ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [466]   Tena   kho   pana   samayena  aññataro  bhikkhu  sambahulā
@Footnote: 1 Ma. tassa saṅgho.

--------------------------------------------------------------------------------------------- page246.

Saṅghādisesā āpattiyo āpanno hoti . so 1- āpattipariyantaṃ na jānāti rattipariyantaṃ na jānāti āpattipariyantaṃ na sarati rattipariyantaṃ na sarati āpattipariyante vematiko rattipariyante vematiko . so bhikkhūnaṃ ārocesi ahaṃ āvuso sambahulā saṅghādisesā āpattiyo āpajjiṃ āpattipariyantaṃ na jānāmi rattipariyantaṃ na jānāmi āpattipariyantaṃ na sarāmi rattipariyantaṃ na sarāmi āpattipariyante vematiko rattipariyante vematiko kathaṃ nu kho mayā paṭipajjitabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave saṅgho tassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ detu. [467] Evañca pana bhikkhave dātabbo . tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ āpattipariyantaṃ na jānāmi rattipariyantaṃ na jānāmi āpattipariyantaṃ na sarāmi rattipariyantaṃ na sarāmi āpattipariyante vematiko rattipariyante vematiko sohaṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācāmīti . dutiyampi yācitabbo tatiyampi yācitabbo. @Footnote: 1 Ma. Yu. sosaddo na dissati.

--------------------------------------------------------------------------------------------- page247.

[468] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {468.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji āpattipariyantaṃ na jānāti rattipariyantaṃ na jānāti āpattipariyantaṃ na sarati rattipariyantaṃ na sarati āpattipariyante vematiko rattipariyante vematiko so saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ dadeyya. Esā ñatti. {468.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji āpattipariyantaṃ na jānāti rattipariyantaṃ na jānāti āpattipariyantaṃ na sarati rattipariyantaṃ na sarati āpattipariyante vematiko rattipariyante vematiko so saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācati . saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ deti . yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {468.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. dinno saṅghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāso khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [469] Evañca 1- kho bhikkhave suddhantaparivāso dātabbo. @Footnote: 1 Ma. Yu. casaddo na dissati.

--------------------------------------------------------------------------------------------- page248.

Evaṃ parivāso dātabbo . kathañca bhikkhave suddhantaparivāso dātabbo . āpattipariyantaṃ na jānāti rattipariyantaṃ na jānāti āpattipariyantaṃ na sarati rattipariyantaṃ na sarati āpattipariyante vematiko rattipariyante vematiko suddhantaparivāso dātabbo . Āpattipariyantaṃ jānāti rattipariyantaṃ na jānāti āpattipariyantaṃ sarati rattipariyantaṃ na sarati āpattipariyante nibbematiko rattipariyante vematiko suddhantaparivāso dātabbo . āpattipariyantaṃ ekaccaṃ jānāti ekaccaṃ na jānāti rattipariyantaṃ na jānāti āpattipariyantaṃ ekaccaṃ sarati ekaccaṃ na sarati rattipariyantaṃ na sarati āpattipariyante ekacce vematiko ekacce nibbematiko rattipariyante vematiko suddhantaparivāso dātabbo. {469.1} Āpattipariyantaṃ na jānāti rattipariyantaṃ ekaccaṃ jānāti ekaccaṃ na jānāti āpattipariyantaṃ na sarati rattipariyantaṃ ekaccaṃ sarati ekaccaṃ na sarati āpattipariyante vematiko rattipariyante ekacce vematiko ekacce nibbematiko suddhantaparivāso dātabbo. {469.2} Āpattipariyantaṃ jānāti rattipariyantaṃ ekaccaṃ jānāti ekaccaṃ na jānāti āpattipariyantaṃ sarati rattipariyantaṃ ekaccaṃ sarati ekaccaṃ na sarati āpattipariyante nibbematiko rattipariyante ekacce vematiko ekacce nibbematiko suddhantaparivāso dātabbo . āpattipariyantaṃ ekaccaṃ jānāti ekaccaṃ na jānāti

--------------------------------------------------------------------------------------------- page249.

Rattipariyantaṃ ekaccaṃ jānāti ekaccaṃ na jānāti āpattipariyantaṃ ekaccaṃ sarati ekaccaṃ na sarati rattipariyantaṃ ekaccaṃ sarati ekaccaṃ na sarati āpattipariyante ekacce vematiko ekacce nibbematiko rattipariyante ekacce vematiko ekacce nibbematiko suddhantaparivāso dātabbo . evaṃ kho bhikkhave suddhantaparivāso dātabbo. [470] Kathañca bhikkhave parivāso dātabbo . āpattipariyantaṃ jānāti rattipariyantaṃ jānāti āpattipariyantaṃ sarati rattipariyantaṃ sarati āpattipariyante nibbematiko rattipariyante nibbematiko parivāso dātabbo . āpattipariyantaṃ na jānāti rattipariyantaṃ jānāti āpattipariyantaṃ na sarati rattipariyantaṃ sarati āpattipariyante vematiko rattipariyante nibbematiko parivāso dātabbo . Āpattipariyantaṃ ekaccaṃ jānāti ekaccaṃ na jānāti rattipariyantaṃ jānāti āpattipariyantaṃ ekaccaṃ sarati ekaccaṃ na sarati rattipariyantaṃ sarati āpattipariyante ekacce vematiko ekacce nibbematiko rattipariyante nibbematiko parivāso dātabbo . evaṃ kho bhikkhave parivāso dātabbo. Parivāso niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 6 page 245-249. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=466&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=466&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=466&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=466&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=466              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :