[426] So parivutthaparivāso bhikkhūnaṃ ārocesi ahaṃ āvuso
Ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ
.pe. sohaṃ parivutthaparivāso kathaṃ nu kho mayā paṭipajjitabbanti .
Te bhikkhū bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave saṅgho
udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ detu.
[427] Evañca pana bhikkhave dātabbaṃ . Tena bhikkhave udāyinā
bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ
bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
evamassa vacanīyo ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ .pe. sohaṃ bhante parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācāmīti . dutiyampi
yācitabbaṃ tatiyampi yācitabbaṃ.
[428] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
{428.1} suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ .pe. parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati . yadi saṅghassa
pattakallaṃ saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ
mānattaṃ dadeyya. Esā ñatti.
{428.2} Suṇātu me bhante saṅgho ayaṃ udāyi
bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
pakkhapaṭicchannaṃ .pe. so parivutthaparivāso saṅghaṃ tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ yācati . saṅgho udāyissa
Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti . yassāyasmato
khamati udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa
dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
{428.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi
etamatthaṃ vadāmi .pe. dinnaṃ saṅghena udāyissa bhikkhuno
tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ khamati saṅghassa tasmā
tuṇhī. Evametaṃ dhārayāmīti.
[429] So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji
sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ . so bhikkhūnaṃ ārocesi
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pakkhapaṭicchannaṃ .pe. sohaṃ mānattaṃ caranto antarā ekaṃ
āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ kathaṃ
nu kho mayā paṭipajjitabbanti . te bhikkhū bhagavato etamatthaṃ
ārocesuṃ . tenahi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ datvā chārattaṃ
mānattaṃ detu.
[430] Evañca pana bhikkhave mūlāya paṭikassitabbo .pe.
[431] Evañca pana bhikkhave purimāya āpattiyā samodhānaparivāso
dātabbo .pe.
[432] Evañca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ .pe.
Deti .pe. dinnaṃ saṅghena udāyissa bhikkhuno antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ
mānattaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
The Pali Tipitaka in Roman Character Volume 6 page 208-211.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=426&items=7
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=426&items=7&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=426&items=7
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=6&item=426&items=7
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=6&i=426
Contents of The Tipitaka Volume 6
http://84000.org/tipitaka/read/?index_6
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com