ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [344]   Tena  kho  pana  samayena  mānattārahā  bhikkhū  sādiyanti
pakatattānaṃ     bhikkhūnaṃ     abhivādanaṃ    paccuṭṭhānaṃ    .pe.    nahāne
piṭṭhiparikammaṃ   .   ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma  mānattārahā  bhikkhū  sādiyissanti
pakatattānaṃ     bhikkhūnaṃ     abhivādanaṃ    paccuṭṭhānaṃ    .pe.    nahāne
piṭṭhiparikammanti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Saccaṃ    kira    bhikkhave   mānattārahā   bhikkhū   sādiyanti   pakatattānaṃ
bhikkhūnaṃ   abhivādanaṃ   paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammanti  .
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  bhikkhave
@Footnote: 1 Ma. taṃ vīso. Yu. vīso. 2 Ma. Yu. tanti natthi. 3 Yu. mūlāya ...
@niṭṭhitanti natthi.
Mānattārahā    bhikkhū    sādiyissanti    pakatattānaṃ   bhikkhūnaṃ   abhivādanaṃ
paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammaṃ  netaṃ  bhikkhave  appasannānaṃ
vā   pasādāya  .pe.  vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
na   bhikkhave   mānattārahena   bhikkhunā   sāditabbaṃ   pakatattānaṃ  bhikkhūnaṃ
abhivādanaṃ   paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammaṃ  yo  sādiyeyya
āpatti   dukkaṭassa   .   anujānāmi   bhikkhave   mānattārahānaṃ  bhikkhūnaṃ
mithu   yathāvuḍḍhaṃ   abhivādanaṃ  paccuṭṭhānaṃ  .pe.  nahāne  piṭṭhiparikammaṃ .
Anujānāmi    bhikkhave    mānattārahānaṃ    bhikkhūnaṃ    pañca    yathāvuḍḍhaṃ
uposathaṃ   pavāraṇaṃ   vassikasāṭikaṃ   oṇojanaṃ   bhattañca   1-  .  tenahi
bhikkhave    mānattārahānaṃ    bhikkhūnaṃ    vattaṃ    paññāpessāmi    yathā
mānattārahehi bhikkhūhi vattitabbaṃ.
     [345]   Mānattārahena   bhikkhave  bhikkhunā  sammā  vattitabbaṃ .
Tatrāyaṃ   sammāvattanā   na   upasampādetabbaṃ   na   nissayo  dātabbo
na   sāmaṇero   upaṭṭhāpetabbo   na   bhikkhunovādakasammati   sāditabbā
sammatenapi   bhikkhuniyo   na  ovaditabbā  yāya  āpattiyā  mānattāraho
hoti    sā    āpatti   na   āpajjitabbā   aññā   vā   tādisikā
tato   vā   pāpiṭṭhatarā   kammaṃ  na  garahitabbaṃ  kammikā  na  garahitabbā
na    pakatattassa    bhikkhuno    uposatho    ṭhapetabbo   na   pavāraṇā
ṭhapetabbā    na    savacanīyaṃ    kātabbaṃ   na   anuvādo   paṭṭhapetabbo
na   okāso   kāretabbo   na   codetabbo   na   sāretabbo   na
@Footnote: 1 Ma. casaddo natthi.
Bhikkhū bhikkhūhi sampayojetabbaṃ.
     [346]   Na  bhikkhave  mānattārahena  bhikkhunā  pakatattassa bhikkhuno
purato    gantabbaṃ    na    purato    nisīditabbaṃ   yo   hoti   saṅghassa
āsanapariyanto     seyyāpariyanto     vihārapariyanto     so    tassa
padātabbo   tena   ca  so  sāditabbo  .  na  bhikkhave  mānattārahena
bhikkhunā   pakatattena   bhikkhunā   puresamaṇena   vā   pacchāsamaṇena  vā
kulāni     upasaṅkamitabbāni     na     āraññikaṅgaṃ    samāditabbaṃ    na
piṇḍapātikaṅgaṃ    samāditabbaṃ    1-    na   ca   tappaccayā   piṇḍapāto
nīharāpetabbo mā maṃ jāniṃsūti.
     [347]  Mānattārahena  bhikkhave  bhikkhunā āgantukena ārocetabbaṃ
āgantukassa    ārocetabbaṃ    uposathe    ārocetabbaṃ    pavāraṇāya
ārocetabbaṃ     devasikaṃ    ārocetabbaṃ    sace    gilāno    hoti
dūtenapi ārocāpetabbaṃ 2-.
     [348]  Na  bhikkhave  mānattārahena  bhikkhunā  sabhikkhukā  āvāsā
abhikkhuko    āvāso    gantabbo    aññatra    pakatattena    aññatra
antarāyā   na   bhikkhave   mānattārahena  bhikkhunā  sabhikkhukā  āvāsā
abhikkhuko    anāvāso    gantabbo    aññatra    pakatattena   aññatra
antarāyā   na   bhikkhave   mānattārahena  bhikkhunā  sabhikkhukā  āvāsā
@Footnote: 1 Ma. samādātabbaṃ. 2 Ma. Yu. mānattārahena bhikkhave .pe. dūtenapi ārocāpetabbanti
@natthi.
Abhikkhuko  āvāso  vā  anāvāso  vā  gantabbo  aññatra  pakatattena
aññatra   antarāyā   na   bhikkhave   mānattārahena  bhikkhunā  sabhikkhukā
anāvāsā   abhikkhuko  āvāso  gantabbo  .pe.  abhikkhuko  anāvāso
gantabbo   .pe.   abhikkhuko  āvāso  vā  anāvāso  vā  gantabbo
aññatra   pakatattena   aññatra   antarāyā  na  bhikkhave  mānattārahena
bhikkhunā   sabhikkhukā  āvāsā  vā  anāvāsā  vā  abhikkhuko  āvāso
gantabbo   .pe.   abhikkhuko   anāvāso   gantabbo  .pe.  abhikkhuko
āvāso    vā    anāvāso   vā   gantabbo   aññatra   pakatattena
aññatra antarāyā.
     [349]  Na  bhikkhave  mānattārahena  bhikkhunā  sabhikkhukā  āvāsā
sabhikkhuko  āvāso  gantabbo  .pe. Sabhikkhuko anāvāso gantabbo .pe.
Sabhikkhuko    āvāso    vā    anāvāso   vā   gantabbo   yatthassu
bhikkhū    nānāsaṃvāsakā    aññatra    pakatattena   aññatra   antarāyā
na   bhikkhave   mānattārahena   bhikkhunā  sabhikkhukā  anāvāsā  sabhikkhuko
āvāso   gantabbo   .pe.   sabhikkhuko   anāvāso  gantabbo  .pe.
Sabhikkhuko   āvāso   vā   anāvāso   vā  gantabbo  yatthassu  bhikkhū
nānāsaṃvāsakā    aññatra    pakatattena    aññatra    antarāyā    na
bhikkhave  mānattārahena  bhikkhunā  sabhikkhukā  āvāsā  vā anāvāsā vā
sabhikkhuko  āvāso  gantabbo  .pe. Sabhikkhuko anāvāso gantabbo .pe.
Sabhikkhuko    āvāso    vā    anāvāso   vā   gantabbo   yatthassu
Bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā.
     [350]   Gantabbo   bhikkhave   mānattārahena  bhikkhunā  sabhikkhukā
āvāsā   sabhikkhuko   āvāso   .pe.   sabhikkhuko  anāvāso  .pe.
Sabhikkhuko    āvāso    vā    anāvāso    vā    yatthassu    bhikkhū
samānasaṃvāsakā    yaṃ   jaññā   sakukomi   ajjeva   gantunti   gantabbo
bhikkhave    mānattārahena   bhikkhunā   sabhikkhukā   anāvāsā   sabhikkhuko
āvāso   .pe.   sabhikkhuko   anāvāso   .pe.  sabhikkhuko  āvāso
vā   anāvāso   vā   yatthassu   bhikkhū   samānasaṃvāsakā   yaṃ   jaññā
sakkomi    ajjeva    gantunti    gantabbo    bhikkhave   mānattārahena
bhikkhunā  sabhikkhukā  āvāsā  vā anāvāsā vā sabhikkhuko āvāso .pe.
Sabhikkhuko   anāvāso   .pe.   sabhikkhuko   āvāso   vā  anāvāso
vā     yatthassu    bhikkhū    samānasaṃvāsakā    yaṃ    jaññā    sakkomi
ajjeva gantunti.
     [351]  Na  bhikkhave  mānattārahena  bhikkhunā  pakatattena  bhikkhunā
saddhiṃ   ekacchanne   āvāse   vatthabbaṃ   na   ekacchanne  anāvāse
vatthabbaṃ   na   ekacchanne    āvāse   vā  anāvāse  vā  vatthabbaṃ
pakatattaṃ    bhikkhuṃ    disvā    āsanā    vuṭṭhātabbaṃ   pakatatto   bhikkhu
āsanena   nimantetabbo   na   pakatattena  bhikkhunā  saddhiṃ    ekāsane
nisīditabbaṃ   na   nīce   āsane   nisinne   ucce   āsane  nisīditabbaṃ
na   chamāyaṃ   nisinne   āsane   nisīditabbaṃ  na  ekacaṅkame  caṅkamitabbaṃ
Na   nīce   caṅkame  caṅkamante  ucce  caṅkame  caṅkamitabbaṃ  na  chamāyaṃ
caṅkamante caṅkame caṅkamitabbaṃ.
     [352]  Na  bhikkhave  mānattārahena  bhikkhunā pārivāsikena bhikkhunā
saddhiṃ    .pe.    mūlāya    paṭikassanārahena   bhikkhunā   saddhiṃ   .pe.
Mānattārahena   vuḍḍhatarena   bhikkhunā   saddhiṃ   .pe.   mānattacārikena
bhikkhunā   saddhiṃ   .pe.   abbhānārahena   bhikkhunā   saddhiṃ  ekacchanne
āvāse    vatthabbaṃ    na    ekacchanne    anāvāse   vatthabbaṃ   na
ekacchanne   āvāse   vā   anāvāse  vā  vatthabbaṃ  na  ekāsane
nisīditabbaṃ   na   nīce   āsane  nisinne  ucce  āsane  nisīditabbaṃ  na
chamāyaṃ    nisinne   āsane   nisīditabbaṃ   na   ekacaṅkame   caṅkamitabbaṃ
na   nīce   caṅkame  caṅkamante  ucce  caṅkame  caṅkamitabbaṃ  na  chamāyaṃ
caṅkamante caṅkame caṅkamitabbaṃ.
     [353]  Mānattārahacatuttho  ce  bhikkhave  parivāsaṃ  dadeyya mūlāya
paṭikasseyya    mānattaṃ    dadeyya    tabbīso   abbheyya   akammaṃ   taṃ
na ca karaṇīyanti.
                 Mānattārahavattaṃ niṭṭhitaṃ 1-.



             The Pali Tipitaka in Roman Character Volume 6 page 142-147. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=344&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=344&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=344&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=344&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=344              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :