ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [446]  Tena  kho  pana  samayena aññataro bhikkhu dve saṅghādisesā
āpattiyo   āpanno  hoti  dvemāsapaṭicchannāyo  .  tassa  etadahosi
ahaṃ  kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo
yannūnāhaṃ     saṅghaṃ     ekissā     āpattiyā    dvemāsapaṭicchannāya
dvemāsaparivāsaṃ   yāceyyanti   .   so   saṅghaṃ   ekissā  āpattiyā
dvemāsapaṭicchannāya   dvemāsaparivāsaṃ  yāci  .  tassa  saṅgho  ekissā
āpattiyā   dvemāsapaṭicchannāya   dvemāsaparivāsaṃ   adāsi   .   tassa
Parivasantassa    lajjidhammo   okkami   ahaṃ   kho   dve   saṅghādisesā
āpattiyo    āpajjiṃ   dvemāsapaṭicchannāyo   tassa   me   etadahosi
ahaṃ  kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo
yannūnāhaṃ  saṅghaṃ  ekissā  āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
yāceyyanti   sohaṃ   saṅghaṃ   ekissā   āpattiyā  devamāsapaṭicchannāya
dvemāsaparivāsaṃ    yāciṃ   tassa   me   saṅgho   ekissā   āpattiyā
dvemāsapaṭicchannāya   dvemāsaparivāsaṃ   adāsi   tassa  me  parivasantassa
lajjidhammo    okkami    yannūnāhaṃ    saṅghaṃ    itarissāpi    āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti.
     {446.1}  So  bhikkhūnaṃ  ārocesi  ahaṃ āvuso dve saṅghādisesā
āpattiyo   āpajjiṃ   dvemāsapaṭicchannāyo  tassa  me  etadahosi  ahaṃ
kho   dve   saṅghādisesā   āpattiyo   āpajjiṃ  dvemāsapaṭicchannāyo
yannūnāhaṃ  saṅghaṃ  ekissā  āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
yāceyyanti   sohaṃ   saṅghaṃ   ekissā   āpattiyā  dvemāsapaṭicchannāya
dvemāsaparivāsaṃ    yāciṃ   tassa   me   saṅgho   ekissā   āpattiyā
dvemāsapaṭicchannāya      dvemāsaparivāsaṃ     adāsi     tassa     me
parivasantassa    lajjidhammo   okkami   ahaṃ   kho   dve   saṅghādisesā
āpattiyo    āpajjiṃ   dvemāsapaṭicchannāyo   tassa   me   etadahosi
ahaṃ  kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo
yannūnāhaṃ     saṅghaṃ     ekissā     āpattiyā    dvemāsapaṭicchannāya
Dvemāsaparivāsaṃ    yāceyyanti    sohaṃ   saṅghaṃ   ekissā   āpattiyā
dvemāsapaṭicchannāya    dvemāsaparivāsaṃ    yāciṃ    tassa   me   saṅgho
ekissā    āpattiyā   dvemāsapaṭicchannāya   dvemāsaparivāsaṃ   adāsi
tassa    me    parivasantassa    lajjidhammo   okkami   yannūnāhaṃ   saṅghaṃ
itarissāpi      āpattiyā     dvemāsapaṭicchannāya     dvemāsaparivāsaṃ
yāceyyanti  kathaṃ  nu  kho  mayā  paṭipajjitabbanti  .  te  bhikkhū  bhagavato
etamatthaṃ   ārocesuṃ    .   tenahi   bhikkhave   saṅgho  tassa  bhikkhuno
itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ detu.
     [447]   Evañca   pana   bhikkhave   dātabbo  .  tena  bhikkhave
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā  .pe.
Evamassa    vacanīyo   ahaṃ   bhante   dve   saṅghādisesā   āpattiyo
āpajjiṃ     dvemāsapaṭicchannāyo    tassa    me    etadahosi    ahaṃ
kho   dve   saṅghādisesā   āpattiyo   āpajjiṃ  dvemāsapaṭicchannāyo
yannūnāhaṃ     saṅghaṃ     ekissā     āpattiyā    dvemāsapaṭicchannāya
dvemāsaparivāsaṃ    yāceyyanti    sohaṃ   saṅghaṃ   ekissā   āpattiyā
dvemāsapaṭicchannāya  dvemāsaparivāsaṃ  yāciṃ  tassa  me  saṅgho  ekissā
āpattiyā    dvemāsapaṭicchannāya    dvemāsaparivāsaṃ    adāsi    tassa
me   parivasantassa   lajjidhammo   okkami  ahaṃ  kho  dve  saṅghādisesā
āpattiyo    āpajjiṃ   dvemāsapaṭicchannāyo   tassa   me   etadahosi
ahaṃ  kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo
Yannūnāhaṃ     saṅghaṃ     ekissā     āpattiyā    dvemāsapaṭicchannāya
dvemāsaparivāsaṃ    yāceyyanti    sohaṃ   saṅghaṃ   ekissā   āpattiyā
dvemāsapaṭicchannāya    dvemāsaparivāsaṃ    yāciṃ    tassa   me   saṅgho
ekissā    āpattiyā   dvemāsapaṭicchannāya   dvemāsaparivāsaṃ   adāsi
tassa    me    parivasantassa    lajjidhammo   okkami   yannūnāhaṃ   saṅghaṃ
itarissāpi      āpattiyā     dvemāsapaṭicchannāya     dvemāsaparivāsaṃ
yāceyyanti     sohaṃ     bhante     saṅghaṃ    itarissāpi    āpattiyā
dvemāsapaṭicchannāya     dvemāsaparivāsaṃ     yācāmīti    .    dutiyampi
yācitabbo tatiyampi yācitabbo.
     [448] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {448.1}  suṇātu  me  bhante  saṅgho  ayaṃ itthannāmo bhikkhu dve
saṅghādisesā   āpattiyo   āpajji   dvemāsapaṭicchannāyo   .   tassa
etadahosi    ahaṃ    kho   dve   saṅghādisesā   āpattiyo   āpajjiṃ
dvemāsapaṭicchannāyo     yannūnāhaṃ     saṅghaṃ    ekissā    āpattiyā
dvemāsapaṭicchannāya    dvemāsaparivāsaṃ   yāceyyanti   .   so   saṅghaṃ
ekissā   āpattiyā   dvemāsapaṭicchannāya   dvemāsaparivāsaṃ  yāci .
Tassa  saṅgho  ekissā  āpattiyā  dvemāsapaṭicchannāya  dvemāsaparivāsaṃ
adāsi  .  tassa parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā
āpattiyo    āpajjiṃ   dvemāsapaṭicchannāyo   tassa   me   etadahosi
ahaṃ  kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo
Yannūnāhaṃ     saṅghaṃ     ekissā     āpattiyā    dvemāsapaṭicchannāya
dvemāsaparivāsaṃ    yāceyyanti    sohaṃ   saṅghaṃ   ekissā   āpattiyā
dvemāsapaṭicchannāya   dvemāsaparivāsaṃ   yāciṃ   .   tassa   me  saṅgho
ekissā   āpattiyā   dvemāsapaṭicchannāya  dvemāsaparivāsaṃ  adāsi .
Tassa    me    parivasantassa    lajjidhammo   okkami   yannūnāhaṃ   saṅghaṃ
itarissāpi      āpattiyā     dvemāsapaṭicchannāya     dvemāsaparivāsaṃ
yāceyyanti   .  so  saṅghaṃ  itarissāpi  āpattiyā  dvemāsapaṭicchannāya
dvemāsaparivāsaṃ    yācati    .    yadi    saṅghassa   pattakallaṃ   saṅgho
itthannāmassa    bhikkhuno   itarissāpi   āpattiyā   dvemāsapaṭicchannāya
dvemāsaparivāsaṃ dadeyya. Esā ñatti.
     {448.2}  Suṇātu  me  bhante  saṅgho  ayaṃ itthannāmo bhikkhu dve
saṅghādisesā   āpattiyo   āpajji   dvemāsapaṭicchannāyo   .   tassa
etadahosi    ahaṃ    kho   dve   saṅghādisesā   āpattiyo   āpajjiṃ
dvemāsapaṭicchannāyo     yannūnāhaṃ     saṅghaṃ    ekissā    āpattiyā
dvemāsapaṭicchannāya  dvemāsaparivāsaṃ  yāceyyanti  .  so saṅghaṃ ekissā
āpattiyā  dvemāsapaṭicchannāya  dvemāsaparivāsaṃ  yāci  .  tassa  saṅgho
ekissā   āpattiyā   dvemāsapaṭicchannāya  dvemāsaparivāsaṃ  adāsi .
Tassa   parivasantassa   lajjidhammo  okkami  ahaṃ  kho  dve  saṅghādisesā
āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo  tassa  me  etadahosi ahaṃ kho
dve  saṅghādisesā  āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo  yannūnāhaṃ
Saṅghaṃ    ekissā    āpattiyā   dvemāsapaṭicchannāya   dvemāsaparivāsaṃ
yāceyyanti   sohaṃ   saṅghaṃ   ekissā   āpattiyā  dvemāsapaṭicchannāya
dvemāsaparivāsaṃ   yāciṃ   .   tassa   me  saṅgho  ekissā  āpattiyā
dvemāsapaṭicchannāya  dvemāsaparivāsaṃ  adāsi  .  tassa  me  parivasantassa
lajjidhammo    okkami    yannūnāhaṃ    saṅghaṃ    itarissāpi    āpattiyā
dvemāsapaṭicchannāya    dvemāsaparivāsaṃ   yāceyyanti   .   so   saṅghaṃ
itarissāpi      āpattiyā     dvemāsapaṭicchannāya     dvemāsaparivāsaṃ
yācati   .   saṅgho   itthannāmassa   bhikkhuno   itarissāpi   āpattiyā
dvemāsapaṭicchannāya   dvemāsaparivāsaṃ   deti   .   yassāyasmato  khamati
itthannāmassa    bhikkhuno   itarissāpi   āpattiyā   dvemāsapaṭicchannāya
dvemāsaparivāsassa    dānaṃ    so    tuṇhassa    yassa   nakkhamati   so
bhāseyya.
     {448.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .pe.   dinno   saṅghena   itthannāmassa   bhikkhuno  itarissāpi
āpattiyā    dvemāsapaṭicchannāya    dvemāsaparivāso   khamati   saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {448.4} Tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā.
     [449]  Idha  pana  bhikkhave  bhikkhu  dve  saṅghādisesā  āpattiyo
āpajjati   dvemāsapaṭicchannāyo  .  tassa  evaṃ  hoti  ahaṃ  kho  dve
saṅghādisesā    āpattiyo   āpajjiṃ   dvemāsapaṭicchannāyo   yannūnāhaṃ
saṅghaṃ    ekissā    āpattiyā   dvemāsapaṭicchannāya   dvemāsaparivāsaṃ
Yāceyyanti   .   so  saṅghaṃ  ekissā  āpattiyā  dvemāsapaṭicchannāya
dvemāsaparivāsaṃ    yācati   .   tassa   saṅgho   ekissā   āpattiyā
dvemāsapaṭicchannāya   dvemāsaparivāsaṃ   deti   .   tassa   parivasantassa
lajjidhammo    okkami    ahaṃ   kho   dve   saṅghādisesā   āpattiyo
āpajjiṃ   dvemāsapaṭicchannāyo   tassa  me  etadahosi  ahaṃ  kho  dve
saṅghādisesā    āpattiyo   āpajjiṃ   dvemāsapaṭicchannāyo   yannūnāhaṃ
saṅghaṃ    ekissā    āpattiyā   dvemāsapaṭicchannāya   dvemāsaparivāsaṃ
yāceyyanti   sohaṃ   saṅghaṃ   ekissā   āpattiyā  dvemāsapaṭicchannāya
dvemāsaparivāsaṃ    yāciṃ   tassa   me   saṅgho   ekissā   āpattiyā
dvemāsapaṭicchannāya   dvemāsaparivāsaṃ   adāsi   tassa  me  parivasantassa
lajjidhammo    okkami    yannūnāhaṃ    saṅghaṃ    itarissāpi    āpattiyā
dvemāsapaṭicchannāya  dvemāsaparivāsaṃ  yāceyyanti . So saṅghaṃ itarissāpi
āpattiyā   dvemāsapaṭicchannāya   dvemāsaparivāsaṃ   yācati   .   tassa
saṅgho   itarissāpi   āpattiyā   dvemāsapaṭicchannāya   dvemāsaparivāsaṃ
deti. Tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā.
     [450]  Idha  pana  bhikkhave  bhikkhu  dve  saṅghādisesā  āpattiyo
āpajjati    dvemāsapaṭicchannāyo    ekaṃ    āpattiṃ   jānāti   ekaṃ
āpattiṃ  na  jānāti  .  so  saṅghaṃ  yaṃ āpattiṃ jānāti tassā āpattiyā
dvemāsapaṭicchannāya   dvemāsaparivāsaṃ   yācati  .  tassa  saṅgho  tassā
āpattiyā    dvemāsapaṭicchannāya    dvemāsaparivāsaṃ   deti   .   so
Parivasanto   itarampi   āpattiṃ   jānāti   .   tassa  evaṃ  hoti  ahaṃ
kho   dve   saṅghādisesā   āpattiyo   āpajjiṃ  dvemāsapaṭicchannāyo
ekaṃ  āpattiṃ  jāniṃ  ekaṃ  āpattiṃ  na  jāniṃ  sohaṃ  saṅghaṃ  yaṃ  āpattiṃ
jāniṃ    tassā    āpattiyā    dvemāsapaṭicchannāya    dvemāsaparivāsaṃ
yāciṃ   tassa   me   saṅgho   tassā   āpattiyā   devamāsapaṭicchannāya
dvemāsaparivāsaṃ   adāsi   sohaṃ   parivasanto   itaraṃpi  āpattiṃ  jānāmi
yannūnāhaṃ     saṅghaṃ     itarissāpi    āpattiyā    dvemāsapaṭicchannāya
dvemāsaparivāsaṃ   yāceyyanti   .   so   saṅghaṃ  itarissāpi  āpattiyā
dvemāsapaṭicchannāya    dvemāsaparivāsaṃ    yācati    .   tassa   saṅgho
itarissāpi   āpattiyā   dvemāsapaṭicchannāya  dvemāsaparivāsaṃ  deti .
Tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā.
     [451]  Idha  pana  bhikkhave  bhikkhu  dve  saṅghādisesā  āpattiyo
āpajjati    dvemāsapaṭicchannāyo    ekaṃ    āpattiṃ    sarati    ekaṃ
āpattiṃ  na  sarati  .  so  saṅghaṃ  yaṃ  āpattiṃ  sarati  tassā  āpattiyā
dvemāsapaṭicchannāya    dvemāsaparivāsaṃ    yācati    .   tassa   saṅgho
tassā       āpattiyā      dvemāsapaṭicchannāya      dvemāsaparivāsaṃ
deti   .   so   parivasanto   itarampi  āpattiṃ  sarati  .  tassa  evaṃ
hoti    ahaṃ    kho    dve    saṅghādisesā    āpattiyo    āpajjiṃ
dvemāsapaṭicchannāyo   ekaṃ   āpattiṃ   sariṃ   ekaṃ   āpattiṃ  na  sariṃ
sohaṃ   saṅghaṃ   yaṃ  āpattiṃ  sariṃ  tassā  āpattiyā  dvemāsapaṭicchannāya
Dvemāsaparivāsaṃ    yāciṃ    tassa    me   saṅgho   tassā   āpattiyā
dvemāsapaṭicchannāya    dvemāsaparivāsaṃ    adāsi    sohaṃ    parivasanto
itarampi   āpattiṃ   sarāmi   yannūnāhaṃ   saṅghaṃ   itarissāpi   āpattiyā
dvemāsapaṭicchannāya    dvemāsaparivāsaṃ   yāceyyanti   .   so   saṅghaṃ
itarissāpi      āpattiyā     dvemāsapaṭicchannāya     dvemāsaparivāsaṃ
yācati   .   tassa   saṅgho  itarissāpi  āpattiyā  dvemāsapaṭicchannāya
dvemāsaparivāsaṃ   deti   .   tena  bhikkhave  bhikkhunā  tadupādāya  dve
māsā parivasitabbā.
     [452]  Idha  pana  bhikkhave  bhikkhu  dve  saṅghādisesā  āpattiyo
āpajjati    dvemāsapaṭicchannāyo    ekāya   āpattiyā   nibbematiko
ekāya  āpattiyā  vematiko  .  so  saṅghaṃ yāya āpattiyā nibbematiko
tassā   āpattiyā   dvemāsapaṭicchannāya   dvemāsaparivāsaṃ   yācati .
Tassa   saṅgho   tassā  āpattiyā  dvemāsapaṭicchannāya  dvemāsaparivāsaṃ
deti  .  so  parivasanto  itarissāpi  āpattiyā  nibbematiko  hoti .
Tassa   evaṃ   hoti  ahaṃ  kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ
dvemāsapaṭicchannāyo    ekāya    āpattiyā    nibbematiko   ekāya
āpattiyā   vematiko   sohaṃ   saṅghaṃ   yāya   āpattiyā   nibbematiko
tassā   āpattiyā   dvemāsapaṭicchannāya   dvemāsaparivāsaṃ  yāciṃ  tassa
me   saṅgho   tassā   āpattiyā  dvemāsapaṭicchannāya  dvemāsaparivāsaṃ
adāsi    sohaṃ    parivasanto    itarissāpi    āpattiyā   nibbematiko
Yannūnāhaṃ     saṅghaṃ     itarissāpi    āpattiyā    dvemāsapaṭicchannāya
dvemāsaparivāsaṃ   yāceyyanti   .   so   saṅghaṃ  itarissāpi  āpattiyā
dvemāsapaṭicchannāya    dvemāsaparivāsaṃ    yācati    .   tassa   saṅgho
itarissāpi   āpattiyā   dvemāsapaṭicchannāya  dvemāsaparivāsaṃ  deti .
Tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā.
     [453]  Idha  pana  bhikkhave  bhikkhu  dve  saṅghādisesā  āpattiyo
āpajjati    dvemāsapaṭicchannāyo    ekā    āpatti   jānapaṭicchannā
ekā   āpatti   ajānapaṭicchannā   .   so   saṅghaṃ   tāsaṃ  āpattīnaṃ
dvemāsapaṭicchannānaṃ   dvemāsaparivāsaṃ   yācati   .  tassa  saṅgho  tāsaṃ
āpattīnaṃ    dvemāsapaṭicchannānaṃ    dvemāsaparivāsaṃ   deti   .   tassa
parivasantassa    añño    bhikkhu    āgacchati    bahussuto    āgatāgamo
dhammadharo   vinayadharo   mātikādharo   paṇḍito   viyatto   medhāvī  lajjī
kukkuccako   sikkhākāmo  .  so  evaṃ  vadeti  kiṃ  ayaṃ  āvuso  bhikkhu
āpanno   kissāyaṃ   bhikkhu   parivasatīti   .   te   evaṃ  vadenti  ayaṃ
āvuso     bhikkhu     dve     saṅghādisesā    āpattiyo    āpajji
dvemāsapaṭicchannāyo     ekā    āpatti    jānapaṭicchannā    ekā
āpatti  ajānapaṭicchannā  so  saṅghaṃ  tāsaṃ  āpattīnaṃ dvemāsapaṭicchannānaṃ
dvemāsaparivāsaṃ  yāci  tassa  saṅgho  tāsaṃ  āpattīnaṃ dvemāsapaṭicchannānaṃ
dvemāsaparivāsaṃ    adāsi    tāyo   ayaṃ   āvuso   bhikkhu   āpanno
tāsāyaṃ     bhikkhu    parivasatīti    .    so    evaṃ    vadeti   yāyaṃ
Āvuso    āpatti    jānapaṭicchannā    dhammikaṃ    tassā    āpattiyā
parivāsadānaṃ   dhammatā   1-   rūhati   yā  ca  khvāyaṃ  āvuso  āpatti
ajānapaṭicchannā  adhammikaṃ  tassā  āpattiyā  parivāsadānaṃ  adhammatā  2-
na rūhati etissā 3- āvuso āpattiyā bhikkhu mānattārahoti.
     [454]  Idha  pana  bhikkhave  bhikkhu  dve  saṅghādisesā  āpattiyo
āpajjati    dvemāsapaṭicchannāyo   ekā   āpatti   saramānapaṭicchannā
ekā   āpatti   asaramānapaṭicchannā   .   so  saṅghaṃ  tāsaṃ  āpattīnaṃ
dvemāsapaṭicchannānaṃ    dvemāsaparivāsaṃ    yācati    .   tassa   saṅgho
tāsaṃ    āpattīnaṃ    dvemāsapaṭicchannānaṃ   dvemāsaparivāsaṃ   deti  .
Tassa   parivasantassa   añño   bhikkhu   āgacchati   bahussuto  āgatāgamo
dhammadharo   vinayadharo   mātikādharo   paṇḍito   viyatto   medhāvī  lajjī
kukkuccako   sikkhākāmo   .   so   evaṃ   vadeti   kiṃ  ayaṃ  āvuso
bhikkhu āpanno kissāyaṃ bhikkhu parivasatīti.
     {454.1}  Te  evaṃ  vadenti ayaṃ āvuso bhikkhu dve saṅghādisesā
āpattiyo     āpajji     dvemāsapaṭicchannāyo     ekā    āpatti
saramānapaṭicchannā    ekā   āpatti   asaramānapaṭicchannā   so   saṅghaṃ
tāsaṃ  āpattīnaṃ  dvemāsapaṭicchannānaṃ  dvemāsaparivāsaṃ  yāci  tassa saṅgho
tāsaṃ  āpattīnaṃ  dvemāsapaṭicchannānaṃ  dvemāsaparivāsaṃ  adāsi  tāyo ayaṃ
āvuso  bhikkhu  āpanno  tāsāyaṃ  bhikkhu parivasatīti. So evaṃ vadeti yāyaṃ
@Footnote: 1 Ma. Yu. dhammattā. evamuparipi .         2 Ma. Yu. adhammattā. evamuparipi.
@3 Ma. ekissā. evamuparipi.
Āvuso    āpatti    saramānapaṭicchannā    dhammikaṃ   tassā   āpattiyā
parivāsadānaṃ    dhammatā   rūhati   yā   ca   khvāyaṃ   āvuso   āpatti
asaramānapaṭicchannā     adhammikaṃ     tassā    āpattiyā    parivāsadānaṃ
adhammatā    na    rūhati    etissā    āvuso    āpattiyā    bhikkhu
mānattārahoti.
     [455]  Idha  pana  bhikkhave  bhikkhu  dve  saṅghādisesā  āpattiyo
āpajjati   dvemāsapaṭicchannāyo   ekā   āpatti  nibbematikapaṭicchannā
ekā   āpatti   vematikapaṭicchannā   .   so   saṅghaṃ  tāsaṃ  āpattīnaṃ
dvemāsapaṭicchannānaṃ    dvemāsaparivāsaṃ    yācati    .   tassa   saṅgho
tāsaṃ    āpattīnaṃ    dvemāsapaṭicchannānaṃ   dvemāsaparivāsaṃ   deti  .
Tassa   parivasantassa   añño   bhikkhu   āgacchati   bahussuto  āgatāgamo
dhammadharo   vinayadharo   mātikādharo   paṇḍito   viyatto   medhāvī  lajjī
kukkuccako   sikkhākāmo   .   so   evaṃ   vadeti   kiṃ  ayaṃ  āvuso
bhikkhu āpanno kissāyaṃ bhikkhu parivasatīti.
     {455.1}  Te  evaṃ  vadenti ayaṃ āvuso bhikkhu dve saṅghādisesā
āpattiyo     āpajji     dvemāsapaṭicchannāyo     ekā    āpatti
nibbematikapaṭicchannā   ekā   āpatti   vematikapaṭicchannā   so   saṅghaṃ
tāsaṃ  āpattīnaṃ  dvemāsapaṭicchannānaṃ  dvemāsaparivāsaṃ  yāci  tassa saṅgho
tāsaṃ  āpattīnaṃ  dvemāsapaṭicchannānaṃ  dvemāsaparivāsaṃ  adāsi  tāyo ayaṃ
āvuso  bhikkhu  āpanno  tāsāyaṃ  bhikkhu  parivasatīti  .  so  evaṃ vadeti
Yāyaṃ    āvuso    āpatti    nibbematikapaṭicchannā    dhammikaṃ    tassā
āpattiyā   parivāsadānaṃ   dhammatā   rūhati   yā   ca   khvāyaṃ  āvuso
āpatti   vematikapaṭicchannā   adhammikaṃ   tassā   āpattiyā  parivāsadānaṃ
adhammatā    na    rūhati    etissā    āvuso    āpattiyā    bhikkhu
mānattārahoti.



             The Pali Tipitaka in Roman Character Volume 6 page 222-234. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=446&items=10&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=446&items=10              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=446&items=10&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=446&items=10&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=446              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :