ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [594]  Tena kho pana samayena mettiyabhummajakā 1- bhikkhū navakā ceva
honti   appapuññā  ca  .  yāni  saṅghassa  lāmakāni  senāsanāni  tāni
tesaṃ  2-  pāpuṇanti lāmakāni ca bhattāni. Tena kho pana samayena rājagahe
manussā   icchanti  therānaṃ  bhikkhūnaṃ  abhisaṅkhārikaṃ  dātuṃ  sappimpi  telampi
uttaribhaṅgampi    mettiyabhummajakānaṃ    pana    bhikkhūnaṃ    pākatikaṃ   denti
yathāraddhaṃ   kāṇājakaṃ  bilaṅgadutiyaṃ  .  te  pacchābhattaṃ  piṇḍapātapaṭikkantā
there    bhikkhū   pucchanti   tumhākaṃ   āvuso   bhattagge   kiṃ   ahosi
tumhākaṃ  kiṃ  nāhosīti  3-  .  ekacce  therā  evaṃ  vadenti amhākaṃ
āvuso    sappi    ahosi   telaṃ   ahosi   uttaribhaṅgaṃ   ahosīti  .
Mettiyabhummajakā   pana   bhikkhū   evaṃ   vadenti   amhākaṃ   āvuso  na
kiñci ahosi pākatikaṃ yathāraddhaṃ kāṇājakaṃ bilaṅgadutiyanti.
     [595]  Tena  kho  pana  samayena  kalyāṇabhattiko  gahapati  saṅghassa
catukkabhattaṃ  deti  niccabhattaṃ  .  so  bhattagge  saputtadāro  upatiṭṭhitvā
parivisati   .   aññe   odanena   pucchanti   aññe   sūpena   pucchanti
aññe telena pucchanti aññe uttaribhaṅgena pucchanti.
     [596]   Tena   kho   pana   samayena  kalyāṇabhattikassa  gahapatino
bhattaṃ    svātanāya    mettiyabhummajakānaṃ   bhikkhūnaṃ   uddiṭṭhaṃ   hoti  .
@Footnote: 1 Ma. sabbavāre mettiyabhūmajakā .  2 Ma. tesaṃ tāni .  3 Ma. Yu. kiṃ ahosīti.
@nasaddo na dissati.
Athakho   kalyāṇabhattiko   gahapati  ārāmaṃ  agamāsi  kenacideva  karaṇīyena
yenāyasmā    1-    dabbo   mallaputto   tenupasaṅkami   upasaṅkamitvā
āyasmantaṃ    dabbaṃ    mallaputtaṃ   abhivādetvā   ekamantaṃ   nisīdi  .
Ekamantaṃ    nisinnaṃ    kho   kalyāṇabhattikaṃ   gahapatiṃ   āyasmā   dabbo
mallaputto    dhammiyā    kathāya   sandassesi   samādapesi   samuttejesi
sampahaṃsesi   .   athakho   kalyāṇabhattiko   gahapati   āyasmatā  dabbena
mallaputtena    dhammiyā   kathāya   sandassito   samādapito   samuttejito
sampahaṃsito   āyasmantaṃ   dabbaṃ   mallaputtaṃ   etadavoca   kassa   bhante
amhākaṃ   ghare   svātanāya   bhattaṃ   uddiṭṭhanti   .  mettiyabhummajakānaṃ
kho gahapati bhikkhūnaṃ tumhākaṃ ghare svātanāya bhattaṃ uddiṭṭhanti.
     {596.1}  Athakho  kalyāṇabhattiko  gahapati  anattamano ahosi kathaṃ hi
nāma   pāpabhikkhū   amhākaṃ   ghare   bhuñjissantīti   gharaṃ   gantvā  dāsiṃ
āṇāpesi   ye   je   sve   bhattikā   āgacchanti  [2]-  koṭṭhake
āsanaṃ   paññāpetvā   kāṇājakena   bilaṅgadutiyena  parivisāti  .  evaṃ
ayyāti   kho   sā   dāsī   kalyāṇabhattikassa  gahapatino  paccassosi .
Athakho    mettiyabhummajakā    bhikkhū    hiyyo   kho   āvuso   amhākaṃ
kalyāṇabhattikassa    gahapatino    bhattaṃ    uddiṭṭhaṃ   sve   amhe   3-
kalyāṇabhattiko   gahapati   saputtadāro   upatiṭṭhitvā   parivisissati  aññe
odanena   pucchissanti   aññe   sūpena   pucchissanti   aññe   telena
pucchissanti    aññe   uttaribhaṅgena   pucchissantīti   .   te   teneva
@Footnote: 1 Ma. so yenāyasmā .  2 Ma. te .  3 Yu. amhākaṃ.
Somanassena   na   cittarūpaṃ   rattiyā  supiṃsu  .  athakho  mettiyabhummajakā
bhikkhū      pubbaṇhasamayaṃ      nivāsetvā     pattacīvaramādāya     yena
kalyāṇabhattikassa    gahapatino    nivesanaṃ    tenupasaṅkamiṃsu   .   addasā
kho   sā   dāsī   mettiyabhummajake   bhikkhū   dūrato   va   āgacchante
disvāna    koṭṭhake    āsanaṃ   paññāpetvā   mettiyabhummajake   bhikkhū
etadavoca   nisīdatha   bhanteti   .   athakho   mettiyabhummajakānaṃ   bhikkhūnaṃ
etadahosi   nissaṃsayaṃ   kho   na   tāva   bhattaṃ   siddhaṃ   bhavissati  yathā
mayaṃ koṭṭhake nisīdāpiyāmāti 2-.
     {596.2}  Athakho  sā  dāsī  kāṇājakena  bilaṅgadutiyena  upagañchi
bhuñjatha   bhanteti  .  mayaṃ  kho  bhagini  niccabhattikāti  .  jānāmi  ayyā
niccabhattikāti  3-  apicāhaṃ  hiyyo  va  gahapatinā  āṇattā ye je sve
bhattikā  āgacchanti  [4]-  koṭṭhake  āsanaṃ  paññāpetvā  kāṇājakena
bilaṅgadutiyena   parivisāti   bhuñjatha   bhanteti  .  athakho  mettiyabhummajakā
bhikkhū  hiyyo  kho  āvuso  kalyāṇabhattiko gahapati ārāmaṃ agamāsi dabbassa
mallaputtassa  santike  nissaṃsayaṃ  kho  mayaṃ  dabbena  mallaputtena  gahapatino
santike 5- paribhinnāti. Te teneva domanassena na cittarūpaṃ bhuñjiṃsu.
     {596.3}     Athakho     mettiyabhummajakā    bhikkhū    pacchābhattaṃ
piṇḍapātapaṭikkantā         ārāmaṃ         gantvā        pattacīvaraṃ
paṭisāmetvā      bahārāmakoṭṭhake      saṅghāṭipallatthikāya     nisīdiṃsu
tuṇhībhūtā          maṅkubhūtā          pattakkhandhā         adhomukhā
@Footnote: 1 sabbattha nisīdāpeyyāmāti dissati .  2 Yu. itisaddo natthi .  3 Ma. te.
@4 Ma. Yu. antare.
Pajjhāyantā    appaṭibhāṇā    .    athakho   mettiyā   bhikkhunī   yena
mettiyabhummajakā    bhikkhū   tenupasaṅkami   upasaṅkamitvā   mettiyabhummajake
bhikkhū   etadavoca   vandāmi  ayyāti  .  evaṃ  vutte  mettiyabhummajakā
bhikkhū   nālapiṃsu   .   dutiyampi   kho   .pe.   tatiyampi  kho  mettiyā
bhikkhunī    mettiyabhummajake   bhikkhū   etadavoca   vandāmi   ayyāti  .
Tatiyampi   kho   mettiyabhummajakā   bhikkhū   nālapiṃsu   .  kyāhaṃ  ayyānaṃ
aparajjhāmi   kissa  maṃ  ayyā  nālapantīti  .  tathā  hi  pana  tvaṃ  bhagini
amhe   dabbena   mallaputtena   viheṭhiyamāne  ajjhupekkhasīti  .  kyāhaṃ
ayyā karomīti.
     {596.4}   Sace   kho  tvaṃ  bhagini  iccheyyāsi  ajjeva  bhagavā
āyasmantaṃ    dabbaṃ    mallaputtaṃ   nāsāpeyyāti   .   kyāhaṃ   ayyā
karomi   kiṃ   mayā   sakkā   kātunti   .   ehi   tvaṃ   bhagini  yena
bhagavā   tenupasaṅkama   1-   upasaṅkamitvā   bhagavantaṃ  evaṃ  vadehi  idaṃ
bhante   nacchannaṃ   nappaṭirūpaṃ   yāyaṃ   bhante   disā   abhayā   anītikā
anupaddavā    sayaṃ    disā    sabhayā    saītikā    saupaddavā    yato
nīvātaṃ     tato    pavātaṃ    udakaṃ    maññe    ādittaṃ    ayyenamhi
dabbena   mallaputtena   dūsitāti   .   evaṃ   ayyāti   kho  mettiyā
bhikkhunī    mettiyabhummajakānaṃ    bhikkhūnaṃ    paṭissuṇitvā    yena    bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
aṭṭhāsi   .  ekamantaṃ  ṭhitā  kho  sā  2-  mettiyā  bhikkhunī  bhagavantaṃ
@Footnote: 1 Ma. tenupasaṅkami .  2 yuropiyapotthake ca amhākaṃ mahāvibhaṅge ca sāti na dissati.
Etadavoca   idaṃ   bhante   nacchannaṃ   nappaṭirūpaṃ   yāyaṃ   bhante   disā
abhayā   anītikā   anupaddavā   sāyaṃ  disā  sabhayā  saītikā  saupaddavā
yato    nīvātaṃ   tato   pavātaṃ   udakaṃ   maññe   ādittaṃ   ayyenamhi
dabbena mallaputtena dūsitāti.
     [597]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā   āyasmantaṃ   dabbaṃ   mallaputtaṃ   paṭipucchi
sarasi   tvaṃ   dabba   evarūpaṃ  kattā  yathāyaṃ  bhikkhunī  āhāti  .  yathā
maṃ   bhante  bhagavā  jānātīti  .  dutiyampi  kho  bhagavā  .pe.  tatiyampi
kho   bhagavā   āyasmantaṃ   dabbaṃ   mallaputtaṃ   etadavoca   sarasi   tvaṃ
dabba   evarūpaṃ   kattā   yathāyaṃ  bhikkhunī  āhāti  .  yathā  maṃ  bhante
bhagavā   jānātīti   .  na  kho  dabba  dabbā  evaṃ  nibbeṭhenti  sace
tayā   kataṃ   katanti   vadehi  sace  akataṃ  akatanti  vadehīti  .  yatohaṃ
bhante   jāto   nābhijānāmi   supinantenāpi   methunaṃ  dhammaṃ  paṭisevitā
pageva jāgaroti.
     {597.1}   Athakho   bhagavā   bhikkhū   āmantesi  tenahi  bhikkhave
mettiyaṃ    bhikkhuniṃ    nāsetha    ime    ca   bhikkhū   anuyuñjathāti  .
Idaṃ   vatvā   bhagavā   uṭṭhāyāsanā   vihāraṃ   pāvisi  .  athakho  te
bhikkhū   mettiyaṃ   bhikkhuniṃ   nāsesuṃ   .   athakho  mettiyabhummajakā  bhikkhū
te   bhikkhū   etadavocuṃ   mā   āvuso  3-  mettiyaṃ  bhikkhuniṃ  nāsetha
na    sā    kiñci    aparajjhati   amhehi   sā   ussāhitā   kupitehi
anattamanehi  cāvanādhippāyehīti  .  kiṃ  pana  tumhe  āvuso  āyasmantaṃ
@Footnote: 1 Ma. Yu. māvuso.
Dabbaṃ  mallaputtaṃ  amūlikāya  sīlavipattiyā  anuddhaṃsethāti . Evamāvusoti.
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   mettiyabhummajakā   bhikkhū   āyasmantaṃ  dabbaṃ  mallaputtaṃ
amūlikāya    sīlavipattiyā    anuddhaṃsessantīti   .   athakho   te   bhikkhū
bhagavato   etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  bhikkhave  mettiyabhummajakā
bhikkhū    dabbaṃ   mallaputtaṃ   amūlikāya   sīlavipattiyā   anuddhaṃsentīti  .
Saccaṃ    bhagavāti    .pe.    vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū
āmantesi     tenahi     bhikkhave    saṅgho    dabbassa    mallaputtassa
sativepullappattassa sativinayaṃ detu.
     {597.2}  Evañca  pana  bhikkhave dātabbo. Tena bhikkhave dabbena
mallaputtena   saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā  vuḍḍhānaṃ
bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā
evamassa   vacanīyo   ime  maṃ  bhante  mettiyabhummajakā  bhikkhū  amūlikāya
sīlavipattiyā    anuddhaṃsenti    sohaṃ   bhante   sativepullappatto   saṅghaṃ
sativinayaṃ    yācāmīti   .   dutiyampi   yācitabbo   tatiyampi   yācitabbo
ime    maṃ   bhante   mettiyabhummajakā   bhikkhū   amūlikāya   sīlavipattiyā
anuddhaṃsenti   sohaṃ   sativepullappatto   tatiyampi   bhante   saṅghaṃ   1-
sativinayaṃ yācāmīti.
     [598] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
@Footnote: 1 Ma. sohaṃ bhante sativepullappatto tatiyampi bhante saṅghaṃ. Yu. sohaṃ bhante
@sativepullappatto tatiyampi saṅghaṃ.
     {598.1}  Suṇātu  me  bhante  saṅgho  ime mettiyabhummajakā bhikkhū
āyasmantaṃ   dabbaṃ   mallaputtaṃ   amūlikāya   sīlavipattiyā  anuddhaṃsenti .
Āyasmā  dabbo  mallaputto  sativepullappatto  saṅghaṃ  sativinayaṃ  yācati.
Yadi   saṅghassa   pattakallaṃ   saṅgho   āyasmato   dabbassa   mallaputtassa
sativepullappattassa sativinayaṃ dadeyya. Esā ñatti.
     {598.2}  Suṇātu  me  bhante  saṅgho  ime mettiyabhummajakā bhikkhū
āyasmantaṃ   dabbaṃ   mallaputtaṃ   amūlikāya   sīlavipattiyā  anuddhaṃsenti .
Āyasmā  dabbo  mallaputto  sativepullappatto  saṅghaṃ  sativinayaṃ  yācati.
Saṅgho   āyasmato   dabbassa   mallaputtassa  sativepullappattassa  sativinayaṃ
deti    .   yassāyasmato   khamati   āyasmato   dabbassa   mallaputtassa
sativepullappattassa   sativinayassa   dānaṃ   so   tuṇhassa   yassa  nakkhamati
so bhāseyya.
     {598.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .   suṇātu   me  bhante  saṅgho  ime  mettiyabhummajakā  bhikkhū
āyasmantaṃ   dabbaṃ   mallaputtaṃ   amūlikāya   sīlavipattiyā  anuddhaṃsenti .
Āyasmā    dabbo    mallaputto    sativepullappatto   saṅghaṃ   sativinayaṃ
yācati   .   saṅgho   āyasmato   dabbassa  sativepullappattassa  sativinayaṃ
deti    .   yassāyasmato   khamati   āyasmato   dabbassa   mallaputtassa
sativepullappattassa   sativinayassa   dānaṃ   so   tuṇhassa   yassa  nakkhamati
so bhāseyya.
     {598.4}   Dinno   saṅghena   āyasmato   dabbassa  mallaputtassa
Sativepullappattassa    sativinayo    khamati   saṅghassa   tasmā   tuṇhī  .
Evametaṃ dhārayāmīti.
     [599]    Pañcimāni   bhikkhave   dhammikāni   sativinayassa   dānāni
suddho   hoti   bhikkhu   anāpattiko   anuvadanti   ca   naṃ   yācati   ca
tassa   saṅgho   sativinayaṃ   deti   dhammena   samaggena  1-  imāni  kho
bhikkhave pañca dhammikāni sativinayassa dānānīti.



             The Pali Tipitaka in Roman Character Volume 6 page 308-315. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=594&items=6&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=594&items=6              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=594&items=6&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=594&items=6&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=594              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :