ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [693]  [1]-  Ekatopakkhikānaṃ  bhikkhūnaṃ byattena bhikkhunā paṭibalena
saṅgho ñāpetabbo
     {693.1}   suṇātu   me   bhante  saṅgho  amhākaṃ  bhaṇḍanajātānaṃ
kalahajātānaṃ    vivādāpannānaṃ    viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
bhāsitaparikkantaṃ   .  sace  mayaṃ  imāhi  āpattīhi  aññamaññaṃ  kāressāma
siyāpi   taṃ  adhikaraṇaṃ  kakkhaḷatāya  vāḷatāya  bhedāya  saṃvatteyya  .  yadi
saṅghassa  pattakallaṃ  ahaṃ  yā  ceva  imesaṃ  āyasmantānaṃ  āpatti yā ca
attano   āpatti   imesañceva   āyasmantānaṃ   atthāya   attano  ca
atthāya   saṅghamajjhe   tiṇavatthārakena   deseyyaṃ   ṭhapetvā   thullavajjaṃ
ṭhapetvā gihipaṭisaṃyuttaṃ. Esā ñatti.
     {693.2}   Suṇātu   me   bhante  saṅgho  amhākaṃ  bhaṇḍanajātānaṃ
kalahajātānaṃ    vivādāpannānaṃ    viharataṃ   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
bhāsitaparikkantaṃ    .    sace    mayaṃ    imāhi    āpattīhi   aññamaññaṃ
kāressāma    siyāpi   taṃ   adhikaraṇaṃ   kakkhaḷatāya   vāḷatāya   bhedāya
saṃvatteyya   .   ahaṃ   yā   ceva  imesaṃ  āyasmantānaṃ  āpatti  yā
ca   attano   āpatti   imesañceva   āyasmantānaṃ   atthāya  attano
ca   atthāya   saṅghamajjhe   tiṇavatthārakena  desemi  ṭhapetvā  thullavajjaṃ
ṭhapetvā    gihipaṭisaṃyuttaṃ   .   yassāyasmato   khamati   amhākaṃ   imāsaṃ
āpattīnaṃ   saṅghamajjhe   tiṇavatthārakena   desanā   ṭhapetvā   thullavajjaṃ
ṭhapetvā    gihipaṭisaṃyuttaṃ    so    tuṇhassa    yassa    nakkhamati    so
bhāseyya.
     {693.3}    Desitā   amhākaṃ   imā   āpattiyo   saṅghamajjhe
@Footnote: 1 Ma. athāparesaṃ.
Tiṇavatthārakena    ṭhapetvā   thullavajjaṃ   ṭhapetvā   gihipaṭisaṃyuttaṃ   khamati
saṅghassa   tasmā  tuṇhī  .  evametaṃ  dhārayāmīti  .  athāparesaṃ  .pe.
Evametaṃ dhārayāmīti.
     {693.4}  Idaṃ  vuccati  bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ.
Sammukhāvinayena  ca  tiṇavatthārakena  ca  .  kiñca  tattha  sammukhāvinayasmiṃ.
Saṅghasammukhatā   dhammasammukhatā   vinayasammukhatā   puggalasammukhatā   .   kā
ca   tattha  saṅghasammukhatā  .  yāvatikā  bhikkhū  kammappattā  te  āgatā
honti   chandārahānaṃ  chando  āhaṭo  hoti  sammukhībhūtā  na  paṭikkosanti
ayaṃ  tattha  saṅghasammukhatā  .  kā  ca  tattha dhammasammukhatā vinayasammukhatā.
Yena  dhammena  yena  vinayena  yena  satthusāsanena  taṃ  adhikaraṇaṃ vūpasammati
ayaṃ tattha dhammasammukhatā vinayasammukhatā. Kā ca tattha puggalasammukhatā.
     {693.5}  Yo  ca  deseti yassa ca deseti ubho sammukhībhūtā honti
ayaṃ    tattha   puggalasammukhatā   .   kiñca   tattha   tiṇavatthārakasmiṃ  .
Yā    tiṇavatthārakassa   kammassa   kiriyā   karaṇaṃ   upagamanaṃ   ajjhupagamanaṃ
adhivāsanā    appaṭikkosanā   idaṃ   tattha   tiṇavatthārakasmiṃ   .   evaṃ
vūpasantaṃ     ce     bhikkhave     adhikaraṇaṃ    paṭiggāhako    ukkoṭeti
ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 373-374. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=693&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=693&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=693&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=693&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=693              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :