ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [593]   Sammato   cāyasmā   1-  dabbo  mallaputto  sabhāgānaṃ
sabhāgānaṃ   2-   bhikkhūnaṃ  ekajjhaṃ  senāsanaṃ  paññāpeti  ye  te  bhikkhū
suttantikā    tesaṃ   ekajjhaṃ   senāsanaṃ   paññāpeti   te   aññamaññaṃ
suttantaṃ  saṅgāyissantīti  ye  te  bhikkhū  vinayadharā tesaṃ ekajjhaṃ senāsanaṃ
paññāpeti   te   aññamaññaṃ   vinayaṃ   vinicchinissantīti   ye   te  bhikkhū
dhammakathikā    tesaṃ   ekajjhaṃ   senāsanaṃ   paññāpeti   te   aññamaññaṃ
dhammaṃ  sākacchissantīti  ye  te  bhikkhū  jhāyino  tesaṃ  ekajjhaṃ  senāsanaṃ
paññāpeti   te   aññamaññaṃ   na   byābādhissantīti   ye   te   bhikkhū
tiracchānakathikā    kāyadaḷhibahulā    3-    viharanti   tesampi   ekajjhaṃ
senāsanaṃ    paññāpeti   imāyapīme   4-   āyasmantā   5-   ratiyā
acchissantīti    yepi    te    bhikkhū    vikāle   āgacchanti   tesampi
tejodhātuṃ   samāpajjitvā  teneva  ālokena  senāsanaṃ  paññāpeti .
Apissu    bhikkhū    sañcicca    vikāle    āgacchanti   mayaṃ   āyasmato
dabbassa mallaputtassa iddhipāṭihāriyaṃ passissāmāti.
     {593.1}    Te   āyasmantaṃ   dabbaṃ   mallaputtaṃ   upasaṅkamitvā
evaṃ   vadenti   amhākaṃ   āvuso   dabba   senāsanaṃ  paññāpehīti .
Te   āyasmā   dabbo   mallaputto   evaṃ  vadeti  kattha  āyasmantā
icchanti   kattha   paññāpemīti   .   te   sañcicca   dūre   apadissanti
amhākaṃ      āvuso      dabba      gijjhakūṭe      pabbate     6-
@Footnote: 1 Ma. ca panāyasmā. Yu. ca āyasmā .  2 Ma. Yu. ayaṃ pāṭho natthi.
@3 Yu. kāyadaḷhībahulā .  4 Ma. Yu. imāyapime .  5 Ma. āyasmanto.
@6 Yu. ayaṃ pāṭho na dissati.
Senāsanaṃ   paññāpehi   .   amhākaṃ  āvuso  dabba  1-  corappapāte
senāsanaṃ    paññāpehi    .   amhākaṃ   āvuso   dabba   isigilipasse
kāḷasilāyaṃ    senāsanaṃ    paññāpehi    .   amhākaṃ   āvuso   dabba
vebhārapasse    sattapaṇṇaguhāyaṃ    senāsanaṃ   paññāpehi   .   amhākaṃ
āvuso   dabba   sītavane  sappasoṇḍikapabbhāre  senāsanaṃ  paññāpehi .
Amhākaṃ   āvuso   dabba   gomaṭakandarāyaṃ   senāsanaṃ   paññāpehi  .
Amhākaṃ   āvuso   dabba  tiṇḍukakandarāyaṃ  2-  senāsanaṃ  paññāpehi .
Amhākaṃ   āvuso   dabba  kapotakandarāyaṃ  3-  senāsanaṃ  paññāpehi .
Amhākaṃ    āvuso   dabba   tapodārāme   senāsanaṃ   paññāpehi  .
Amhākaṃ   āvuso  dabba  jīvakambavane  senāsanaṃ  paññāpehi  .  amhākaṃ
āvuso dabba maddakucchimhi migadāye senāsanaṃ paññāpehīti.
     {593.2}    Tesaṃ   āyasmā   dabbo   mallaputto   tejodhātuṃ
samāpajjitvā    aṅguliyā    jalamānāya   purato   purato   gacchati  .
Tepi   teneva   ālokena   āyasmato  dabbassa  mallaputtassa  piṭṭhito
piṭṭhito  gacchanti  .  tesaṃ  āyasmā  dabbo  mallaputto  evaṃ senāsanaṃ
paññāpeti   ayaṃ   mañco   idaṃ   pīṭhaṃ   ayaṃ   bhisī  idaṃ  bimbohanaṃ  idaṃ
vaccaṭṭhānaṃ    idaṃ    passāvaṭṭhānaṃ    idaṃ    pānīyaṃ   idaṃ   paribhojanīyaṃ
ayaṃ     kattaradaṇḍo    idaṃ    saṅghassa    katikasaṇṭhānaṃ    imaṃ    kālaṃ
@Footnote: 1 ito paraṃ dabbātyālapanaṃ sabbattha na dissati .  2 Yu. Rā. tindukakandarāyaṃ.
@3 Yu. tapodakandarāyaṃ.
Pavisitabbaṃ   imaṃ   kālaṃ   nikkhamitabbanti   .   tesaṃ   āyasmā   dabbo
mallaputto evaṃ senāsanaṃ paññāpetvā punadeva veḷuvanaṃ paccāgacchati.



             The Pali Tipitaka in Roman Character Volume 6 page 306-308. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=593&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=593&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=593&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=593&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=593              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :