ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [632]  Tena  kho  pana  samayena  bhikkhūpi  bhikkhunīhi  1- vivadanti.
Bhikkhuniyopi   bhikkhūhi   vivadanti   .   channopi   bhikkhu  bhikkhunīnaṃ  anupakhajja
bhikkhūhi   saddhiṃ   vivadati   bhikkhunīnaṃ   pakkhaṃ   gāheti  .  ye  te  bhikkhū
appicchā   .pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
channo   bhikkhu   bhikkhunīnaṃ   anupakhajja  bhikkhūhi  saddhiṃ  vivadissati  bhikkhunīnaṃ
pakkhaṃ  gāhessatīti  .  athakho  te  bhikkhū  bhagavato etamatthaṃ ārocesuṃ.
Saccaṃ   kira   bhikkhave   .pe.  saccaṃ  bhagavāti  .pe.  vigarahitvā  dhammiṃ
kathaṃ    katvā   bhikkhū   āmantesi   cattārīmāni   bhikkhave   adhikaraṇāni
vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ.
     [633]  Tattha  katamaṃ  vivādādhikaraṇaṃ  .  idha  pana 2- bhikkhave bhikkhū
vivadanti    dhammoti   vā   adhammoti   vā   vinayoti   vā   avinayoti
vā   bhāsitaṃ   lapitaṃ   tathāgatenāti  vā  abhāsitaṃ  alapitaṃ  tathāgatenāti
vā    āciṇṇaṃ    tathāgatenāti   vā   anāciṇṇaṃ   tathāgatenāti   vā
paññattaṃ     tathāgatenāti    vā    appaññattaṃ    tathāgatenāti    vā
āpattīti    vā   anāpattīti   vā   lahukā   āpattīti   vā   garukā
āpattīti    vā   sāvasesā   āpattīti   vā   anavasesā   āpattīti
vā    duṭṭhullā    āpattīti   vā   aduṭṭhullā   āpattīti   vā   yaṃ
@Footnote: 1 Yu. bhikkhūhi .  2 Yu. panasaddo natthi.

--------------------------------------------------------------------------------------------- page336.

Tattha bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhagaṃ 1- idaṃ vuccati vivādādhikaraṇaṃ. [634] Tattha katamaṃ anuvādādhikaraṇaṃ . idha pana bhikkhave bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ idaṃ vuccati anuvādādhikaraṇaṃ. [635] Tattha katamaṃ āpattādhikaraṇaṃ . pañcapi āpattikkhandhā āpattādhikaraṇaṃ sattapi āpattikkhandhā āpattādhikaraṇaṃ idaṃ vuccati āpattādhikaraṇaṃ. [636] Tattha katamaṃ kiccādhikaraṇaṃ . yā saṅghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ idaṃ vuccati kiccādhikaraṇaṃ. [637] Vivādādhikaraṇassa kiṃ mūlaṃ. Cha vivādamūlāni vivādādhikaraṇassa mūlaṃ tīṇipi akusalamūlāni vivādādhikaraṇassa mūlaṃ tīṇipi kusalamūlāni vivādādhikaraṇassa mūlaṃ . katamāni cha vivādamūlāni vivādādhikaraṇassa mūlaṃ . idha pana 2- bhikkhave bhikkhu kodhano hoti upanāhī yo so bhikkhave bhikkhu kodhano hoti upanāhī so sattharipi agāravo viharati appatisso dhammepi agāravo viharati @Footnote: 1 Yu. medhakaṃ . 2 Ma. Yu. panasaddo natthi.

--------------------------------------------------------------------------------------------- page337.

Appatisso saṅghepi agāravo viharati appatisso sikkhāyapi na paripūrīkārī 1- hoti yo so bhikkhave bhikkhu sattharipi 2- agāravo viharati appatisso dhammepi agāravo viharati appatisso saṅghepi agāravo viharati appatisso sikkhāyapi na paripūrīkārī hoti 3- so saṅghe vivādaṃ janeti yo 4- hoti vivādo bahujanaahitāya bahujanaasukhāya 5- bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. {637.1} Evarūpañce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha . evarūpañce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha . evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. [638] Puna caparaṃ bhikkhave bhikkhu makkhī hoti paḷāsī .pe. Issukī hoti maccharī .pe. saṭho hoti māyāvī .pe. pāpiccho hoti micchādiṭṭhi .pe. sandiṭṭhiparāmāsī hoti ādānagāhī 6- duppaṭinissaggī yo so bhikkhave bhikkhu sandiṭṭhiparāmāsī hoti @Footnote: 1 Ma. Yu. paripūrakārī . 2 Yu. apisaddo natthi . 3 Ma. Yu. hotīti natthi. @evamupari . 4 Yu. so . 5 Ma. bahujanāhitāya bahujanāskhāya. evamupari. @6 Ma. Yu. ādhānagāhī. evamupari.

--------------------------------------------------------------------------------------------- page338.

Ādānagāhī duppaṭinissaggī so sattharipi agāravo viharati appatisso dhammepi agāravo viharati appatisso saṅghepi agāravo viharati appatisso sikkhāyapi na paripūrīkārī hoti yo so bhikkhave bhikkhu sattharipi agāravo viharati appatisso dhammepi .pe. saṅghepi .pe. Sikkhāyapi na paripūrīkārī hoti so saṅghe vivādaṃ janeti yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. {638.1} Evarūpañce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha . evarūpañce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti . evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti imāni cha vivādamūlāni vivādādhikaraṇassa mūlaṃ. [639] Katamāni tīṇi akusalamūlāni vivādādhikaraṇassa mūlaṃ . Idha pana 1- bhikkhave bhikkhū luddhacittā vivadanti duṭṭhacittā vivadanti mūḷhacittā vivadanti dhammoti vā adhammoti vā vinayoti vā avinayoti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ @Footnote: 1 Ma. panasaddo na dissati. Yu. pana bhikkhaveti pāṭhadvayaṃ na dissati. evamupari.

--------------------------------------------------------------------------------------------- page339.

Tathāgatenāti vā āciṇṇaṃ tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā paññattaṃ tathāgatenāti vā appaññattaṃ tathāgatenāti vā āpattīti vā anāpattīti vā lahukā āpattīti vā garukā āpattīti vā sāvasesā āpattīti vā anavasesā āpattīti vā duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā imāni tīṇi akusalamūlāni vivādādhikaraṇassa mūlaṃ. [640] Katamāni tīṇi kusalamūlāni vivādādhikaraṇassa mūlaṃ . Idha pana bhikkhave bhikkhū aluddhacittā vivadanti aduṭṭhacittā vivadanti amūḷhacittā vivadanti dhammoti vā adhammoti vā .pe. duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā imāni tīṇi kusalamūlāni vivādādhikaraṇassa mūlaṃ. [641] Anuvādādhikaraṇassa kiṃ mūlaṃ . cha anuvādamūlāni anuvādādhikaraṇassa mūlaṃ tīṇipi akusalamūlāni anuvādādhikaraṇassa mūlaṃ tīṇipi kusalamūlāni anuvādādhikaraṇassa mūlaṃ kāyopi anuvādādhikaraṇassa mūlaṃ vācāpi anuvādādhikaraṇassa mūlaṃ. [642] Katamāni cha anuvādamūlāni anuvādādhikaraṇassa mūlaṃ . Idha pana bhikkhave bhikkhu kodhano hoti upanāhī yo so bhikkhave 1- bhikkhu kodhano hoti upanāhī so sattharipi agāravo viharati appatisso dhammepi agāravo viharati appatisso saṅghepi agāravo @Footnote: 1 Ma. bhikkhaveti natthi.

--------------------------------------------------------------------------------------------- page340.

Viharati appatisso sikkhāyapi na paripūrīkārī hoti yo so bhikkhave bhikkhu sattharipi agāravo viharati appatisso dhammepi agāravo viharati appatisso saṅghepi agāravo viharati appatisso sikkhāyapi na paripūrīkārī hoti so saṅghe anuvādaṃ janeti yo hoti anuvādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. {642.1} Evarūpañce tumhe bhikkhave anuvādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha tatra tumhe bhikkhave tasseva pāpakassa anuvādamūlassa pahānāya vāyameyyātha . evarūpañce tumhe bhikkhave anuvādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha tatra tumhe bhikkhave tasseva pāpakassa anuvādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha . evametassa pāpakassa anuvādamūlassa pahānaṃ hoti. Evametassa pāpakassa anuvādamūlassa āyatiṃ anavassavo hoti. [643] Puna caparaṃ bhikkhave bhikkhu makkhī hoti paḷāsī .pe. Issukī hoti maccharī .pe. saṭho hoti māyāvī .pe. pāpiccho hoti micchādiṭṭhi .pe. sandiṭṭhiparāmāsī hoti ādānagāhī duppaṭinissaggī yo so bhikkhave bhikkhu sandiṭṭhiparāmāsī hoti ādānagāhī duppaṭinissaggī so sattharipi agāravo viharati appatisso dhammepi .pe. saṅghepi agāravo viharati appatisso sikkhāyapi na paripūrīkārī hoti yo so bhikkhave bhikkhu sattharipi

--------------------------------------------------------------------------------------------- page341.

Agāravo viharati appatisso dhammepi .pe. saṅghepi .pe. Sikkhāyapi na paripūrīkārī hoti so saṅghe anuvādaṃ janeti yo hoti anuvādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. {643.1} Evarūpañce tumhe bhikkhave anuvādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha tatra tumhe bhikkhave tasseva pāpakassa anuvādamūlassa pahānāya vāyameyyātha . evarūpañce tumhe bhikkhave anuvādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha tatra tumhe bhikkhave tasseva pāpakassa anuvādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha . evametassa pāpakassa anuvādamūlassa pahānaṃ hoti . evametassa pāpakassa anuvādamūlassa āyatiṃ anavassavo hoti imāni cha anuvādamūlāni anuvādādhikaraṇassa mūlaṃ. [644] Katamāni tīṇi akusalamūlāni anuvādādhikaraṇassa mūlaṃ . Idha pana bhikkhave bhikkhū bhikkhuṃ luddhacittā anuvadanti duṭṭhacittā anuvadanti mūḷhacittā anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā imāni tīṇi akusalamūlāni anuvādādhikaraṇassa mūlaṃ. [645] Katamāni tīṇi kusalamūlāni anuvādādhikaraṇassa mūlaṃ . Idha pana bhikkhave bhikkhū bhikkhuṃ aluddhacittā anuvadanti aduṭṭhacittā anuvadanti amūḷhacittā anuvadanti sīlavipattiyā vā ācāravipattiyā

--------------------------------------------------------------------------------------------- page342.

Vā diṭṭhivipattiyā vā ājīvavipattiyā vā imāni tīṇi kusalamūlāni anuvādādhikaraṇassa mūlaṃ. [646] Katamo ca 1- kāyo anuvādādhikaraṇassa mūlaṃ. Idhekacco dubbaṇṇo hoti duddassiko okoṭimako bahvābādho kāṇo vā kuṇi vā khañjo vā pakkhahato vā yena naṃ anuvadanti ayaṃ kāyo anuvādādhikaraṇassa mūlaṃ. [647] Katamā ca 2- vācā anuvādādhikaraṇassa mūlaṃ. Idhekacco dubbaco hoti mammano eḷagalavāco yāya naṃ anuvadanti ayaṃ vācā anuvādādhikaraṇassa mūlaṃ. [648] Āpattādhikaraṇassa kiṃ mūlaṃ . cha āpattisamuṭṭhānā āpattādhikaraṇassa mūlaṃ atthāpatti kāyato samuṭṭhāti na vācato na cittato atthāpatti vācato samuṭṭhāti na kāyato na cittato atthāpatti kāyato ca vācato ca samuṭṭhāti na cittato atthāpatti kāyato ca cittato ca samuṭṭhāti na vācato atthāpatti vācato ca cittato ca samuṭṭhāti na kāyato atthāpatti kāyato ca vācato ca cittato ca samuṭṭhāti ime cha āpattisamuṭṭhānā āpattādhikaraṇassa mūlaṃ. [649] Kiccādhikaraṇassa kiṃ mūlaṃ . kiccādhikaraṇassa ekaṃ mūlaṃ saṅgho. @Footnote: 1-2 Ma. Yu. Rā. casaddo na dissati.


             The Pali Tipitaka in Roman Character Volume 6 page 335-342. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=632&items=18&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=632&items=18&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=632&items=18&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=632&items=18&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=632              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :