ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [466]   Tena   kho   pana   samayena  aññataro  bhikkhu  sambahulā
@Footnote: 1 Ma. tassa saṅgho.
Saṅghādisesā   āpattiyo  āpanno  hoti  .  so  1-  āpattipariyantaṃ
na   jānāti   rattipariyantaṃ   na   jānāti   āpattipariyantaṃ   na   sarati
rattipariyantaṃ    na    sarati   āpattipariyante   vematiko   rattipariyante
vematiko    .   so   bhikkhūnaṃ   ārocesi   ahaṃ   āvuso   sambahulā
saṅghādisesā    āpattiyo    āpajjiṃ    āpattipariyantaṃ   na   jānāmi
rattipariyantaṃ   na   jānāmi   āpattipariyantaṃ   na   sarāmi   rattipariyantaṃ
na   sarāmi   āpattipariyante   vematiko   rattipariyante  vematiko  kathaṃ
nu   kho   mayā   paṭipajjitabbanti   .   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .  tenahi  bhikkhave  saṅgho  tassa  bhikkhuno  tāsaṃ  āpattīnaṃ
suddhantaparivāsaṃ detu.
     [467]   Evañca   pana   bhikkhave   dātabbo  .  tena  bhikkhave
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  vuḍḍhānaṃ
bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā
evamassa   vacanīyo   ahaṃ   bhante   sambahulā  saṅghādisesā  āpattiyo
āpajjiṃ    āpattipariyantaṃ    na   jānāmi   rattipariyantaṃ   na   jānāmi
āpattipariyantaṃ   na   sarāmi   rattipariyantaṃ   na  sarāmi  āpattipariyante
vematiko   rattipariyante  vematiko  sohaṃ  bhante  saṅghaṃ  tāsaṃ  āpattīnaṃ
suddhantaparivāsaṃ     yācāmīti    .    dutiyampi    yācitabbo    tatiyampi
yācitabbo.
@Footnote: 1 Ma. Yu. sosaddo na dissati.
     [468] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {468.1}  suṇātu  me bhante saṅgho ayaṃ itthannāmo bhikkhu sambahulā
saṅghādisesā  āpattiyo  āpajji  āpattipariyantaṃ  na jānāti rattipariyantaṃ
na  jānāti  āpattipariyantaṃ  na  sarati rattipariyantaṃ na sarati āpattipariyante
vematiko  rattipariyante  vematiko  so saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ
yācati  .  yadi  saṅghassa  pattakallaṃ  saṅgho  itthannāmassa  bhikkhuno  tāsaṃ
āpattīnaṃ suddhantaparivāsaṃ dadeyya. Esā ñatti.
     {468.2}  Suṇātu  me bhante saṅgho ayaṃ itthannāmo bhikkhu sambahulā
saṅghādisesā  āpattiyo  āpajji  āpattipariyantaṃ  na jānāti rattipariyantaṃ
na  jānāti  āpattipariyantaṃ  na  sarati rattipariyantaṃ na sarati āpattipariyante
vematiko  rattipariyante  vematiko  so saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ
yācati  .  saṅgho  itthannāmassa  bhikkhuno  tāsaṃ  āpattīnaṃ suddhantaparivāsaṃ
deti   .   yassāyasmato  khamati  itthannāmassa  bhikkhuno  tāsaṃ  āpattīnaṃ
suddhantaparivāsassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {468.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .pe.  dinno  saṅghena  itthannāmassa  bhikkhuno  tāsaṃ  āpattīnaṃ
suddhantaparivāso khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [469]  Evañca  1-  kho  bhikkhave  suddhantaparivāso  dātabbo.
@Footnote: 1 Ma. Yu. casaddo na dissati.
Evaṃ    parivāso   dātabbo   .   kathañca   bhikkhave   suddhantaparivāso
dātabbo   .   āpattipariyantaṃ   na   jānāti  rattipariyantaṃ  na  jānāti
āpattipariyantaṃ   na   sarati   rattipariyantaṃ   na   sarati   āpattipariyante
vematiko    rattipariyante   vematiko   suddhantaparivāso   dātabbo  .
Āpattipariyantaṃ    jānāti   rattipariyantaṃ   na   jānāti   āpattipariyantaṃ
sarati  rattipariyantaṃ  na  sarati  āpattipariyante  nibbematiko  rattipariyante
vematiko      suddhantaparivāso     dātabbo     .     āpattipariyantaṃ
ekaccaṃ   jānāti   ekaccaṃ   na   jānāti   rattipariyantaṃ   na  jānāti
āpattipariyantaṃ   ekaccaṃ   sarati   ekaccaṃ   na   sarati  rattipariyantaṃ  na
sarati   āpattipariyante   ekacce   vematiko   ekacce   nibbematiko
rattipariyante vematiko suddhantaparivāso dātabbo.
     {469.1}  Āpattipariyantaṃ  na  jānāti rattipariyantaṃ ekaccaṃ jānāti
ekaccaṃ  na  jānāti  āpattipariyantaṃ  na  sarati  rattipariyantaṃ ekaccaṃ sarati
ekaccaṃ   na   sarati  āpattipariyante  vematiko  rattipariyante  ekacce
vematiko ekacce nibbematiko suddhantaparivāso dātabbo.
     {469.2}    Āpattipariyantaṃ    jānāti    rattipariyantaṃ   ekaccaṃ
jānāti   ekaccaṃ   na   jānāti   āpattipariyantaṃ   sarati   rattipariyantaṃ
ekaccaṃ    sarati   ekaccaṃ   na   sarati   āpattipariyante   nibbematiko
rattipariyante  ekacce  vematiko  ekacce  nibbematiko suddhantaparivāso
dātabbo   .   āpattipariyantaṃ   ekaccaṃ  jānāti  ekaccaṃ  na  jānāti
Rattipariyantaṃ   ekaccaṃ   jānāti   ekaccaṃ   na  jānāti  āpattipariyantaṃ
ekaccaṃ    sarati   ekaccaṃ   na   sarati   rattipariyantaṃ   ekaccaṃ   sarati
ekaccaṃ   na   sarati   āpattipariyante   ekacce   vematiko  ekacce
nibbematiko   rattipariyante   ekacce  vematiko  ekacce  nibbematiko
suddhantaparivāso   dātabbo   .   evaṃ   kho  bhikkhave  suddhantaparivāso
dātabbo.
     [470]  Kathañca  bhikkhave  parivāso  dātabbo   .  āpattipariyantaṃ
jānāti    rattipariyantaṃ   jānāti   āpattipariyantaṃ   sarati   rattipariyantaṃ
sarati    āpattipariyante    nibbematiko    rattipariyante    nibbematiko
parivāso   dātabbo   .   āpattipariyantaṃ   na   jānāti   rattipariyantaṃ
jānāti   āpattipariyantaṃ   na  sarati  rattipariyantaṃ  sarati  āpattipariyante
vematiko    rattipariyante    nibbematiko    parivāso    dātabbo  .
Āpattipariyantaṃ   ekaccaṃ   jānāti   ekaccaṃ   na  jānāti  rattipariyantaṃ
jānāti   āpattipariyantaṃ  ekaccaṃ  sarati  ekaccaṃ  na  sarati  rattipariyantaṃ
sarati   āpattipariyante   ekacce   vematiko   ekacce   nibbematiko
rattipariyante   nibbematiko  parivāso  dātabbo  .  evaṃ  kho  bhikkhave
parivāso dātabbo.
                    Parivāso niṭṭhito.



             The Pali Tipitaka in Roman Character Volume 6 page 245-249. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=466&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=466&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=466&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=466&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=466              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :