ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [614]  Tena  kho  pana  samayena  upavāḷo  2-  bhikkhu saṅghamajjhe
@Footnote: 1 Ma. dhammikā salākagāhā .  2 upavāḷhotipi uvāḷotipi pāṭho dissati.
Āpattiyā    anuyuñjiyamāno    avajānitvā    paṭijānāti   paṭijānitvā
avajānāti    aññena    aññaṃ    paṭicarati   sampajānamusā   bhāsati  .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma  upavāḷo  bhikkhu  saṅghamajjhe  āpattiyā  anuyuñjiyamāno
avajānitvā     paṭijānissati     paṭijānitvā    avajānissati    aññena
aññaṃ    paṭicarissati    sampajānamusā    bhāsissatīti    .   athakho   te
bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ  .  saccaṃ  kira  bhikkhave  .pe.
Saccaṃ   bhagavāti  .pe.  vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
tenahi   bhikkhave   saṅgho   upavāḷassa  bhikkhuno  tassapāpiyasikākammaṃ  1-
karotu   .   evañca  pana  bhikkhave  kātabbaṃ  .  paṭhamaṃ  upavāḷo  bhikkhu
codetabbo  codetvā  sāretabbo sāretvā āpatti āropetabbā 2-
āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {614.1}  suṇātu  me  bhante saṅgho ayaṃ upavāḷo bhikkhu saṅghamajjhe
āpattiyā    anuyuñjiyamāno    avajānitvā    paṭijānāti   paṭijānitvā
avajānāti   aññena  aññaṃ  3-  paṭicarati  sampajānamusā  bhāsati  .  yadi
saṅghassa   pattakallaṃ   saṅgho   upavāḷassa   bhikkhuno   tassapāpiyasikākammaṃ
kareyya. Esā ñatti.
     {614.2}   Suṇātu   me   bhante   saṅgho  ayaṃ  upavāḷo  bhikkhu
saṅghamajjhe    āpattiyā    anuyuñjiyamāno    avajānitvā    paṭijānāti
@Footnote: 1 Yu. tassapāpiyyasikākammaṃ .  2 Ma. Yu. āpattiṃ āropetabbo.
@3 Ma. aññenaññaṃ.
Paṭijānitvā    avajānāti    aññena    aññaṃ   paṭicarati   sampajānamusā
bhāsati   .   saṅgho  upavāḷassa  bhikkhuno  tassapāpiyasikākammaṃ  karoti .
Yassāyasmato    khamati    upavāḷassa    bhikkhuno    tassapāpiyasikākammassa
karaṇaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {614.3}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .pe.   kataṃ   saṅghena  upavāḷassa  bhikkhuno  tassapāpiyasikākammaṃ
khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 6 page 325-327. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=614&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=614&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=614&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=614&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=614              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :