ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [589]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .   tena   kho   pana   samayena   āyasmatā  dabbena
mallaputtena   jātiyā   sattavassena   arahattaṃ   sacchikataṃ  hoti  yaṅkiñci
sāvakena    pattabbaṃ    sabbaṃ   tena   anuppattaṃ   hoti   natthi   cassa
kiñci uttari 1- karaṇīyaṃ katassa vā paticayo.
     [590]   Athakho   āyasmato   dabbassa   mallaputtassa  rahogatassa
paṭisallīnassa   evañcetaso   parivitakko   udapādi   mayā  kho  jātiyā
sattavassena     arahattaṃ    sacchikataṃ    yaṅkiñci    sāvakena    pattabbaṃ
sabbaṃ    mayā    anuppattaṃ   natthi   ca   me   kiñci   uttari   karaṇīyaṃ
katassa  vā  paticayo  kiṃ  nu  kho  ahaṃ  saṅghassa veyyāvaccaṃ kareyyanti.
Athakho    āyasmato    dabbassa    mallaputtassa   etadahosi   yannūnāhaṃ
saṅghassa senāsanañca paññāpeyyaṃ bhattāni ca uddiseyyanti.
     [591]    Athakho   āyasmā   dabbo   mallaputto   sāyaṇhasamayaṃ
paṭisallānā    vuṭṭhito    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āyasmā    dabbo    mallaputto    bhagavantaṃ   etadavoca   idha   mayhaṃ
bhante   rahogatassa   paṭisallīnassa   evañcetaso   parivitakko   udapādi
mayā   kho   jātiyā  sattavassena  arahattaṃ  sacchikataṃ  yaṅkiñci  sāvakena
pattabbaṃ    sabbaṃ   mayā   anuppattaṃ   natthi   ca   me   kiñci   uttari
karaṇīyaṃ   katassa   vā   paticayo  kiṃ  nu  kho  ahaṃ  saṅghassa  veyyāvaccaṃ
@Footnote: 1 Yu. uttariṃ. evamuparipi.
Kareyyanti    tassa    mayhaṃ   bhante   etadahosi   yannūnāhaṃ   saṅghassa
senāsanañca    paññāpeyyaṃ    bhattāni    ca   uddiseyyanti   icchāmahaṃ
bhante   saṅghassa   senāsanañca   paññāpetuṃ  bhattāni  ca  uddisitunti .
Sādhu    sādhu    dabba    tenahi   tvaṃ   dabba   saṅghassa   senāsanañca
paññāpehi   bhattāni   ca  uddisāhīti  .  evaṃ  bhanteti  kho  āyasmā
dabbo mallaputto bhagavato paccassosi.
     [592]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi  tenahi  bhikkhave  saṅgho  dabbaṃ
mallaputtaṃ     senāsanapaññāpakañca     bhattuddesakañca    sammannatu   .
Evañca   pana   bhikkhave   sammannitabbo   .   paṭhamaṃ  dabbo  yācitabbo
yācitvā    byattena    bhikkhunā    paṭibalena    saṅgho    ñāpetabbo
suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ  saṅgho  āyasmantaṃ
dabbaṃ        mallaputtaṃ       senāsanapaññāpakañca       bhattuddesakañca
sammanneyya   .   esā   ñatti   .   suṇātu   me   bhante   saṅgho
saṅgho      āyasmantaṃ     dabbaṃ     mallaputtaṃ     senāsanapaññāpakañca
bhattuddesakañca    sammannati    .    yassāyasmato    khamati   āyasmato
dabbassa    mallaputtassa   senāsanapaññāpakassa   ca   bhattuddesakassa   ca
sammati   so   tuṇhassa   yassa   nakkhamati   so   bhāseyya  .  sammato
saṅghena    āyasmā    dabbo    mallaputto    senāsanapaññāpako   ca
bhattuddesako    ca    khamati   saṅghassa   tasmā   tuṇhī   .   evametaṃ
Dhārayāmīti.
     [593]   Sammato   cāyasmā   1-  dabbo  mallaputto  sabhāgānaṃ
sabhāgānaṃ   2-   bhikkhūnaṃ  ekajjhaṃ  senāsanaṃ  paññāpeti  ye  te  bhikkhū
suttantikā    tesaṃ   ekajjhaṃ   senāsanaṃ   paññāpeti   te   aññamaññaṃ
suttantaṃ  saṅgāyissantīti  ye  te  bhikkhū  vinayadharā tesaṃ ekajjhaṃ senāsanaṃ
paññāpeti   te   aññamaññaṃ   vinayaṃ   vinicchinissantīti   ye   te  bhikkhū
dhammakathikā    tesaṃ   ekajjhaṃ   senāsanaṃ   paññāpeti   te   aññamaññaṃ
dhammaṃ  sākacchissantīti  ye  te  bhikkhū  jhāyino  tesaṃ  ekajjhaṃ  senāsanaṃ
paññāpeti   te   aññamaññaṃ   na   byābādhissantīti   ye   te   bhikkhū
tiracchānakathikā    kāyadaḷhibahulā    3-    viharanti   tesampi   ekajjhaṃ
senāsanaṃ    paññāpeti   imāyapīme   4-   āyasmantā   5-   ratiyā
acchissantīti    yepi    te    bhikkhū    vikāle   āgacchanti   tesampi
tejodhātuṃ   samāpajjitvā  teneva  ālokena  senāsanaṃ  paññāpeti .
Apissu    bhikkhū    sañcicca    vikāle    āgacchanti   mayaṃ   āyasmato
dabbassa mallaputtassa iddhipāṭihāriyaṃ passissāmāti.
     {593.1}    Te   āyasmantaṃ   dabbaṃ   mallaputtaṃ   upasaṅkamitvā
evaṃ   vadenti   amhākaṃ   āvuso   dabba   senāsanaṃ  paññāpehīti .
Te   āyasmā   dabbo   mallaputto   evaṃ  vadeti  kattha  āyasmantā
icchanti   kattha   paññāpemīti   .   te   sañcicca   dūre   apadissanti
amhākaṃ      āvuso      dabba      gijjhakūṭe      pabbate     6-
@Footnote: 1 Ma. ca panāyasmā. Yu. ca āyasmā .  2 Ma. Yu. ayaṃ pāṭho natthi.
@3 Yu. kāyadaḷhībahulā .  4 Ma. Yu. imāyapime .  5 Ma. āyasmanto.
@6 Yu. ayaṃ pāṭho na dissati.
Senāsanaṃ   paññāpehi   .   amhākaṃ  āvuso  dabba  1-  corappapāte
senāsanaṃ    paññāpehi    .   amhākaṃ   āvuso   dabba   isigilipasse
kāḷasilāyaṃ    senāsanaṃ    paññāpehi    .   amhākaṃ   āvuso   dabba
vebhārapasse    sattapaṇṇaguhāyaṃ    senāsanaṃ   paññāpehi   .   amhākaṃ
āvuso   dabba   sītavane  sappasoṇḍikapabbhāre  senāsanaṃ  paññāpehi .
Amhākaṃ   āvuso   dabba   gomaṭakandarāyaṃ   senāsanaṃ   paññāpehi  .
Amhākaṃ   āvuso   dabba  tiṇḍukakandarāyaṃ  2-  senāsanaṃ  paññāpehi .
Amhākaṃ   āvuso   dabba  kapotakandarāyaṃ  3-  senāsanaṃ  paññāpehi .
Amhākaṃ    āvuso   dabba   tapodārāme   senāsanaṃ   paññāpehi  .
Amhākaṃ   āvuso  dabba  jīvakambavane  senāsanaṃ  paññāpehi  .  amhākaṃ
āvuso dabba maddakucchimhi migadāye senāsanaṃ paññāpehīti.
     {593.2}    Tesaṃ   āyasmā   dabbo   mallaputto   tejodhātuṃ
samāpajjitvā    aṅguliyā    jalamānāya   purato   purato   gacchati  .
Tepi   teneva   ālokena   āyasmato  dabbassa  mallaputtassa  piṭṭhito
piṭṭhito  gacchanti  .  tesaṃ  āyasmā  dabbo  mallaputto  evaṃ senāsanaṃ
paññāpeti   ayaṃ   mañco   idaṃ   pīṭhaṃ   ayaṃ   bhisī  idaṃ  bimbohanaṃ  idaṃ
vaccaṭṭhānaṃ    idaṃ    passāvaṭṭhānaṃ    idaṃ    pānīyaṃ   idaṃ   paribhojanīyaṃ
ayaṃ     kattaradaṇḍo    idaṃ    saṅghassa    katikasaṇṭhānaṃ    imaṃ    kālaṃ
@Footnote: 1 ito paraṃ dabbātyālapanaṃ sabbattha na dissati .  2 Yu. Rā. tindukakandarāyaṃ.
@3 Yu. tapodakandarāyaṃ.
Pavisitabbaṃ   imaṃ   kālaṃ   nikkhamitabbanti   .   tesaṃ   āyasmā   dabbo
mallaputto evaṃ senāsanaṃ paññāpetvā punadeva veḷuvanaṃ paccāgacchati.



             The Pali Tipitaka in Roman Character Volume 6 page 304-308. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=589&items=5&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=589&items=5              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=589&items=5&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=589&items=5&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=589              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :