ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
                        Tassuddānaṃ
     [336] Vihāraṃ buddhaseṭṭhena       apaññattaṃ tadā ahu.
           Tahaṃ tahaṃ nikkhamanti              vāsā te jinasāvakā 1-.
           Te 2- seṭṭhī gahapati disvā   bhikkhūnaṃ idamabravi
           kārāpeyyaṃ vaseyyātha          paṭipucchiṃsu nāyakaṃ.
           Vihāraṃ aḍḍhayogañca           pāsādaṃ hammiyaṃ guhaṃ
           pañcaleṇaṃ anuññāsi         vihāre seṭṭhi kārayi.
           Jano vihāraṃ kāreti               akavāṭaṃ asaṃvutaṃ.
           Kavāṭaṃ piṭṭhasaṅghāṭaṃ             udukkhalañca uttari
@Footnote: 1 Yu. āvāsā tamhā te jinasāvakā. 2 ayaṃ saddo natuthi.

--------------------------------------------------------------------------------------------- page151.

Āviñchanachiddaṃ rajjuṃ vaṭṭiñca kapisīsakaṃ sūci ghaṭi tālachiddaṃ lohakaṭṭhavisāṇakaṃ. Yantakaṃ sūcikañceva chadanaṃ ullittena 1- ca vedikaṃ jālasalākañca cakkali santharena ca miḍhi vidalamañcañca 2- sosānikamasārako bundi kuḷirapādañca āhaccāsandi uccako 3- sattaṅgā 4- ca bhaddapīṭhaṃ pīṭhikeḷakapādakaṃ āmalā phalakā kocchā 5- palālapīṭhameva ca ucce ca ahi pādāni aṭṭhaṅgulakapādakā 6- suttaṃ aṭṭhapadaṃ coḷaṃ tūlikaṃ aḍḍhakāyikaṃ giraggo bhisiyo cāpi dussaṃ senāsane ca yaṃ 7- onaddhaṃ heṭṭhā patati uppāṭetvā haranti ca bhittiṃ ca hatthabhittiṃ ca anuññāsi ca titthiyā 8- setakāḷavihāre cāpi 9- thusaṃ saṇhañca mattikaṃ ikkāsaṃ pāṇikaṃ kuṇḍaṃ 10- sāsapaṃ sitthatelakaṃ ussanne paccuddharituṃ pharusaṃ laṇḍumattikaṃ 11- @Footnote: 1 Ma. Yu. ullittāvalittaṃ. 2 Yu. miḍḍhi pidalamañcañca. 3 Ma. Yu. uccake. @4 Ma. sattaṅgo. 5 Yu. āmaṭā malakakocchā. 6 Ma. Yu. uccāhi atipādakā @aṭṭhaṅguli ca pādakā. 7 Ma. Yu. senāsanañcāpi. 8 Yu. bhattiṃ ca hatthabhittiṃ @ca anuññāsi tathāgato. 9 Ma. Yu. titthiyā vihāre cāpi. 10 Yu. kuḍḍaṃ. @11 Ma. Yu. gaṇḍumattikaṃ.

--------------------------------------------------------------------------------------------- page152.

Ikkāsaṃ paṭibhāṇañca nīcā cayo ca āruhaṃ paripatanti āḷakā aḍḍhakuḍḍaṃ tayo puna khuddake kuḍḍapādo ca ovassati ca vissaraṃ 1- khīlaṃ cīvaravaṃsā ca 2- ālindaṃ kiṭikena 3- ca ālambanaṃ tiṇacuṇṇaṃ heṭṭhāmagge nayaṃ kare ajjhokāse otappati sālaṃ heṭṭhā ca bhājanaṃ vihāro koṭṭhako ceva pariveṇaggisālakaṃ ārāme ca puna koṭṭhe heṭṭhā ceva 4- nayaṃ kare sudhaṃ 5- anāthapiṇḍi ca saddho sītavanaṃ agā diṭṭhadhammo nimantesi saha saṅghena nāyakaṃ āṇāpesantarāmagge ārāmaṃ kārayi gaṇo vesāliyaṃ navakammaṃ purato ca pariggahuṃ 6- ko arahati bhattaggaṃ 7- tittirañca avandiyā pariggahitantaraghare 8- tūlo sāvatthi osari patiṭṭhāpesi 9- ārāmaṃ bhattagge ca kolāhalaṃ gilānā varaseyyā ca lesā sattarasā tahiṃ kena nu kho kathaṃ nu kho vihāraggena bhājayi 10- @Footnote: 1 Ma. Yu. ovassati saraṃ khilaṃ. 2 Ma. Yu. cīvaravaṃsaṃ rajjuñca. 3 Yu. kiṭkena. @4 Ma. Yu. heṭṭhaññeva. 5 Ma. Yu. suddhaṃ. 6 Yu. paṭiggahaṃ. Ma. pariggahi. @7 Ma. Yu. bhattagge. 8 Ma. Yu. pariggahitantaragharā. 9 Yu. patiṭṭhapesi. @10 Yu. bhājasi.

--------------------------------------------------------------------------------------------- page153.

Pariveṇānubhāgañca akāmā bhāga no dade nissīmaṃ sabbakālañca gāhā senāsane tayo upanando ca vaṇṇesi ṭhitakā samaāsanā samānāsanikā bhindiṃsu tivaggā ca duvaggikā 1- asamānāsanikā 2- dīghaṃ sālindaṃ 3- paribhuñjituṃ ayyikā 4- ca avidūre bhājitañca kiṭāgiri vāḷavī 5- piṇḍakakuḍḍehi dvāraaggaḷavaṭṭikā ālokasetakāḷañca gerucchādanabandhanā bhaṇḍikhaṇḍaparibhaṇḍaṃ vīsa tiṃsā ca kālikā osite akataṃ vippaṃ 6- khudde chappañcavassikaṃ aḍḍhayoge ca sattaṭṭha mahallake 7- dasa dvādasa sabbaṃ vihāraṃ ekassa aññaṃ vāsenti saṅghikaṃ nissīmaṃ sabbakālañca pakkama 8- vibbhamanti ca kālañca sāmaṇerañca sikkhāpaccakkhaantimaṃ ummattakā khittacittā vedanāpattidassanā appaṭikammaṃ diṭṭhiyā 9- paṇḍakā theyyatitthiyā tiracchānamātupitu arahantā ca dūsakā bhedakā lohituppādā ubhato cāpi byañjanā mā saṅghassa parihāyi kammaṃ aññassa dātave vippakate ca aññassa kate tasseva pakkame @Footnote: 1 Ma. ... vaggikaṃ. Yu. catuvaggikā. 2 Yu. ... sanikaṃ. 3 Yu. taṃ dvinanaṃ. @4 Yu. ayyā. 5 Ma. Yu. āḷavī. 6 Yu. sabbaṃ. 7 Ma. mahalle. Yu. mahallena. @8 Ma. Yu. pakkami. 9 Ma. Yu. appaṭikammadiṭṭhiyā.

--------------------------------------------------------------------------------------------- page154.

Vibbhamati kālakato sāmaṇero ca jāyati paccakkhāto ca sikkhāya antimajjhāpanno yadi saṅgho va sāmiko hoti ummattakhittavedanā adassanāppaṭikamme diṭṭhi tasseva hoti taṃ paṇḍako theyyatitthī ca tiracchānamātupetikaṃ ghātako dūsako cāpi bhedalohitabyañjanā paṭijānāti yadi so saṅgho va hoti sāmiko harantaññatra kukkuccaṃ udriyati ca kambalaṃ dussā ca cammacakkali coḷakaṃ akkamanti ca allā upāhanā nuṭṭha 1- likhanti 2- apassenti ca. Apassenaṃ likhateva 3- dhotaṃ paccattharena ca rājagahe na sakkonti lāmakaṃ bhattuddesakaṃ kathaṃ nu kho paññāpakaṃ bhaṇḍāgārikasammati paṭiggāhabhājako cāpi yāgu ca phalabhājako khajjakabhājako ceva appamattakavissaje sāṭiyagāhāpako ceva tathā pattagāhāpako 4- ārāmikasāmaṇerapesakassa ca sammati sabbābhibhū lokavidū hitacitto vināyako leṇatthañca sukhatthañca jhāyituñca vipassitunti. @Footnote: 1 Ma. niṭṭhuṃ. Yu. nuṭṭhu. 2 Yu. khīlanti. 3 Yu. khaliteva. @4 Ma. Yu. tatheva pattagāhāko.


             The Pali Tipitaka in Roman Character Volume 7 page 150-154. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=336&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=336&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=336&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=336&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=336              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :