ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [508]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjitvā   appaṭicchādetvā  vibbhamati  .  so  puna  1-  upasampanno
tā   āpattiyo   na   chādeti   .   tassa  bhikkhave  bhikkhuno  mānattaṃ
dātabbaṃ.
     [509]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjitvā   appaṭicchādetvā   vibbhamati   .   so   puna  upasampanno
tā   āpattiyo   chādeti   .   tassa   bhikkhave   bhikkhuno   pacchimasmiṃ
āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
     [510]  Idha  pana  bhikkhave  bhikkhu sambahulā saṅghādisesā āpattiyo
āpajjitvā    paṭicchādetvā   vibbhamati   .   so   puna   upasampanno
tā   āpattiyo   na   chādeti   .   tassa  bhikkhave  bhikkhuno  purimasmiṃ
@Footnote: 1 Ma. so ce puna.

--------------------------------------------------------------------------------------------- page259.

Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. [511] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā paṭicchādetvā vibbhamati . so puna upasampanno tā āpattiyo chādeti . tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. [512] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati . tassa honti āpattiyo paṭicchannāyopi appaṭicchannāyopi. So vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā na chādeti yā āpattiyo pubbe na chādesi tā āpattiyo pacchā na chādeti . tassa bhikkhave bhikkhuno purimasmiṃ āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. [513] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati . tassa honti āpattiyo paṭicchannāyopi appaṭicchannāyopi. So vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā na chādeti yā āpattiyo pubbe na chādesi tā āpattiyo pacchā chādeti . tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

--------------------------------------------------------------------------------------------- page260.

[514] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati . tassa honti āpattiyo paṭicchannāyopi appaṭicchannāyopi. So vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā chādeti 1- yā āpattiyo pubbe na chādesi tā āpattiyo pacchā na chādeti 2- . tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. [515] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati . tassa honti āpattiyo paṭicchannāyopi appaṭicchannāyopi. So vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā chādeti yā āpattiyo pubbe na chādesi tā āpattiyo pacchā chādeti . tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. [516] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati ekaccā āpattiyo jānāti ekaccā āpattiyo na jānāti yā āpattiyo jānāti tā āpattiyo chādeti yā āpattiyo na jānāti tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi tā āpattiyo pacchā jānitvā na chādeti yā āpattiyo @Footnote: 1 Yu. pacchā na chādeti . 2 Yu. pacchā chādeti.

--------------------------------------------------------------------------------------------- page261.

Pubbe ajānitvā na chādesi tā āpattiyo pacchā jānitvā na chādeti . tassa bhikkhave bhikkhuno purimasmiṃ āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. [517] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati ekaccā āpattiyo jānāti ekaccā āpattiyo na jānāti yā āpattiyo jānāti tā āpattiyo chādeti yā āpattiyo na jānāti tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi tā āpattiyo pacchā jānitvā na chādeti yā āpattiyo pubbe ajānitvā na chādesi tā āpattiyo pacchā jānitvā chādeti . tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. [518] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati ekaccā āpattiyo jānāti ekaccā āpattiyo na jānāti yā āpattiyo jānāti tā āpattiyo chādeti yā āpattiyo na jānāti tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi tā āpattiyo pacchā jānitvā chādeti yā āpattiyo pubbe ajānitvā na chādesi tā āpattiyo pacchā jānitvā na chādeti . tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca

--------------------------------------------------------------------------------------------- page262.

Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. [519] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati ekaccā āpattiyo jānāti ekaccā āpattiyo na jānāti yā āpattiyo jānāti tā āpattiyo chādeti yā āpattiyo na jānāti tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi tā āpattiyo pacchā jānitvā chādeti yā āpattiyo pubbe ajānitvā na chādesi tā āpattiyo pacchā jānitvā chādeti . tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. [520] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati ekaccā āpattiyo sarati ekaccā āpattiyo na sarati yā āpattiyo sarati tā āpattiyo chādeti yā āpattiyo na sarati tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe saritvā chādesi tā āpattiyo pacchā saritvā na chādeti yā āpattiyo pubbe asaritvā na chādesi tā āpattiyo pacchā saritvā na chādeti . Tassa bhikkhave bhikkhuno purimasmiṃ āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. [521] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo

--------------------------------------------------------------------------------------------- page263.

Āpajjati ekaccā āpattiyo sarati ekaccā āpattiyo na sarati yā āpattiyo sarati tā āpattiyo chādeti yā āpattiyo na sarati tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe saritvā chādesi tā āpattiyo pacchā saritvā na chādeti yā āpattiyo pubbe asaritvā na chādesi tā āpattiyo pacchā saritvā chādeti . Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. [522] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati ekaccā āpattiyo sarati ekaccā āpattiyo na sarati yā āpattiyo sarati tā āpattiyo chādeti yā āpattiyo na sarati tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe saritvā chādesi tā āpattiyo pacchā saritvā chādeti yā āpattiyo pubbe asaritvā na chādesi tā āpattiyo pacchā saritvā na chādeti . Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. [523] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati ekaccā āpattiyo sarati ekaccā āpattiyo na sarati yā āpattiyo sarati tā āpattiyo chādeti yā

--------------------------------------------------------------------------------------------- page264.

Āpattiyo na sarati tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe saritvā chādesi tā āpattiyo pacchā saritvā chādeti yā āpattiyo pubbe asaritvā na chādesi tā āpattiyo pacchā saritvā chādeti . Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. [524] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati ekaccāsu āpattīsu nibbematiko ekaccāsu āpattīsu vematiko yāsu āpattīsu nibbematiko tā āpattiyo chādeti yāsu āpattīsu vematiko tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko na chādeti yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko na chādeti . tassa bhikkhave bhikkhuno purimasmiṃ āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. [525] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati ekaccāsu āpattīsu nibbematiko ekaccāsu āpattīsu vematiko yāsu āpattīsu nibbematiko tā āpattiyo chādeti yāsu āpattīsu vematiko tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko

--------------------------------------------------------------------------------------------- page265.

Chādesi tā āpattiyo pacchā nibbematiko na chādeti yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko chādeti . tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. [526] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati ekaccāsu āpattīsu nibbematiko ekaccāsu āpattīsu vematiko yāsu āpattīsu nibbematiko tā āpattiyo chādeti yāsu āpattīsu vematiko tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko chādeti yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko na chādeti . tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. [527] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati ekaccāsu āpattīsu nibbematiko ekaccāsu āpattīsu vematiko yāsu āpattīsu nibbematiko tā āpattiyo chādeti yāsu āpattīsu vematiko tā āpattiyo na chādeti . So vibbhamitvā puna upasampanno yāsu āpattīsu 1- pubbe @Footnote: 1 Ma. yā āpattiyo.

--------------------------------------------------------------------------------------------- page266.

Nibbematiko chādesi tā āpattiyo pacchā nibbematiko chādeti yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko chādeti . tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. [528] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā appaṭicchādetvā sāmaṇero hoti .pe. ummattako hoti .pe. khittacitto hoti .pe. yathā heṭṭhā tathā vitthāretabbaṃ .pe. vedanaṭṭo hoti .pe. tassa honti āpattiyo paṭicchannāyopi appaṭicchannāyopi .pe. ekaccā āpattiyo jānāti ekaccā āpattiyo na jānāti .pe. ekaccā āpattiyo sarati ekaccā āpattiyo na sarati .pe. ekaccāsu āpattīsu nibbematiko ekaccāsu āpattīsu vematiko yāsu āpattīsu nibbematiko tā āpattiyo chādeti yāsu āpattīsu vematiko tā āpattiyo na chādeti. So vedanaṭṭo hoti. {528.1} So puna avedanaṭṭo hutvā yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko na chādeti yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko na chādeti .pe. yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko na chādeti yā āpattiyo

--------------------------------------------------------------------------------------------- page267.

Pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko chādeti .pe. yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko chādeti yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko na chādeti .pe. yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko chādeti yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko chādeti . tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. Mānattasataṃ niṭṭhitaṃ 1-.


             The Pali Tipitaka in Roman Character Volume 6 page 258-267. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=508&items=21&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=508&items=21&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=508&items=21&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=508&items=21&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=508              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :