ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [426]   So   parivutthaparivāso  bhikkhūnaṃ  ārocesi  ahaṃ  āvuso
Ekaṃ    āpattiṃ    āpajjiṃ    sañcetanikaṃ    sukkavisaṭṭhiṃ   pakkhapaṭicchannaṃ
.pe.   sohaṃ   parivutthaparivāso  kathaṃ  nu  kho  mayā  paṭipajjitabbanti .
Te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  tenahi  bhikkhave  saṅgho
udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ detu.
     [427]  Evañca  pana  bhikkhave  dātabbaṃ . Tena bhikkhave udāyinā
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  vuḍḍhānaṃ
bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā
evamassa   vacanīyo   ahaṃ   bhante   ekaṃ  āpattiṃ  āpajjiṃ  sañcetanikaṃ
sukkavisaṭṭhiṃ    pakkhapaṭicchannaṃ    .pe.   sohaṃ   bhante   parivutthaparivāso
saṅghaṃ   tissannaṃ   āpattīnaṃ   chārattaṃ   mānattaṃ   yācāmīti  .  dutiyampi
yācitabbaṃ tatiyampi yācitabbaṃ.
     [428] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {428.1}  suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ  pakkhapaṭicchannaṃ  .pe.  parivutthaparivāso
saṅghaṃ   tissannaṃ   āpattīnaṃ   chārattaṃ  mānattaṃ  yācati  .  yadi  saṅghassa
pattakallaṃ   saṅgho   udāyissa   bhikkhuno   tissannaṃ   āpattīnaṃ   chārattaṃ
mānattaṃ dadeyya. Esā ñatti.
     {428.2}    Suṇātu    me    bhante    saṅgho    ayaṃ   udāyi
bhikkhu     ekaṃ     āpattiṃ     āpajji     sañcetanikaṃ     sukkavisaṭṭhiṃ
pakkhapaṭicchannaṃ     .pe.    so    parivutthaparivāso    saṅghaṃ    tissannaṃ
āpattīnaṃ    chārattaṃ    mānattaṃ    yācati    .    saṅgho    udāyissa
Bhikkhuno   tissannaṃ   āpattīnaṃ  chārattaṃ  mānattaṃ  deti  .  yassāyasmato
khamati   udāyissa   bhikkhuno   tissannaṃ   āpattīnaṃ   chārattaṃ   mānattassa
dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {428.3}    Dutiyampi    etamatthaṃ    vadāmi    .pe.   tatiyampi
etamatthaṃ    vadāmi    .pe.    dinnaṃ    saṅghena   udāyissa   bhikkhuno
tissannaṃ    āpattīnaṃ    chārattaṃ    mānattaṃ    khamati   saṅghassa   tasmā
tuṇhī. Evametaṃ dhārayāmīti.
     [429]   So  mānattaṃ  caranto  antarā  ekaṃ  āpattiṃ  āpajji
sañcetanikaṃ   sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ   .   so  bhikkhūnaṃ  ārocesi
ahaṃ    āvuso    ekaṃ    āpattiṃ   āpajjiṃ   sañcetanikaṃ   sukkavisaṭṭhiṃ
pakkhapaṭicchannaṃ    .pe.    sohaṃ    mānattaṃ   caranto   antarā   ekaṃ
āpattiṃ    āpajjiṃ    sañcetanikaṃ    sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ   kathaṃ
nu   kho   mayā   paṭipajjitabbanti   .   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ  .  tenahi  bhikkhave  saṅgho  udāyiṃ  bhikkhuṃ  antarā  ekissā
āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   mūlāya
paṭikassitvā   purimāya   āpattiyā   samodhānaparivāsaṃ   datvā   chārattaṃ
mānattaṃ detu.
     [430] Evañca pana bhikkhave mūlāya paṭikassitabbo .pe.
     [431]  Evañca  pana  bhikkhave purimāya āpattiyā samodhānaparivāso
dātabbo .pe.
     [432]  Evañca  pana  bhikkhave  chārattaṃ  mānattaṃ  dātabbaṃ  .pe.
Deti   .pe.   dinnaṃ   saṅghena   udāyissa  bhikkhuno  antarā  ekissā
āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   chārattaṃ
mānattaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 6 page 208-211. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=426&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=426&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=426&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=426&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=426              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :