ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
                                    Pārivāsikakkhandhakaṃ
     [320]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho  pana  samayena  pārivāsikā
bhikkhū     sādiyanti     pakatattānaṃ    bhikkhūnaṃ    abhivādanaṃ    paccuṭṭhānaṃ
añjalikammaṃ   sāmīcikammaṃ   āsanābhihāraṃ  seyyābhihāraṃ  pādodakaṃ  pādapīṭhaṃ
pādakathalikaṃ   pattacīvarapaṭiggahaṇaṃ   nahāne   piṭṭhiparikammaṃ   .   ye   te
bhikkhū   appicchā   .pe.   te   ujjhāyanti   khīyanti   vipācenti  kathaṃ
hi   nāma  pārivāsikā  bhikkhū  sādiyissanti  pakatattānaṃ  bhikkhūnaṃ  abhivādanaṃ
paccuṭṭhānaṃ    añjalikammaṃ    sāmīcikammaṃ    āsanābhihāraṃ    seyyābhihāraṃ
pādodakaṃ     pādapīṭhaṃ     pādakathalikaṃ     pattacīvarapaṭiggahaṇaṃ     nahāne
piṭṭhiparikammanti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     [321]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā   bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave
pārivāsikā   bhikkhū   sādiyanti  pakatattānaṃ  bhikkhūnaṃ  abhivādanaṃ  paccuṭṭhānaṃ
añjalikammaṃ     sāmīcikammaṃ    āsanābhihāraṃ    seyyābhihāraṃ    pādodakaṃ
pādapīṭhaṃ   pādakathalikaṃ   pattacīvarapaṭiggahaṇaṃ   nahāne   piṭṭhiparikammanti  .
Saccaṃ bhagavāti 1-.
     {321.1}   Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma  bhikkhave
pārivāsikā    bhikkhū    sādiyissanti    pakatattānaṃ    bhikkhūnaṃ   abhivādanaṃ
paccuṭṭhānaṃ    añjalikammaṃ    sāmīcikammaṃ    āsanābhihāraṃ    seyyābhihāraṃ
@Footnote: 1 Yu. itisaddo natthi.
Pādodakaṃ     pādapīṭhaṃ     pādakathalikaṃ     pattacīvarapaṭiggahaṇaṃ     nahāne
piṭṭhiparikammaṃ  .  netaṃ  bhikkhave  appasannānaṃ  vā  pasādāya pasannānaṃ vā
bhiyyobhāvāya   .pe.   vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
na   bhikkhave   pārivāsikena   bhikkhunā   sāditabbaṃ   pakatattānaṃ   bhikkhūnaṃ
abhivādanaṃ     paccuṭṭhānaṃ     añjalikammaṃ    sāmīcikammaṃ    āsanābhihāro
seyyābhihāro  pādodakaṃ  pādapīṭhaṃ  pādakathalikaṃ  pattacīvarapaṭiggahaṇaṃ  nahāne
piṭṭhiparikammaṃ yo sādiyeyya āpatti dukkaṭassa.
     {321.2}  Anujānāmi  bhikkhave  pārivāsikānaṃ  bhikkhūnaṃ mithu yathāvuḍḍhaṃ
abhivādanaṃ  paccuṭṭhānaṃ  añjalikammaṃ  sāmīcikammaṃ  āsanābhihāraṃ  seyyābhihāraṃ
pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ.
     {321.3}   Anujānāmi   bhikkhave   pārivāsikānaṃ   bhikkhūnaṃ   pañca
yathāvuḍḍhaṃ   uposathaṃ   pavāraṇaṃ   vassikasāṭikaṃ  oṇojanaṃ  bhattañca  1- .
Tenahi   bhikkhave   pārivāsikānaṃ   bhikkhūnaṃ   vattaṃ   paññāpessāmi  yathā
pārivāsikehi bhikkhūhi vattitabbaṃ.
     [322]   Pārivāsikena   bhikkhave   bhikkhunā  sammā  vattitabbaṃ .
Tatrāyaṃ   sammāvattanā   na   upasampādetabbaṃ   na   nissayo  dātabbo
na   sāmaṇero   upaṭṭhāpetabbo   na   bhikkhunovādakasammati   sāditabbā
sammatenapi   bhikkhuniyo   na   ovaditabbā   yāya   āpattiyā   saṅghena
parivāso   dinno   hoti   sā   āpatti   na   āpajjitabbā   aññā
@Footnote: 1 Ma. Yu. casaddo na dissati.
Vā    tādisikā    tato    vā   pāpiṭṭhatarā   kammaṃ   na   garahitabbaṃ
kammikā   na   garahitabbā  na  pakatattassa  bhikkhuno  uposatho  ṭhapetabbo
na    pavāraṇā    ṭhapetabbā   na   savacanīyaṃ   kātabbaṃ   na   anuvādo
paṭṭhapetabbo    na    okāso    kāretabbo   na   codetabbo   na
sāretabbo na bhikkhū bhikkhūhi sampayojetabbaṃ.
     [323]   Na  bhikkhave  pārivāsikena  bhikkhunā  pakatattassa  bhikkhuno
purato    gantabbaṃ    na    purato    nisīditabbaṃ   yo   hoti   saṅghassa
āsanapariyanto     seyyāpariyanto     vihārapariyanto     so    tassa
padātabbo   tena   ca   so   sāditabbo   na   bhikkhave  pārivāsikena
bhikkhunā   pakatattena   bhikkhunā   1-   puresamaṇena   vā  pacchāsamaṇena
vā    kulāni    upasaṅkamitabbāni    na   āraññikaṅgaṃ   samāditabbaṃ   na
piṇḍapātikaṅgaṃ    samāditabbaṃ    na    ca   2-   tappaccayā   piṇḍapāto
nīharāpetabbo mā maṃ jāniṃsūti.
     [324]  Pārivāsikena  bhikkhave  bhikkhunā  āgantukena ārocetabbaṃ
āgantukassa    ārocetabbaṃ    uposathe    ārocetabbaṃ    pavāraṇāya
ārocetabbaṃ sace gilāno hoti dūtenapi ārocāpetabbaṃ 3- .
     [325]   Na  bhikkhave  pārivāsikena  bhikkhunā  sabhikkhukā  āvāsā
abhikkhuko    āvāso    gantabbo    aññatra    pakatattena    aññatra
antarāyā   na   bhikkhave   pārivāsikena   bhikkhunā  sabhikkhukā  āvāsā
abhikkhuko    anāvāso    gantabbo    aññatra    pakatattena   aññatra
@Footnote: 1 Yu. pakatattassa bhikkhuno .   2 Yu. casaddo na dissati .   3 Ma. Yu. ārocetabbaṃ.
Antarāyā   na   bhikkhave   pārivāsikena   bhikkhunā  sabhikkhukā  āvāsā
abhikkhuko    āvāso    vā    anāvāso   vā   gantabbo   aññatra
pakatattena   aññatra   antarāyā   na   bhikkhave  pārivāsikena  bhikkhunā
sabhikkhukā  anāvāsā  abhikkhuko  āvāso  gantabbo  aññatra  pakatattena
aññatra   antarāyā   na   bhikkhave   pārivāsikena   bhikkhunā  sabhikkhukā
anāvāsā    abhikkhuko    anāvāso   gantabbo   aññatra   pakatattena
aññatra   antarāyā   na   bhikkhave   pārivāsikena   bhikkhunā  sabhikkhukā
anāvāsā  abhikkhuko  āvāso  vā  anāvāso  vā  gantabbo  aññatra
pakatattena   aññatra   antarāyā   na   bhikkhave  pārivāsikena  bhikkhunā
sabhikkhukā  āvāsā  vā  anāvāsā  vā  abhikkhuko  āvāso  gantabbo
aññatra     pakatattena     aññatra     antarāyā     na     bhikkhave
pārivāsikena   bhikkhunā   sabhikkhukā   āvāsā   vā   anāvāsā   vā
abhikkhuko    anāvāso    gantabbo    aññatra    pakatattena   aññatra
antarāyā  na  bhikkhave  pārivāsikena  bhikkhunā  sabhikkhukā  āvāsā  vā
anāvāsā   vā   abhikkhuko   āvāso  vā  anāvāso  vā  gantabbo
aññatra pakatattena aññatra antarāyā.
     [326]   Na  bhikkhave  pārivāsikena  bhikkhunā  sabhikkhukā  āvāsā
sabhikkhuko    āvāso    gantabbo    yatthassu    bhikkhū   nānāsaṃvāsakā
aññatra   pakatattena   aññatra   antarāyā   na  bhikkhave  pārivāsikena
bhikkhunā    sabhikkhukā    āvāsā    sabhikkhuko    anāvāso   gantabbo
Yatthassu    bhikkhū    nānāsaṃvāsakā    aññatra    pakatattena    aññatra
antarāyā   na   bhikkhave   pārivāsikena   bhikkhunā  sabhikkhukā  āvāsā
sabhikkhuko    āvāso    vā    anāvāso   vā   gantabbo   yatthassu
bhikkhū    nānāsaṃvāsakā    aññatra    pakatattena   aññatra   antarāyā
na   bhikkhave   pārivāsikena   bhikkhunā   sabhikkhukā  anāvāsā  sabhikkhuko
āvāso    gantabbo    yatthassu    bhikkhū    nānāsaṃvāsakā    aññatra
pakatattena   aññatra   antarāyā   na   bhikkhave  pārivāsikena  bhikkhunā
sabhikkhukā    anāvāsā    sabhikkhuko    anāvāso   gantabbo   yatthassu
bhikkhū    nānāsaṃvāsakā    aññatra    pakatattena   aññatra   antarāyā
na   bhikkhave   pārivāsikena   bhikkhunā   sabhikkhukā  anāvāsā  sabhikkhuko
āvāso    vā    anāvāso    vā    gantabbo    yatthassu    bhikkhū
nānāsaṃvāsakā   aññatra   pakatattena   aññatra  antarāyā  na  bhikkhave
pārivāsikena   bhikkhunā   sabhikkhukā   āvāsā   vā   anāvāsā   vā
sabhikkhuko    āvāso    gantabbo    yatthassu    bhikkhū   nānāsaṃvāsakā
aññatra   pakatattena   aññatra   antarāyā   na  bhikkhave  pārivāsikena
bhikkhunā  sabhikkhukā  āvāsā  vā  anāvāsā  vā  sabhikkhuko  anāvāso
gantabbo    yatthassu    bhikkhū    nānāsaṃvāsakā    aññatra   pakatattena
aññatra   antarāyā   na   bhikkhave   pārivāsikena   bhikkhunā  sabhikkhukā
āvāsā   vā   anāvāsā   vā  sabhikkhuko  āvāso  vā  anāvāso
vā   gantabbo   yatthassu   bhikkhū   nānāsaṃvāsakā   aññatra  pakatattena
Aññatra antarāyā.
     [327] Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā
āvāsā   sabhikkhuko   āvāso   yatthassu   bhikkhū   samānasaṃvāsakā   yaṃ
jaññā     sakkomi     ajjeva     gantunti     gantabbo     bhikkhave
pārivāsikena    bhikkhunā   sabhikkhukā   āvāsā   sabhikkhuko   anāvāso
yatthassu   bhikkhū   samānasaṃvāsakā   yaṃ  jaññā  sakkomi  ajjeva  gantunti
gantabbo    bhikkhave    pārivāsikena    bhikkhunā   sabhikkhukā   āvāsā
sabhikkhuko    āvāso    vā    anāvāso    vā    yatthassu    bhikkhū
samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti
     {327.1}   gantabbo   bhikkhave  pārivāsikena  bhikkhunā  sabhikkhukā
anāvāsā   sabhikkhuko   āvāso   yatthassu   bhikkhū   samānasaṃvāsakā  yaṃ
jaññā   sakkomi   ajjeva   gantunti   gantabbo  bhikkhave  pārivāsikena
bhikkhunā   sabhikkhukā   anāvāsā   sabhikkhuko   anāvāso  yatthassu  bhikkhū
samānasaṃvāsakā    yaṃ   jaññā   sakkomi   ajjeva   gantunti   gantabbo
bhikkhave    pārivāsikena    bhikkhunā   sabhikkhukā   anāvāsā   sabhikkhuko
āvāso    vā    anāvāso   vā   yatthassu   bhikkhū   samānasaṃvāsakā
yaṃ    jaññā    sakkomi    ajjeva    gantunti    gantabbo    bhikkhave
pārivāsikena   bhikkhunā   sabhikkhukā   āvāsā   vā   anāvāsā   vā
sabhikkhuko    āvāso    yatthassu   bhikkhū   samānasaṃvāsakā   yaṃ   jaññā
sakkomi    ajjeva    gantunti    gantabbo    bhikkhave    pārivāsikena
Bhikkhunā  sabhikkhukā  āvāsā  vā  anāvāsā  vā  sabhikkhuko  anāvāso
yatthassu    bhikkhū    samānasaṃvāsakā    yaṃ    jaññā   sakkomi   ajjeva
gantunti    gantabbo    bhikkhave    pārivāsikena    bhikkhunā   sabhikkhukā
āvāsā   vā   anāvāsā   vā  sabhikkhuko  āvāso  vā  anāvāso
vā     yatthassu    bhikkhū    samānasaṃvāsakā    yaṃ    jaññā    sakkomi
ajjeva gantunti.
     [328]   Na  bhikkhave  pārivāsikena  bhikkhunā  pakatattena  bhikkhunā
saddhiṃ   ekacchanne   āvāse   vatthabbaṃ   na   ekacchanne  anāvāse
vatthabbaṃ   na   ekacchanne   āvāse   vā   anāvāse  vā  vatthabbaṃ
pakatattaṃ    bhikkhuṃ    disvā    āsanā    vuṭṭhātabbaṃ   pakatatto   bhikkhu
āsanena   nimantetabbo   na   pakatattena   bhikkhunā   saddhiṃ  ekāsane
nisīditabbaṃ   na   nīce   āsane   nisinne   ucce   āsane  nisīditabbaṃ
na   chamāyaṃ   nisinne   āsane   nisīditabbaṃ  na  ekacaṅkame  caṅkamitabbaṃ
na    nīce   caṅkame   caṅkamante   ucce   caṅkame   caṅkamitabbaṃ   na
chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.
     [329]    Na   bhikkhave   pārivāsikena   bhikkhunā   pārivāsikena
vuḍḍhatarena   bhikkhunā   saddhiṃ   .pe.   mūlāya  paṭikassanārahena  bhikkhunā
saddhiṃ   .pe.   mānattārahena   bhikkhunā  saddhiṃ  .pe.  mānattacārikena
bhikkhunā   saddhiṃ   .pe.   abbhānārahena   bhikkhunā   saddhiṃ  ekacchanne
āvāse    vatthabbaṃ    na    ekacchanne    anāvāse   vatthabbaṃ   na
Ekacchanne   āvāse   vā   anāvāse  vā  vatthabbaṃ  na  ekāsane
nisīditabbaṃ   na   nīce   āsane   nisinne   ucce   āsane  nisīditabbaṃ
na   chamāyaṃ   nisinne   āsane   nisīditabbaṃ  na  ekacaṅkame  caṅkamitabbaṃ
na   nīce   caṅkame  caṅkamante  ucce  caṅkame  caṅkamitabbaṃ  na  chamāyaṃ
caṅkamante caṅkame caṅkamitabbaṃ.
     [330]    Pārivāsikacatuttho   ce   bhikkhave   parivāsaṃ   dadeyya
mūlāya    paṭikasseyya    mānattaṃ   dadeyya   tabbīso   1-   abbheyya
akammaṃ taṃ 2- na ca karaṇīyanti.
                Catunavutipārivāsikavattaṃ niṭṭhitaṃ.
     [331]   Athakho   āyasmā   upāli   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho  āyasmā  upāli  bhagavantaṃ  etadavoca  katī  3-  nu  kho
bhante   pārivāsikassa   bhikkhuno   ratticchedāti   .  tayo  kho  upāli
pārivāsikassa     bhikkhuno     ratticchedā     sahavāso     vippavāso
anārocanā    ime    kho    upāli   tayo   pārivāsikassa   bhikkhuno
ratticchedāti.
     [332]   Tena   kho   pana   samayena   sāvatthiyaṃ  mahābhikkhusaṅgho
sannipatito   hoti   .   na   sakkonti   pārivāsikā   bhikkhū   parivāsaṃ
@Footnote: 1 Ma. Yu. vīso .    2 Ma. Yu. ayaṃ saddo natthi .     3 Ma. Yu. kati.
Sodhetuṃ  .  te  bhikkhū  1-  bhagavato  etamatthaṃ  ācoresuṃ. Anujānāmi
bhikkhave   parivāsaṃ   nikkhipituṃ   evañca   pana   bhikkhave  nikkhipitabbo .
Tena    pārivāsikena   bhikkhunā   ekaṃ   bhikkhuṃ   upasaṅkamitvā   ekaṃsaṃ
uttarāsaṅgaṃ    karitvā    ukkuṭikaṃ    nisīditvā    añjaliṃ   paggahetvā
evamassa    vacanīyo    parivāsaṃ    nikkhipāmīti    .   nikkhitto   hoti
parivāso. Vattaṃ nikkhipāmīti. Nikkhitto hoti parivāsoti 2-.
     [333]  Tena  kho  pana  samayena  sāvatthiyā  bhikkhū  tahiṃ  tahiṃ 3-
pakkamiṃsu   .   sakkonti   4-  pārivāsikā  bhikkhū  parivāsaṃ  sodhetuṃ .
Te   bhikkhū  1-  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
parivāsaṃ  samādātuṃ  5-  .  evañca pana bhikkhave samāditabbo 6- .  tena
pārivāsikena   bhikkhunā   ekaṃ  bhikkhuṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā  evamassa  vacanīyo
parivāsaṃ   samādiyāmīti   .   samādinno   hoti   parivāso   .   vattaṃ
samādiyāmīti. Samādinno hoti parivāsoti 2-.
                   Pārivāsikavattaṃ niṭṭhitaṃ.
@Footnote: 1 Ma. Yu. te bhikkhūti natthi. 2 Ma. Yu. itisaddo natthi .  3 Ma. Yu. tahaṃ tahaṃ.
@4 yebhuyyena na sakkontīti pāṭho dissati. ettha nasaddena paṭisedho ayuttarūpoyeva
@parivāsasamādānassa sodhetuṃ samatthakāle bhagavatā anujāniyamānattā. purato
@vakkhamāne mānattasamādānepi eseva nayo .   5 Ma. samādiyituṃ. Yu. samādituṃ.
@6 Ma. samādiyitabbo. ito paraṃ sabbattha eseva nayo.



             The Pali Tipitaka in Roman Character Volume 6 page 128-136. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=320&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=320&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=320&items=14              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=320&items=14              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=320              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5760              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5760              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :