ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [578]   Idha   pana   bhikkhave   bhikkhu   sambahulā   saṅghādisesā
āpattiyo    āpajjati   parimāṇampi   aparimāṇampi   .pe.   vavatthitampi
sambhinnampi   .  so  saṅghaṃ  tāsaṃ  āpattīnaṃ  samodhānaparivāsaṃ  yācati .
@Footnote: 1 Yu. idaṃ visuddhinavakaṃ na dissati.
Tassa    saṅgho   tāsaṃ   āpattīnaṃ   samodhānaparivāsaṃ   deti   .   so
parivasanto   antarā   sambahulā   saṅghādisesā   āpattiyo   āpajjati
parimāṇāyo   appaṭicchannāyo   1-   .  so  saṅghaṃ  antarā  āpattīnaṃ
mūlāya   paṭikassanaṃ   yācati   .   taṃ  saṅgho  antarā  āpattīnaṃ  mūlāya
paṭikassati    adhammikena   kammena   kuppena   aṭṭhānārahena   adhammena
samodhānaparivāsaṃ    deti   .   so   parivasāmīti   maññamāno   antarā
sambahulā     saṅghādisesā     āpattiyo     āpajjati    parimāṇāyo
appaṭicchannāyo 1-.
     {578.1}  So  tasmiṃ  2-  bhūmiyaṃ  ṭhito purimāāpattīnaṃ 3- antarā
āpattiyo   sarati   aparāāpattīnaṃ   4-  antarā  āpattiyo  sarati .
Tassa  evaṃ  hoti  ahaṃ  kho  sambahulā  saṅghādisesā  āpattiyo āpajjiṃ
parimāṇampi    aparimāṇampi    .pe.    vavatthitampi    sambhinnampi   sohaṃ
saṅghaṃ   tāsaṃ  āpattīnaṃ  samodhānaparivāsaṃ  yāciṃ  tassa  me  saṅgho  tāsaṃ
āpattīnaṃ   samodhānaparivāsaṃ  adāsi  sohaṃ  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjiṃ   parimāṇāyo  appaṭicchannāyo  1-
sohaṃ   saṅghaṃ  antarā  āpattīnaṃ  mūlāya  paṭikassanaṃ  yāciṃ  taṃ  maṃ  saṅgho
antarā   āpattīnaṃ   mūlāya   paṭikassi   adhammikena   kammena   kuppena
aṭṭhānārahena 2- adhammena samodhānaparivāsaṃ adāsi.
     {578.2}   Sohaṃ   parivasāmīti   maññamāno   antarā   sambahulā
saṅghādisesā   āpattiyo   āpajjiṃ   parimāṇāyo  appaṭicchannāyo  1-
@Footnote: 1 Yu. paṭicchannāyo .  2 tassaṃ .  3 Yu. purimānaṃ āpattīnaṃ. evamuparipi.
@4 Yu. aparāpattīnaṃ. evamuparipi.
Sohaṃ      tasmiṃ      bhūmiyaṃ      ṭhito     purimāāpattīnaṃ     antarā
āpattiyo    sarāmi    aparāāpattīnaṃ    antarā   āpattiyo   sarāmi
yannūnāhaṃ   saṅghaṃ   purimāāpattīnaṃ   antarā  āpattīnañca  aparāāpattīnaṃ
antarā   āpattīnañca   mūlāya   paṭikassanaṃ  yāceyyaṃ  dhammikena  kammena
akuppena   ṭhānārahena   dhammena   samodhānaparivāsaṃ   dhammena   mānattaṃ
dhammena abbhānanti.
     {578.3}   So   saṅghaṃ   purimāāpattīnaṃ   antarā   āpattīnañca
aparāāpattīnaṃ    antarā    āpattīnañca    mūlāya   paṭikassanaṃ   yācati
dhammikena   kammena   akuppena   ṭhānārahena   dhammena  samodhānaparivāsaṃ
dhammena   mānattaṃ   dhammena   abbhānaṃ   .   taṃ  saṅgho  purimāāpattīnaṃ
antarā   āpattīnañca   aparāāpattīnaṃ   antarā   āpattīnañca   mūlāya
paṭikassati    dhammikena    kammena    akuppena    ṭhānārahena   dhammena
samodhānaparivāsaṃ   deti   dhammena   mānattaṃ  deti  dhammena  abbheti .
So bhikkhave bhikkhu visuddho tāhi āpattīhi.



             The Pali Tipitaka in Roman Character Volume 6 page 288-290. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=578&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=578&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=578&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=578&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=578              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :