ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [241]    Tena    kho   pana   samayena   anāthapiṇḍiko   gahapati
rājagahakassa   seṭṭhissa   bhaginīpatiko   hoti   .   athakho  anāthapiṇḍiko
gahapati rājagahaṃ agamāsi kenacideva karaṇīyena.
     [242]  Tena  kho  pana  samayena  rājagahakena seṭṭhinā svātanāya
buddhappamukho   saṅgho   nimantito   hoti   .  athakho  rājagahako  seṭṭhī
dāse   ca  kammakare  ca  āṇāpesi  tenahi  bhaṇe  kālasseva  uṭṭhāya
yāguyo    pacatha   bhattāni   pacatha   sūpāni   sampādetha   uttaribhaṅgāni
sampādethāti.
     [243]   Athakho   anāthapiṇḍikassa   gahapatissa   etadahosi  pubbe
@Footnote: 1 Ma. Yu. anuññātaṃ kiṃ ananuññātaṃ. 2 Ma. paṭhamabhāṇavāro niṭṭhito. ito paraṃ
@īdisameva yojetabbaṃ.
Khvāyaṃ    gahapati   mayi   āgate   sabbakiccāni   nikkhipitvā   mamaññeva
saddhiṃ    paṭisammodi   sodānāyaṃ   vikkhittarūpo   dāse   ca   kammakare
ca   āṇāpesi   1-  tenahi  bhaṇe  kālasseva  uṭṭhāya  yāguyo  pacatha
bhattāni    pacatha    sūpāni    sampādetha   uttaribhaṅgāni   sampādethāti
kinnu   kho   imassa   gahapatissa   āvāho  vā  bhavissati  vivāho  vā
bhavissati   mahāyañño   vā   paccupaṭṭhito  rājā  vā  māgadho  seniyo
bimbisāro nimantito svātanāya saddhiṃ balanikāyenāti 2-.
     [244]   Athakho   rājagahako   seṭṭhī   dāse  ca  kammakare  ca
āṇāpetvā      yena      anāthapiṇḍiko     gahapati     tenupasaṅkami
upasaṅkamitvā     anāthapiṇḍikena    gahapatinā    saddhiṃ    paṭisammoditvā
ekamantaṃ    nisīdi    .   ekamantaṃ   nisinnaṃ   kho   rājagahakaṃ   seṭṭhiṃ
anāthapiṇḍiko   gahapati   etadavoca   pubbe   kho   tvaṃ   gahapati   mayi
āgate    sabbakiccāni    nikkhipitvā    mamaññeva   saddhiṃ   paṭisammodasi
sodāni   tvaṃ   vikkhittarūpo   dāse   ca   kammakare   ca   āṇāpesi
tenahi   bhaṇe   kālasseva   uṭṭhāya   yāguyo   pacatha   bhattāni  pacatha
sūpāni    sampādetha   uttaribhaṅgāni   sampādethāti   kinnu   kho   te
gahapati   āvāho   vā   bhavissati   vivāho   vā  bhavissati  mahāyañño
vā   paccupaṭṭhito   rājā  vā  māgadho  seniyo  bimbisāro  nimantito
svātanāya   saddhiṃ   balanikāyenāti   2-  .  na  me  kho  3-  gahapati
@Footnote: 1 Yu. āṇāpeti. 2 Ma. Yu. balakāyenāti. 3 Ma. Yu. khosaddo na dissati.
Āvāho  vā  1-  bhavissati  napi  2-  vivāho  vā 1- bhavissati napi 2-
rājā   māgadho   seniyo   bimbisāro   nimantito   svātanāya   saddhiṃ
balanikāyena   3-   apica   me   mahāyañño   paccupaṭṭhito   svātanāya
buddhappamukho   saṅgho   nimantitoti  .  buddhoti  tvaṃ  gahapati  vadesīti .
Buddhotāhaṃ   4-  gahapati  vadāmīti  .  buddhoti  tvaṃ  gahapati  vadesīti .
Buddhotāhaṃ   4-  gahapati  vadāmīti  .  buddhoti  tvaṃ  gahapati  vadesīti .
Buddhotāhaṃ  4-  gahapati  vadāmīti  .  ghosopi  kho  eso gahapati dullabho
lokasmiṃ   yadidaṃ   buddhoti   5-  .  sakkā  nu  kho  gahapati  imaṃ  kālaṃ
taṃ    bhagavantaṃ   dassanāya   upasaṅkamituṃ   arahantaṃ   sammāsambuddhanti  .
Akālo   kho   gahapati   imaṃ   kālaṃ  taṃ  bhagavantaṃ  dassanāya  upasaṅkamituṃ
arahantaṃ    sammāsambuddhaṃ    svedāni    tvaṃ    kālena   taṃ   bhagavantaṃ
dassanāya upasaṅkamissasi arahantaṃ sammāsambuddhanti.
     [245]   Athakho   anāthapiṇḍiko   gahapati   svedānāhaṃ   kālena
taṃ    bhagavantaṃ    dassanāya   upasaṅkamissāmi   arahantaṃ   sammāsambuddhanti
buddhagatāya   satiyā  nipajji  6-  rattiyā  sudaṃ  tikkhattuṃ  uṭṭhāsi  pabhātaṃ
maññamāno   .   athakho   anāthapiṇḍiko  gahapati  yena  sītavanadvāraṃ  7-
tenupasaṅkami   .   amanussā   dvāraṃ  vivariṃsu  .  athakho  anāthapiṇḍikassa
gahapatissa     nagaramhā    nikkhamantassa    āloko    antaradhāyi   .
@Footnote: 1 Ma. Yu. vāsaddo sabbattha na dissati. 2 Ma. Yu. nāpi. 3 Ma. Yu. balakāyena.
@4 Ma. buddhotyāhaṃ. 5 Ma. Yu. yadidaṃ buddho buddhoti. 6 Ma. Yu. nipajjitvā.
@7 Ma. sīvagadvāraṃ.
Andhakāro   pāturahosi   .   bhayaṃ   chambhitattaṃ   lomahaṃso   udapādi .
Tato va nivattitukāmo ahosi.
     [246] Athakho sīvako yakkho      antarahito saddamanussāvesi
           sataṃ hatthī sataṃ assā         sataṃ assatarīrathā
           sataṃ kaññā sahassāni      āmuttamaṇikuṇḍalā 1-
           ekassa padavītihārassa      kalaṃ nāgghanti soḷasiṃ 2-.
Abhikkama    gahapati    abhikkama    gahapati   abhikkantante   seyyo   no
paṭikkantanti.
     [247]     Athakho     anāthapiṇḍikassa    gahapatissa    andhakāro
antaradhāyi   .   āloko   pāturahosi   .  yaṃ  ahosi  bhayaṃ  chambhitattaṃ
lomahaṃso    so   paṭippassambhi   .   dutiyampi   kho   .pe.   tatiyampi
kho   anāthapiṇḍikassa   gahapatissa   āloko   antaradhāyi  .  andhakāro
pāturahosi   .   bhayaṃ   chambhitattaṃ   lomahaṃso   udapādi   .   tato  va
puna    nivattitukāmo    ahosi    .   tatiyampi   kho   sīvako   yakkho
antarahito saddamanussāvesi
           sataṃ hatthī sataṃ assā         sataṃ assatarīrathā
           sataṃ kaññā sahassāni      āmuttamaṇikuṇḍalā 1-
           ekassa padavītihārassa      kalaṃ nāgghanti soḷasiṃ 2-.
Abhikkama    gahapati    abhikkama    gahapati   abhikkantante   seyyo   no
paṭikkantanti   .   tatiyampi   kho   anāthapiṇḍikassa  gahapatissa  andhakāro
@Footnote: 1 Ma. āmukkamaṇikuṇḍalā. 2 Ma. soḷasinti.
Antaradhāyi   .   āloko   pāturahosi   .  yaṃ  ahosi  bhayaṃ  chambhitattaṃ
lomahaṃso    so    paṭippassambhi    .   athakho   anāthapiṇḍiko   gahapati
yena sītavanaṃ tenupasaṅkami.
     [248]   Tena   kho   pana  samayena  bhagavā  rattiyā  paccūsasamayaṃ
paccuṭṭhāya   ajjhokāse   caṅkamati   .   addasā  kho  bhagavā  taṃ  1-
anāthapiṇḍikaṃ    gahapatiṃ    dūrato    va   āgacchantaṃ   disvāna   caṅkamā
orohitvā    paññatte   āsane   nisīdi   .   nisajja   kho   bhagavā
anāthapiṇḍikaṃ    gahapatiṃ    etadavoca    ehi    sudattāti   .   athakho
anāthapiṇḍiko    gahapati    nāmena    maṃ    bhagavā   ālapatīti   haṭṭho
udaggo     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavato
pādesu   sirasā   nipatitvā   bhagavantaṃ  etadavoca  kacci  bhante  bhagavā
sukhaṃ sayitthāti.
     [249] Sabbadā ve sukhaṃ seti       brāhmaṇo parinibbuto
           yo na limpati kāmesu            sītibhūto nirūpadhi.
           Sabbā āsattiyo chetvā     vineyya hadaye daraṃ
           upasanto sukhaṃ seti               santiṃ pappuyya 2- cetasoti.
     [250]   Athakho   bhagavā   anāthapiṇḍikassa   gahapatissa  anupubbīkathaṃ
kathesi    .    seyyathīdaṃ    .   dānakathaṃ   sīlakathaṃ   saggakathaṃ   kāmānaṃ
ādīnavaṃ    okāraṃ    saṅkilesaṃ   nekkhamme   ānisaṃsaṃ   pakāsesi  .
@Footnote: 1 Ma. Yu. ayaṃ taṃsaddo na dissati. 2 Yu. appuyya.
Yadā    bhagavā    aññāsi   anāthapiṇḍikaṃ   gahapatiṃ   kallacittaṃ   muducittaṃ
vinīvaraṇacittaṃ   udaggacittaṃ   pasannacittaṃ   atha   yā  buddhānaṃ  sāmukkaṃsikā
dhammadesanā   taṃ   pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ  .  seyyathāpi
nāma    suddhaṃ    vatthaṃ   apagatakāḷakaṃ   sammadeva   rajanaṃ   paṭiggaṇheyya
evameva    anāthapiṇḍikassa    gahapatissa    tasmiṃyeva    āsane   virajaṃ
vītamalaṃ     dhammacakkhuṃ     udapādi     yaṅkiñci    samudayadhammaṃ    sabbantaṃ
nirodhadhammanti.



             The Pali Tipitaka in Roman Character Volume 7 page 102-107. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=241&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=241&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=241&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=241&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=241              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7362              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7362              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :