ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [625]  Tena  kho  pana  samayena  bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ
vivādāpannānaṃ     viharataṃ     bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ    hoti
bhāsitaparikkantaṃ   .   athakho   tesaṃ   bhikkhūnaṃ   etadahosi  amhākaṃ  kho
bhaṇḍanajātānaṃ   kalahajātānaṃ   vivādāpannānaṃ   viharataṃ   bahuṃ   assāmaṇakaṃ
ajjhāciṇṇaṃ   bhāsitaparikkantaṃ   sace   mayaṃ   imāhi   āpattīhi  aññamaññaṃ
kāressāma  4-  siyāpi  taṃ  adhikaraṇaṃ  kakkhaḷatāya  vāḷatāya  5- bhedāya
saṃvatteyya  kathaṃ  nu  kho  amhehi  paṭipajjitabbanti  .  bhagavato  etamatthaṃ
ārocesuṃ.
     [626]   Idha   pana   bhikkhave  bhikkhūnaṃ  bhaṇḍanajātānaṃ  kalahajātānaṃ
vivādāpannānaṃ     viharataṃ     bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ    hoti
@Footnote: 1 Ma. Yu. tenāti natthi .  2 Yu. bhikkhavetyālapanaṃ na dissati.
@3 Ma. Yu. ayaṃ pāṭho natthi .  4 Yu. kāreyyāma .  5 Ma. Yu. kakkhaḷattāya vāḷattāya.
Bhāsitaparikkantaṃ  .  tatra  ce  bhikkhave  1- bhikkhūnaṃ evaṃ hoti amhākaṃ kho
bhaṇḍanajātānaṃ   kalahajātānaṃ   vivādāpannānaṃ   viharataṃ   bahuṃ   assāmaṇakaṃ
ajjhāciṇṇaṃ   bhāsitaparikkantaṃ   sace   mayaṃ   imāhi   āpattīhi  aññamaññaṃ
kāressāma    siyāpi   taṃ   adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya   bhedāya
saṃvatteyyāti   .  anujānāmi  bhikkhave  evarūpaṃ  adhikaraṇaṃ  tiṇavatthārakena
vūpasametuṃ.
     [627]   Evañca   pana   bhikkhave   vūpasametabbaṃ   .  sabbeheva
ekajjhaṃ    sannipatitabbaṃ    sannipatitvā   byattena   bhikkhunā   paṭibalena
saṅgho    ñāpetabbo    suṇātu    me    bhante    saṅgho    amhākaṃ
bhaṇḍanajātānaṃ   kalahajātānaṃ   vivādāpannānaṃ   viharataṃ   bahuṃ   assāmaṇakaṃ
ajjhāciṇṇaṃ     bhāsitaparikkantaṃ     sace     mayaṃ    imāhi    āpattīhi
aññamaññaṃ   kāressāma   siyāpi   taṃ   adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya
bhedāya    saṃvatteyya    .   yadi   saṅghassa   pattakallaṃ   saṅgho   imaṃ
adhikaraṇaṃ   tiṇavatthārakena  vūpasameyya  ṭhapetvā  thullavajjaṃ  2-  ṭhapetvā
gihipaṭisaṃyuttanti    .    ekatopakkhikānaṃ    bhikkhūnaṃ   byattena   bhikkhunā
paṭibalena    sako    pakkho   ñāpetabbo   suṇantu   me   āyasmantā
amhākaṃ    bhaṇḍanajātānaṃ    kalahajātānaṃ   vivādāpannānaṃ   viharataṃ   bahuṃ
assāmaṇakaṃ     ajjhāciṇṇaṃ     bhāsitaparikkantaṃ    sace    mayaṃ    imāhi
āpattīhi     aññamaññaṃ     kāressāma     siyāpi     taṃ     adhikaraṇaṃ
@Footnote: 1 Ma. Yu. bhikkhaveti natthi .  2 Yu. thūlavajjaṃ.
Kakkhaḷatāya   vāḷatāya  bhedāya  saṃvatteyya  .  yadāyasmantānaṃ  pattakallaṃ
ahaṃ    yā    ceva    āyasmantānaṃ    āpatti    yā   ca   attano
āpatti     āyasmantānañceva    atthāya    attano    ca    atthāya
saṅghamajjhe   tiṇavatthārakena   deseyyaṃ   ṭhapetvā   thullavajjaṃ  ṭhapetvā
gihipaṭisaṃyuttanti.
     [628]   Athāparesaṃ   ekatopakkhikānaṃ  bhikkhūnaṃ  byattena  bhikkhunā
paṭibalena    sako    pakkho   ñāpetabbo   suṇantu   me   āyasmantā
amhākaṃ    bhaṇḍanajātānaṃ    kalahajātānaṃ   vivādāpannānaṃ   viharataṃ   bahuṃ
assāmaṇakaṃ     ajjhāciṇṇaṃ     bhāsitaparikkantaṃ    sace    mayaṃ    imāhi
āpattīhi   aññamaññaṃ   kāressāma   siyāpi   taṃ   adhikaraṇaṃ   kakkhaḷatāya
vāḷatāya   bhedāya   saṃvatteyya   .   yadāyasmantānaṃ   pattakallaṃ   ahaṃ
yā    ceva    āyasmantānaṃ   āpatti   yā   ca   attano   āpatti
āyasmantānañceva    atthāya    attano    ca    atthāya   saṅghamajjhe
tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti.
     [629]  [1]-  Ekatopakkhikānaṃ  bhikkhūnaṃ byattena bhikkhunā paṭibalena
saṅgho ñāpetabbo
     {629.1}   suṇātu   me   bhante  saṅgho  amhākaṃ  bhaṇḍanajātānaṃ
kalahajātānaṃ      vivādāpannānaṃ      viharataṃ      bahuṃ      assāmaṇakaṃ
ajjhāciṇṇaṃ     bhāsitaparikkantaṃ     sace     mayaṃ    imāhi    āpattīhi
aññamaññaṃ     kāressāma     siyāpi     taṃ     adhikaraṇaṃ    kakkhaḷatāya
vāḷatāya  bhedāya  saṃvatteyya  .  yadi  saṅghassa  pattakallaṃ  ahaṃ yā ceva
@Footnote: 1 Ma. athāparesaṃ.
Imesaṃ   āyasmantānaṃ   āpatti  yā  ca  attano  āpatti  imesañceva
āyasmantānaṃ   atthāya  attano  ca  atthāya  saṅghamajjhe  tiṇavatthārakena
deseyyaṃ   ṭhapetvā   thullavajjaṃ   ṭhapetvā   gihipaṭisaṃyuttaṃ   .   esā
ñatti.
     {629.2}   Suṇātu   me   bhante  saṅgho  amhākaṃ  bhaṇḍanajātānaṃ
kalahajātānaṃ    vivādāpannānaṃ    viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
bhāsitaparikkantaṃ   sace   mayaṃ   imāhi   āpattīhi  aññamaññaṃ  kāressāma
siyāpi   taṃ   adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya   bhedāya  saṃvatteyya .
Ahaṃ   yā   ceva   imesaṃ   āyasmantānaṃ   āpatti   yā  ca  attano
āpatti   imesañceva   āyasmantānaṃ   atthāya   attano   ca  atthāya
saṅghamajjhe   tiṇavatthārakena   desemi   ṭhapetvā   thullavajjaṃ   ṭhapetvā
gihipaṭisaṃyuttaṃ    .   yassāyasmato   khamati   amhākaṃ   imāsaṃ   āpattīnaṃ
saṅghamajjhe   tiṇavatthārakena   desanā   ṭhapetvā   thullavajjaṃ   ṭhapetvā
gihipaṭisaṃyuttaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {629.3}    Desitā   amhākaṃ   imā   āpattiyo   saṅghamajjhe
tiṇavatthārakena    ṭhapetvā   thullavajjaṃ   ṭhapetvā   gihipaṭisaṃyuttaṃ   khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [630]   Athāparesaṃ   ekatopakkhikānaṃ  bhikkhūnaṃ  byattena  bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {630.1}   suṇātu   me   bhante  saṅgho  amhākaṃ  bhaṇḍanajātānaṃ
kalahajātānaṃ    vivādāpannānaṃ    viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
bhāsitaparikkantaṃ        sace        mayaṃ       imāhi       āpattīhi
Aññamaññaṃ   kāressāma   siyāpi   taṃ   adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya
bhedāya   saṃvatteyya   .   yadi   saṅghassa   pattakallaṃ   ahaṃ  yā  ceva
imesaṃ   āyasmantānaṃ   āpatti  yā  ca  attano  āpatti  imesañceva
āyasmantānaṃ   atthāya  attano  ca  atthāya  saṅghamajjhe  tiṇavatthārakena
deseyyaṃ     ṭhapetvā     thullavajjaṃ    ṭhapetvā    gihipaṭisaṃyuttaṃ   .
Esā ñatti.
     {630.2}   Suṇātu   me   bhante  saṅgho  amhākaṃ  bhaṇḍanajātānaṃ
kalahajātānaṃ    vivādāpannānaṃ    viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
bhāsitaparikkantaṃ    .    sace    mayaṃ    imāhi    āpattīhi   aññamaññaṃ
kāressāma    siyāpi   taṃ   adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya   bhedāya
saṃvatteyya   .   ahaṃ   yā   ceva  imesaṃ  āyasmantānaṃ  āpatti  yā
ca     attano     āpatti    imesañceva    āyasmantānaṃ    atthāya
attano   ca   atthāya   saṅghamajjhe   tiṇavatthārakena  desemi  ṭhapetvā
thullavajjaṃ   ṭhapetvā   gihipaṭisaṃyuttaṃ   .   yassāyasmato   khamati  amhākaṃ
imāsaṃ    āpattīnaṃ    saṅghamajjhe   tiṇavatthārakena   desanā   ṭhapetvā
thullavajjaṃ    ṭhapetvā    gihipaṭisaṃyuttaṃ   so   tuṇhassa   yassa   nakkhamati
so bhāseyya.
     {630.3}    Desitā   amhākaṃ   imā   āpattiyo   saṅghamajjhe
tiṇavatthārakena    ṭhapetvā   thullavajjaṃ   ṭhapetvā   gihipaṭisaṃyuttaṃ   khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [631]   Evañca   pana   bhikkhave   te   bhikkhū  tāhi  āpattīhi
vuṭṭhitā   honti   ṭhapetvā  thullavajjaṃ  ṭhapetvā  gihipaṭisaṃyuttaṃ  ṭhapetvā
Diṭṭhāvikammaṃ ṭhapetvā ye na tattha hontīti.



             The Pali Tipitaka in Roman Character Volume 6 page 330-335. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=625&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=625&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=625&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=625&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=625              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :