsi   nanu   mayā   moghapurisa   anekapariyāyena
antarāyikā   dhammā   vuttā  alañca  pana  te  paṭisevato  antarāyāya
appassādā   kāmā   vuttā   mayā   bahudukkhā  bahūpāyāsā  ādīnavo
ettha    bhiyyo    aṭṭhikaṅkalūpamā   kāmā   vuttā   mayā   bahudukkhā
bahūpāyāsā   ādīnavo   ettha   bhiyyo   maṃsapesūpamā   kāmā  vuttā
mayā   .pe.  tiṇukkūpamā  kāmā  vuttā  mayā  .pe.  aṅgārakāsūpamā
kāmā   vuttā   mayā  .pe.  supinakūpamā  kāmā  vuttā  mayā  .pe.
Yācitakūpamā  kāmā  vuttā  mayā  .pe.  rukkhaphalūpamā kāmā vuttā mayā
.pe.   asisūnūpamā   kāmā   vuttā  mayā  .pe.  sattisūlūpamā  kāmā
vuttā   mayā   .pe.   sappasirūpamā   kāmā   vuttā  mayā  bahudukkhā
bahūpāyāsā   ādīnavo   ettha   bhiyyo   atha  ca  pana  tvaṃ  moghapurisa
attanā  duggahitena  diṭṭhigatena  2-  amhe  ceva abbhācikkhasi attānañca
@Footnote: 1 Ma. ito paraṃ sattapeyyālā natthi .    2 Ma. Yu. ayaṃ pāṭho natthi.
Khaṇasi    bahuñca   apuññaṃ   pasavasi   taṃ   hi   te   moghapurisa   bhavissati
dīgharattaṃ    ahitāya    dukkhāya    netaṃ   moghapurisa   appasannānaṃ   vā
pasādāya  pasannānaṃ  vā  bhiyyobhāvāya  .pe.  vigarahitvā  .pe.  dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi   tenahi   bhikkhave   saṅgho  ariṭṭhassa
bhikkhuno     gandhabādhipubbassa     pāpikāya    diṭṭhiyā    appaṭinissagge
ukkhepanīyakammaṃ karotu asambhogaṃ saṅghena.
     [278]   Evañca   pana   bhikkhave  kātabbaṃ  paṭhamaṃ  ariṭṭho  bhikkhu
gandhabādhipubbo   1-   codetabbo   codetvā  sāretabbo  sāretvā
āpatti   āropetabbā  2-  āpattiṃ  āropetvā  byattena  bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {278.1}   suṇātu   me   bhante   saṅgho   ariṭṭhassa   bhikkhuno
gandhabādhipubbassa     evarūpaṃ    pāpakaṃ    diṭṭhigataṃ    uppannaṃ    tathāhaṃ
bhagavatā   dhammaṃ   desitaṃ   ājānāmi  yathā  yeme  antarāyikā  dhammā
vuttā   bhagavatā   te   paṭisevato   nālaṃ  antarāyāyāti  .  so  taṃ
diṭṭhiṃ    nappaṭinissajjati    .    yadi    saṅghassa    pattakallaṃ    saṅgho
ariṭṭhassa      bhikkhuno      gandhabādhipubbassa     pāpikāya     diṭṭhiyā
appaṭinissagge    ukkhepanīyakammaṃ    kareyya    asambhogaṃ   saṅghena  .
Esā ñatti.
     {278.2}   Suṇātu   me   bhante   saṅgho   ariṭṭhassa   bhikkhuno
gandhabādhipubbassa     evarūpaṃ    pāpakaṃ    diṭṭhigataṃ    uppannaṃ    tathāhaṃ
bhagavatā   dhammaṃ   desitaṃ   ājānāmi  yathā  yeme  antarāyikā  dhammā
vuttā  bhagavatā  te  paṭisevato  nālaṃ  antarāyāyāti  .  so  taṃ diṭṭhiṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .   2 Ma. āpattiṃ āropetabbo. Yu. āpattiṃ ropetabbo.
@sabbattha īdisameva.
Nappaṭinissajjati    .    saṅgho    ariṭṭhassa   bhikkhuno   gandhabādhipubbassa
pāpikāya   diṭṭhiyā   appaṭinissagge   ukkhepanīyakammaṃ   karoti  asambhogaṃ
saṅghena   .   yassāyasmato   khamati  ariṭṭhassa  bhikkhuno  gandhabādhipubbassa
pāpikāya   diṭṭhiyā   appaṭinissagge   ukkhepanīyakammassa  karaṇaṃ  asambhogaṃ
saṅghena so tuṇhassa yassa nakkhamati so bhāseyya.
     {278.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi  .  suṇātu  me  bhante  saṅgho  ariṭṭhassa bhikkhuno gandhabādhipubbassa
evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ  desitaṃ
ājānāmi   yathā   yeme   antarāyikā   dhammā  vuttā  bhagavatā  te
paṭisevato   nālaṃ  antarāyāyāti  .  so  taṃ  diṭṭhiṃ  nappaṭinissajjati .
Saṅgho    ariṭṭhassa    bhikkhuno    gandhabādhipubbassa   pāpikāya   diṭṭhiyā
appaṭinissagge    ukkhepanīyakammaṃ    karoti    asambhogaṃ    saṅghena  .
Yassāyasmato   khamati   ariṭṭhassa   bhikkhuno   gandhabādhipubbassa   pāpikāya
diṭṭhiyā   appaṭinissagge   ukkhepanīyakammassa   karaṇaṃ   asambhogaṃ  saṅghena
so tuṇhassa yassa nakkhamati so bhāseyya.
     {278.4}   Kataṃ   saṅghena   ariṭṭhassa   bhikkhuno  gandhabādhipubbassa
pāpikāya     diṭṭhiyā     appaṭinissagge    ukkhepanīyakammaṃ    asambhogaṃ
saṅghena khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {278.5}   Āvāsaparamparañca   bhikkhave   saṃsatha   ariṭṭho   bhikkhu
gandhabādhipubbo    saṅghena    1-   pāpikāya   diṭṭhiyā   appaṭinissagge
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Ukkhepanīyakammakato asambhogaṃ saṅghenāti.
     [279]   Tīhi   bhikkhave   aṅgehi  samannāgataṃ  pāpikāya  diṭṭhiyā
appaṭinissagge     ukkhepanīyakammaṃ     adhammakammañceva     1-    hoti
avinayakammañca    duvūpasantañca    asammukhā    kataṃ    hoti   appaṭipucchā
kataṃ   hoti   appaṭiññāya   kataṃ   hoti  imehi  kho  bhikkhave  tīhaṅgehi
samannāgataṃ     pāpikāya    diṭṭhiyā    appaṭinissagge    ukkhepanīyakammaṃ
adhammakammañceva 1- hoti avinayakammañca duvūpasantañca.
     [280]  Aparehipi  .pe.  anāpattiyā  kataṃ hoti adesanāgāminiyā
āpattiyā      kataṃ      hoti      desitāya     āpattiyā     kataṃ
hoti .pe.
     [281]   Aparehipi   .pe.  acodetvā  kataṃ  hoti  asāretvā
kataṃ hoti āpattiṃ anāropetvā kataṃ hoti .pe.
     [282]   Aparehipi   .pe.   asammukhā   kataṃ   hoti   adhammena
kataṃ   hoti   vaggena   kataṃ   hoti   imehi   kho   bhikkhave  tīhaṅgehi
samannāgataṃ .pe.
     [283]   Aparehipi   .pe.   appaṭipucchā   kataṃ  hoti  adhammena
kataṃ   hoti   vaggena   kataṃ   hoti   imehi   kho   bhikkhave  tīhaṅgehi
samannāgataṃ .pe.
     [284]    Aparehipi   .pe.   appaṭiññāya  kataṃ  hoti  adhammena
kataṃ   hoti   vaggena   kataṃ   hoti   imehi   kho   bhikkhave  tīhaṅgehi
@Footnote: 1 Ma. evasaddo natthi.
Samannāgataṃ .pe.
     [285]   Aparehipi   .pe.   anāpattiyā   kataṃ  hoti  adhammena
kataṃ   hoti   vaggena   kataṃ   hoti   imehi   kho   bhikkhave  tīhaṅgehi
samannāgataṃ .pe.
     [286]   Aparehipi   .pe.   adesanāgāminiyā   āpattiyā  kataṃ
hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe.
     [287]   Aparehipi   .pe.   desitāya   āpattiyā   kataṃ  hoti
adhammena   kataṃ   hoti   vaggena   kataṃ   hoti   imehi   kho  bhikkhave
tīhaṅgehi .pe.
     [288]   Aparehipi   .pe.   acodetvā   kataṃ  hoti  adhammena
kataṃ   hoti   vaggena   kataṃ   hoti    imehi   kho  bhikkhave  tīhaṅgehi
samannāgataṃ .pe.
     [289]  Aparehipi  .pe.  asāretvā kataṃ hoti adhammena kataṃ hoti
vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ .pe.
     [290]   Aparehipi   .pe.   āpattiṃ  anāropetvā  kataṃ  hoti
adhammena   kataṃ   hoti   vaggena   kataṃ   hoti   imehi   kho  bhikkhave
tīhaṅgehi   samannāgataṃ  pāpikāya  diṭṭhiyā  appaṭinissagge  ukkhepanīyakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca.
     Pāpikāya  diṭṭhiyā appaṭinissagge ukkhepanīyakamme adhammakammadvādasakaṃ
niṭṭhitaṃ.
     [291]   Tīhi   bhikkhave   aṅgehi  samannāgataṃ  pāpikāya  diṭṭhiyā
appaṭinissagge    ukkhepanīyakammaṃ    dhammakammañceva   hoti   vinayakammañca
suvūpasantañca     sammukhā     kataṃ    hoti    paṭipucchā    kataṃ    hoti
paṭiññāya   kataṃ   hoti   imehi   kho   bhikkhave   tīhaṅgehi  samannāgataṃ
pāpikāya    diṭṭhiyā    appaṭinissagge   ukkhepanīyakammaṃ   dhammakammañceva
hoti vinayakammañca suvūpasantañca.
     [292]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ   pāpikāya
diṭṭhiyā     appaṭinissagge    ukkhepanīyakammaṃ    dhammakammañceva    hoti
vinayakammañca    suvūpasantañca   āpattiyā   kataṃ   hoti   desanāgāminiyā
āpattiyā kataṃ hoti adesitāya āpattiyā kataṃ hoti .pe.
     [293]   Aparehipi   .pe.   codetvā   kataṃ  hoti  sāretvā
kataṃ hoti āpattiṃ āropetvā kataṃ hoti .pe.
     [294]   Aparehipi   .pe.   sammukhā   kataṃ  hoti  dhammena  kataṃ
hoti    samaggena    kataṃ    hoti   imehi   kho   bhikkhave   tīhaṅgehi
samannāgataṃ .pe.
     [295]   Aparehipi   .pe.   paṭipucchā  kataṃ  hoti  dhammena  kataṃ
hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe.
     [296]   Aparehipi   .pe.   paṭiññāya   kataṃ   hoti    dhammena
kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe.
     [297]   Aparehipi   .pe.   āpattiyā   kataṃ   hoti   dhammena
Kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe.
     [298]  Aparehipi  .pe.  desanāgāminiyā  āpattiyā  kataṃ  hoti
dhammena kataṃ hoti samaggena kataṃ hoti .pe.
     [299]   Aparehipi   .pe.   adesitāya   āpattiyā  kataṃ  hoti
dhammena kataṃ hoti samaggena kataṃ hoti .pe.
     [300]   Aparehipi   .pe.  codetvā  kataṃ  hoti  dhammena  kataṃ
hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi .pe.
     [301]   Aparehipi   .pe.  sāretvā  kataṃ  hoti  dhammena  kataṃ
hoti    samaggena    kataṃ    hoti   imehi   kho   bhikkhave   tīhaṅgehi
samannāgataṃ .pe.
     [302]   Aparehipi   .pe.   āpattiṃ   āropetvā  kataṃ  hoti
dhammena   kataṃ   hoti   samaggena   kataṃ   hoti   imehi   kho  bhikkhave
tīhaṅgehi      samannāgataṃ     pāpikāya     diṭṭhiyā     appaṭinissagge
ukkhepanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca.
     Pāpikāya      diṭṭhiyā      appaṭinissagge      ukkhepanīyakamme
dhammakammadvādasakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 107-115. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=276&items=27&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=276&items=27              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=276&items=27&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=276&items=27&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=276              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :