ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [303]    Tīhi    bhikkhave    aṅgehi    samannāgatassa   bhikkhuno
ākaṅkhamāno   saṅgho  pāpikāya  diṭṭhiyā  appaṭinissagge  ukkhepanīyakammaṃ
kareyya   bhaṇḍanakārako   hoti   kalahakārako  vivādakārako  bhassakārako
saṅghe    adhikaraṇakārako    bālo    hoti    abyatto   āpattibahulo
Anapadāno     gihisaṃsaṭṭho     viharati     ananulomikehi     gihisaṃsaggehi
imehi   kho   bhikkhave   tīhaṅgehi  samannāgatassa  bhikkhuno  ākaṅkhamāno
saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya.
     [304]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno
ākaṅkhamāno      saṅgho     pāpikāya     diṭṭhiyā     appaṭinissagge
ukkhepanīyakammaṃ    kareyya    adhisīle   sīlavipanno   hoti   ajjhācāre
ācāravipanno    hoti    atidiṭṭhiyā    diṭṭhivipanno    hoti    imehi
kho   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno  ākaṅkhamāno  saṅgho
pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya.
     [305]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa  bhikkhuno
ākaṅkhamāno      saṅgho     pāpikāya     diṭṭhiyā     appaṭinissagge
ukkhepanīyakammaṃ     kareyya     buddhassa    avaṇṇaṃ    bhāsati    dhammassa
avaṇṇaṃ    bhāsati    saṅghassa   avaṇṇaṃ   bhāsati   imehi   kho   bhikkhave
tīhaṅgehi    samannāgatassa   bhikkhuno   ākaṅkhamāno   saṅgho   pāpikāya
diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya.
     [306]   Tiṇṇaṃ   bhikkhave  bhikkhūnaṃ  ākaṅkhamāno  saṅgho  pāpikāya
diṭṭhiyā   appaṭinissagge   ukkhepanīyakammaṃ  kareyya  eko  bhaṇḍanakārako
hoti      kalahakārako      vivādakārako      bhassakārako     saṅghe
adhikaraṇakārako    eko    bālo    hoti    abyatto   āpattibahulo
anapadāno    eko   gihisaṃsaṭṭho   viharati   ananulomikehi   gihisaṃsaggehi
Imesaṃ   kho   bhikkhave   tiṇṇaṃ   bhikkhūnaṃ  ākaṅkhamāno  saṅgho  pāpikāya
diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya.
     [307]   Aparesampi  bhikkhave  tiṇṇaṃ  bhikkhūnaṃ  ākaṅkhamāno  saṅgho
pāpikāya   diṭṭhiyā   appaṭinissagge   ukkhepanīyakammaṃ   kareyya   eko
adhisīle    sīlavipanno    hoti    eko   ajjhācāre   ācāravipanno
hoti   eko   atidiṭṭhiyā   diṭṭhivipanno   hoti   imesaṃ  kho  bhikkhave
tiṇṇaṃ   bhikkhūnaṃ   ākaṅkhamāno  saṅgho  pāpikāya  diṭṭhiyā  appaṭinissagge
ukkhepanīyakammaṃ kareyya.
     [308]   Aparesampi  bhikkhave  tiṇṇaṃ  bhikkhūnaṃ  ākaṅkhamāno  saṅgho
pāpikāya   diṭṭhiyā   appaṭinissagge   ukkhepanīyakammaṃ   kareyya   eko
buddhassa     avaṇṇaṃ    bhāsati    eko    dhammassa    avaṇṇaṃ    bhāsati
eko    saṅghassa    avaṇṇaṃ    bhāsati   imesaṃ   kho   bhikkhave   tiṇṇaṃ
bhikkhūnaṃ    ākaṅkhamāno    saṅgho   pāpikāya   diṭṭhiyā   appaṭinissagge
ukkhepanīyakammaṃ kareyya.
    Pāpikāya       diṭṭhiyā      appaṭinissagge      ukkhepanīyakamme
ākaṅkhamānacchakkaṃ niṭṭhitaṃ.
     [309]   Pāpikāya   diṭṭhiyā  appaṭinissagge  ukkhepanīyakammakatena
bhikkhave   bhikkhunā   sammā   vattitabbaṃ   .   tatrāyaṃ  sammāvattanā  na
upasampādetabbaṃ   na  nissayo  dātabbo  na  sāmaṇero  upaṭṭhāpetabbo
na         bhikkhunovādakasammati         sāditabbā         sammatenapi
Bhikkhuniyo    na   ovaditabbā   yāya   āpattiyā   saṅghena   pāpikāya
diṭṭhiyā   appaṭinissagge   ukkhepanīyakammaṃ   kataṃ   hoti   sā   āpatti
na   āpajjitabbā   aññā   vā   tādisikā   tato   vā  pāpiṭṭhatarā
kammaṃ    na    garahitabbaṃ    kammikā   na   garahitabbā   na   pakatattassa
bhikkhuno    uposatho    ṭhapetabbo    na    pavāraṇā   ṭhapetabbā   na
savacanīyaṃ    kātabbaṃ    na    anuvādo    paṭṭhapetabbo   na   okāso
kāretabbo   na   codetabbo   na   sāretabbo   na   bhikkhū   bhikkhūhi
sampayojetabbanti.
     Pāpikāya      diṭṭhiyā      appaṭinissagge      ukkhepanīyakamme
aṭṭhārasavattaṃ 1- niṭṭhitaṃ.
     [310]   Athakho   saṅgho   ariṭṭhassa   bhikkhuno   gandhabādhipubbassa
pāpikāya   diṭṭhiyā   appaṭinissagge   ukkhepanīyakammaṃ   akāsi  asambhogaṃ
saṅghena    .    so    saṅghena   pāpikāya   diṭṭhiyā   appaṭinissagge
ukkhepanīyakammakato   vibbhami   .  ye  te  bhikkhū  appicchā  .pe.  te
ujjhāyanti    khīyanti    vipācenti   kathaṃ   hi   nāma   ariṭṭho   bhikkhu
gandhabādhipubbo      saṅghena     pāpikāya    diṭṭhiyā    appaṭinissagge
ukkhepanīyakammakato    vibbhamissatīti   .   athakho   te   bhikkhū   bhagavato
etamatthaṃ ārocesuṃ.
     [311]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā   bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave
@Footnote: 1 Ma. tecattālīsavattaṃ.
Ariṭṭho     bhikkhu    gandhabādhipubbo    saṅghena    pāpikāya    diṭṭhiyā
appaṭinissagge  ukkhepanīyakammakato  vibbhamatīti  1-  .  saccaṃ  bhagavāti .
Vigarahi   buddho  bhagavā  .pe.  kathaṃ  hi  nāma  so  bhikkhave  moghapuriso
saṅghena    pāpikāya    diṭṭhiyā    appaṭinissagge    ukkhepanīyakammakato
vibbhamissati    netaṃ    bhikkhave   appasannānaṃ   vā   pasādāya   .pe.
Vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  tenahi  bhikkhave  saṅgho
pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhetu.
     [312]  Pañcahi  bhikkhave  aṅgehi  samannāgatassa  bhikkhuno pāpikāya
diṭṭhiyā     appaṭinissagge    ukkhepanīyakammaṃ    na    paṭippassambhetabbaṃ
upasampādeti   nissayaṃ   deti  sāmaṇeraṃ  upaṭṭhāpeti  bhikkhunovādakasammatiṃ
sādiyati        sammatopi       bhikkhuniyo       ovadati       imehi
kho   bhikkhave   pañcahaṅgehi   samannāgatassa  bhikkhuno  pāpikāya  diṭṭhiyā
appaṭinissagge ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.
     [313]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
pāpikāya      diṭṭhiyā      appaṭinissagge      ukkhepanīyakammaṃ     na
paṭippassambhetabbaṃ    yāya    āpattiyā   saṅghena   pāpikāya   diṭṭhiyā
appaṭinissagge   ukkhepanīyakammaṃ   kataṃ   hoti   taṃ   āpattiṃ   āpajjati
aññaṃ    vā    tādisikaṃ    tato    vā    pāpiṭṭhataraṃ   kammaṃ   garahati
kammike   garahati   imehi   kho   bhikkhave   pañcahaṅgehi   samannāgatassa
bhikkhuno    pāpikāya    diṭṭhiyā    appaṭinissagge   ukkhepanīyakammaṃ   na
@Footnote: 1 Ma. vibbhamīti.
Paṭippassambhetabbaṃ.
     [314]  Aṭṭhahi  bhikkhave  aṅgehi  samannāgatassa  bhikkhuno pāpikāya
diṭṭhiyā     appaṭinissagge    ukkhepanīyakammaṃ    na    paṭippassambhetabbaṃ
pakatattassa    bhikkhuno    uposathaṃ   ṭhapeti   pavāraṇaṃ   ṭhapeti   savacanīyaṃ
karoti    anuvādaṃ    paṭṭhapeti   okāsaṃ   kāreti   codeti   sāreti
bhikkhū    bhikkhūhi    sampayojeti    imehi   kho   bhikkhave   aṭṭhahaṅgehi
samannāgatassa     bhikkhuno     pāpikāya     diṭṭhiyā     appaṭinissagge
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.
     Pāpikāya      diṭṭhiyā      appaṭinissagge      ukkhepanīyakamme
napaṭippassambhetabbaaṭṭhārasakaṃ 1- niṭṭhitaṃ.
     [315]  Pañcahi  bhikkhave  aṅgehi  samannāgatassa  bhikkhuno pāpikāya
diṭṭhiyā     appaṭinissagge    ukkhepanīyakammaṃ    paṭippassambhetabbaṃ    na
upasampādeti    na   nissayaṃ   deti   na   sāmaṇeraṃ   upaṭṭhāpeti   na
bhikkhunovādakasammatiṃ    sādiyati    sammatopi    bhikkhuniyo    na   ovadati
imehi   kho   bhikkhave   pañcahaṅgehi   samannāgatassa  bhikkhuno  pāpikāya
diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
     [316]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
pāpikāya   diṭṭhiyā   appaṭinissagge   ukkhepanīyakammaṃ   paṭippassambhetabbaṃ
yāya    āpattiyā    saṅghena    pāpikāya    diṭṭhiyā   appaṭinissagge
ukkhepanīyakammaṃ   kataṃ   hoti   taṃ   āpattiṃ   na   āpajjati  aññaṃ  vā
@Footnote: 1 Ma. ...tecattālīsakaṃ.
Tādisikaṃ    tato    vā    pāpiṭṭhataraṃ    kammaṃ   na   garahati   kammike
na    garahati    imehi    kho    bhikkhave   pañcahaṅgehi   samannāgatassa
bhikkhuno     pāpikāya     diṭṭhiyā     appaṭinissagge    ukkhepanīyakammaṃ
paṭippassambhetabbaṃ.
     [317]  Aṭṭhahi  bhikkhave  aṅgehi  samannāgatassa  bhikkhuno pāpikāya
diṭṭhiyā     appaṭinissagge    ukkhepanīyakammaṃ    paṭippassambhetabbaṃ    na
pakatattassa    bhikkhuno    uposathaṃ   ṭhapeti   na   pavāraṇaṃ   ṭhapeti   na
savacanīyaṃ    karoti    na   anuvādaṃ   paṭṭhapeti   na   okāsaṃ   kāreti
na   codeti   na   sāreti   na   bhikkhū   bhikkhūhi   sampayojeti  imehi
kho   bhikkhave   aṭṭhahaṅgehi   samannāgatassa  bhikkhuno  pāpikāya  diṭṭhiyā
appaṭinissagge ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
     Pāpikāya      diṭṭhiyā      appaṭinissagge      ukkhepanīyakamme
paṭippassambhetabbaaṭṭhārasakaṃ 1- niṭṭhitaṃ.
     [318]   Evañca  pana  bhikkhave  paṭippassambhetabbaṃ  tena  bhikkhave
pāpikāya    diṭṭhiyā    appaṭinissagge    ukkhepanīyakammakatena   bhikkhunā
saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   vuḍḍhānaṃ  bhikkhūnaṃ
pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ  paggahetvā  evamassa
vacanīyo   ahaṃ   bhante   saṅghena   pāpikāya   diṭṭhiyā   appaṭinissagge
ukkhepanīyakammakato    sammā    vattāmi    lomaṃ    pātemi   netthāraṃ
vattāmi     pāpikāya    diṭṭhiyā    appaṭinissagge    ukkhepanīyakammassa
@Footnote: 1 Ma. ...tecattālīsakaṃ.
Paṭippassaddhiṃ    yācāmīti    .    dutiyampi    yācitabbā   .   tatiyampi
yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {318.1}  suṇātu  me  bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghena
pāpikāya     diṭṭhiyā    appaṭinissagge    ukkhepanīyakammakato    sammā
vattati    lomaṃ    pāteti    netthāraṃ    vattati   pāpikāya   diṭṭhiyā
appaṭinissagge     ukkhepanīyakammassa     paṭippassaddhiṃ     yācati    .
Yadi   saṅghassa   pattakallaṃ   saṅgho   itthannāmassa   bhikkhuno   pāpikāya
diṭṭhiyā     appaṭinissagge     ukkhepanīyakammaṃ    paṭippassambheyya   .
Esā ñatti.
     {318.2}  Suṇātu  me  bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghena
pāpikāya     diṭṭhiyā    appaṭinissagge    ukkhepanīyakammakato    sammā
vattati    lomaṃ    pāteti    netthāraṃ    vattati   pāpikāya   diṭṭhiyā
appaṭinissagge    ukkhepanīyakammassa   paṭippassaddhiṃ   yācati   .   saṅgho
itthannāmassa     bhikkhuno     pāpikāya     diṭṭhiyā     appaṭinissagge
ukkhepanīyakammaṃ   paṭippassambheti   .   yassāyasmato  khamati  itthannāmassa
bhikkhuno     pāpikāya    diṭṭhiyā    appaṭinissagge    ukkhepanīyakammassa
paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya.
     {318.3}    Dutiyampi    etamatthaṃ    vadāmi    .pe.   tatiyampi
etamatthaṃ   vadāmi   .   suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo
bhikkhu   saṅghena   pāpikāya   diṭṭhiyā  appaṭinissagge  ukkhepanīyakammakato
sammā   vattati   lomaṃ   pāteti   netthāraṃ  vattati  pāpikāya  diṭṭhiyā
Appaṭinissagge    ukkhepanīyakammassa   paṭippassaddhiṃ   yācati   .   saṅgho
itthannāmassa     bhikkhuno     pāpikāya     diṭṭhiyā     appaṭinissagge
ukkhepanīyakammaṃ   paṭippassambheti   .   yassāyasmato  khamati  itthannāmassa
bhikkhuno     pāpikāya    diṭṭhiyā    appaṭinissagge    ukkhepanīyakammassa
paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya.
     {318.4}   Paṭippassaddhaṃ   1-   saṅghena   itthannāmassa  bhikkhuno
pāpikāya    diṭṭhiyā   appaṭinissagge   ukkhepanīyakammaṃ   khamati   saṅghassa
tasmā       tuṇhī       .       evametaṃ      dhārayāmīti     .
Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ sattamaṃ niṭṭhitaṃ.
                            Kammakkhandhakaṃ niṭṭhitaṃ paṭhamaṃ.
                           Imamhi khandhake vatthū satta.
                                     ------------------



             The Pali Tipitaka in Roman Character Volume 6 page 115-123. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=303&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=303&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=303&items=16              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=303&items=16              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=303              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :