ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [382] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {382.1}  suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ  ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya   chārattaṃ
mānattaṃ   yāci   .   saṅgho   udāyissa  bhikkhuno  ekissā  āpattiyā
sañcetanikāya  sukkavisaṭṭhiyā  appaṭicchannāya  chārattaṃ  mānattaṃ  adāsi .
So   ciṇṇamānatto   saṅghaṃ  abbhānaṃ  yācati  .  yadi  saṅghassa  pattakallaṃ
saṅgho udāyiṃ bhikkhuṃ abbheyya. Esā ñatti.
     {382.2}   Suṇātu   me   bhante   saṅgho   ayaṃ  udāyi  bhikkhu
ekaṃ       āpattiṃ       āpajji       sañcetanikaṃ       sukkavisaṭṭhiṃ
appaṭicchannaṃ        so       saṅghaṃ       ekissā       āpattiyā
Sañcetanikāya   sukkavisaṭṭhiyā  appaṭicchannāya  chārattaṃ  mānattaṃ  yāci .
Saṅgho    udāyissa    bhikkhuno    ekissā   āpattiyā   sañcetanikāya
sukkavisaṭṭhiyā   appaṭicchannāya   chārattaṃ   mānattaṃ   adāsi    .   so
ciṇṇamānatto    saṅghaṃ   abbhānaṃ   yācati   .   saṅgho   udāyiṃ   bhikkhuṃ
abbheti   .   yassāyasmato   khamati   udāyissa   bhikkhuno  abbhānaṃ  so
tuṇhassa yassa nakkhamati so bhāseyya.
     {382.3}  Dutiyampi  etamatthaṃ  vadāmi  .  suṇātu me bhante saṅgho
ayaṃ   udāyi   bhikkhu   ekaṃ   āpattiṃ   āpajji  sañcetanikaṃ  sukkavisaṭṭhiṃ
appaṭicchannaṃ    so    saṅghaṃ    ekissā    āpattiyā    sañcetanikāya
sukkavisaṭṭhiyā   appaṭicchannāya   chārattaṃ   mānattaṃ   yāci   .   saṅgho
udāyissa   bhikkhuno   ekissā   āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
appaṭicchannāya    chārattaṃ   mānattaṃ   adāsi   .   so   ciṇṇamānatto
saṅghaṃ  abbhānaṃ  yācati  .  saṅgho  udāyiṃ  bhikkhuṃ  abbheti. Yassāyasmato
khamati   udāyissa   bhikkhuno   abbhānaṃ  so  tuṇhassa  yassa  nakkhamati  so
bhāseyya.
     {382.4}   Tatiyampi   etamatthaṃ   vadāmi  .  suṇātu  me  bhante
saṅgho  ayaṃ  udāyi  bhikkhu  ekaṃ  āpattiṃ  āpajji  sañcetanikaṃ sukkavisaṭṭhiṃ
appaṭicchannaṃ    so    saṅghaṃ    ekissā    āpattiyā    sañcetanikāya
sukkavisaṭṭhiyā   appaṭicchannāya   chārattaṃ   mānattaṃ   yāci   .   saṅgho
udāyissa   bhikkhuno   ekissā   āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
appaṭicchannāya    chārattaṃ   mānattaṃ   adāsi   .   so   ciṇṇamānatto
Saṅghaṃ  abbhānaṃ  yācati  .  saṅgho  udāyiṃ  bhikkhuṃ  abbheti. Yassāyasmato
khamati   udāyissa   bhikkhuno   abbhānaṃ   so   tuṇhassa   yassa   nakkhamati
so   bhāseyya  .  abbhīto  1-  saṅghena  udāyi  bhikkhu  khamati  saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 6 page 164-166. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=382&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=382&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=382&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=382&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=382              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :